Sri Ekadanta stotram – śrī ēkadanta stōtram


gr̥tsamada uvāca |
madāsuraṁ suśāntaṁ vai dr̥ṣṭvā viṣṇumukhāḥ surāḥ |
bhr̥gvādayaśca yōgīndrā ēkadantaṁ samāyayuḥ || 1 ||

praṇamya taṁ prapūjyā:’:’dau punastē nēmurādarāt |
tuṣṭuvurharṣasamyuktā ēkadantaṁ gajānanam || 2 ||

dēvarṣaya ūcuḥ |
sadātmarūpaṁ sakalādibhūta-
-mamāyinaṁ sō:’hamacintyabōdham |
athādimadhyāntavihīnamēkaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 3 ||

anantacidrūpamayaṁ gaṇēśa-
-mabhēdabhēdādivihīnamādyam |
hr̥di prakāśasya dharaṁ svadhīsthaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 4 ||

samādhisaṁsthaṁ hr̥di yōgināṁ tu
prakāśarūpēṇa vibhāntamēvam |
sadā nirālambasamādhigamyaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 5 ||

svabimbabhāvēna vilāsayuktaṁ
prakr̥tya māyāṁ vividhasvarūpam |
suvīryakaṁ tatra dadāti yō vai
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 6 ||

yadīya vīryēṇa samarthabhūtaṁ
svamāyayā saṁracitaṁ ca viśvam |
turīyakaṁ hyātmakavittisañjñaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 7 ||

tvadīyasattādharamēkadantaṁ
guṇēśvaraṁ yaṁ guṇabōdhitāram |
bhajanta ādyaṁ tamajaṁ trisaṁsthā-
-stamēkadantaṁ śaraṇaṁ vrajāmaḥ || 8 ||

tatastvayā prēritanādakēna
suṣuptisañjñaṁ racitaṁ jagadvai |
samānarūpaṁ ca tathaikabhūtaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 9 ||

tadēva viśvaṁ kr̥payā prabhūtaṁ
dvibhāvamādau tamasā vibhātam |
anēkarūpaṁ ca tathaikabhūtaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 10 ||

tatastvayā prēritakēna sr̥ṣṭaṁ
susūkṣmabhāvaṁ jagadēkasaṁstham |
susāttvikaṁ svapnamanantamādyaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 11 ||

tat svapnamēvaṁ tapasā gaṇēśa
susiddhirūpaṁ dvividhaṁ babhūva |
sadaikarūpaṁ kr̥payā ca tē ya-
-ttamēkadantaṁ śaraṇaṁ vrajāmaḥ || 12 ||

tvadājñayā tēna sadā hr̥distha
tathā susr̥ṣṭaṁ jagadaṁśarūpam |
vibhinnajāgranmayamapramēyaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 13 ||

tadēva jāgradrajasā vibhātaṁ
vilōkitaṁ tvatkr̥payā smr̥tēśca |
babhūva bhinnaṁ ca sadaikarūpaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 14 ||

tadēva sr̥ṣṭvā prakr̥tisvabhāvā-
-ttadantarē tvaṁ ca vibhāsi nityam |
dhiyaḥ pradātā gaṇanātha ēka-
-stamēkadantaṁ śaraṇaṁ vrajāmaḥ || 15 ||

sarvē grahā bhāni yadājñayā ca
prakāśarūpāṇi vibhānti khē vai |
bhramanti nityaṁ svavihārakāryā-
-ttamēkadantaṁ śaraṇaṁ vrajāmaḥ || 16 ||

tvadājñayā sr̥ṣṭikarō vidhātā
tvadājñayā pālaka ēva viṣṇuḥ |
tvadājñayā saṁharakō harō vai
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 17 ||

yadājñayā bhūstu jalē prasaṁsthā
yadājñayā:’:’paḥ pravahanti nadyaḥ |
svatīrasaṁsthaśca kr̥taḥ samudra-
-stamēkadantaṁ śaraṇaṁ vrajāmaḥ || 18 ||

yadājñayā dēvagaṇā divisthā
yacchanti vai karmaphalāni nityam |
yadājñayā śailagaṇāḥ sthirā vai
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 19 ||

yadājñayā śēṣa ilādharō vai
yadājñayā mōhada ēva kāmaḥ |
yadājñayā kāladharō:’ryamā ca
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 20 ||

yadājñayā vāti vibhāti vāyu-
-ryadājñayā:’gnirjaṭharādisaṁsthaḥ |
yadājñayēdaṁ sacarācaraṁ ca
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 21 ||

tadantarikṣaṁ sthitamēkadantaṁ
tvadājñayā sarvamidaṁ vibhāti |
anantarūpaṁ hr̥di bōdhakaṁ tvāṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 22 ||

suyōginō yōgabalēna sādhyaṁ
prakurvatē kaḥ stavanē samarthaḥ |
ataḥ praṇāmēna susiddhidō:’stu
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 23 ||

gr̥tsamada uvāca |
ēvaṁ stutvā gaṇēśānaṁ dēvāḥ samunayaḥ prabhum |
tūṣṇīṁ bhāvaṁ prapadyaiva nanr̥turharṣasamyutāḥ || 24 ||

sa tānuvāca prītātmā dēvarṣīṇāṁ stavēna vai |
ēkadantō mahābhāgān dēvarṣīn bhaktavatsalaḥ || 25 ||

ēkadanta uvāca |
stōtrēṇāhaṁ prasannō:’smi surāḥ sarṣigaṇāḥ khalu |
vr̥ṇudhvaṁ varadō:’haṁ vō dāsyāmi manasīpsitam || 26 ||

bhavatkr̥taṁ madīyaṁ yat stōtraṁ prītipradaṁ ca tat |
bhaviṣyati na sandēhaḥ sarvasiddhipradāyakam || 27 ||

yadyadicchati tattadvai prāpnōti stōtrapāṭhakaḥ |
putrapautrādikaṁ sarvaṁ kalatraṁ dhanadhānyakam || 28 ||

gajāśvādikamatyantaṁ rājyabhōgādikaṁ dhruvam |
bhuktiṁ muktiṁ ca yōgaṁ vai labhatē śāntidāyakam || 29 ||

māraṇōccāṭanādīni rājyabandhādikaṁ ca yat |
paṭhatāṁ śr̥ṇvatāṁ nr̥ṇāṁ bhavēttadbandhahīnatā || 30 ||

ēkaviṁśativāraṁ yaḥ ślōkānēvaikaviṁśatim |
paṭhēdvai hr̥di māṁ smr̥tvā dināni tvēkaviṁśatim || 31 ||

na tasya durlabhaṁ kiñcittriṣu lōkēṣu vai bhavēt |
asādhyaṁ sādhayēnmartyaḥ sarvatra vijayī bhavēt || 32 ||

nityaṁ yaḥ paṭhati stōtraṁ brahmībhūtaḥ sa vai naraḥ |
tasya darśanataḥ sarvē dēvāḥ pūtā bhavanti ca || 33 ||

ēvaṁ tasya vacaḥ śrutvā prahr̥ṣṭā amararṣayaḥ |
ūcuḥ sarvē karapuṭairbhaktyā yuktā gajānanam || 34 ||

iti śrīmudgalapurāṇē ēkadantacaritē pañcapañcāśattamō:’dhyāyē śrī ēkadanta stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed