Sri Lakshmi Sahasranama Stotram – śrī lakṣmī sahasranāma stōtram


nāmnāṁ sāṣṭasahasraṁ ca brūhi gārgya mahāmatē |
mahālakṣmyā mahādēvyāḥ bhuktimuktyarthasiddhayē || 1 ||

gārgya uvāca |
sanatkumāramāsīnaṁ dvādaśādityasannibham |
apr̥cchanyōginō bhaktyā yōgināmarthasiddhayē || 2 ||

sarvalaukikakarmabhyō vimuktānāṁ hitāya vai |
bhuktimuktipradaṁ japyamanubrūhi dayānidhē || 3 ||

sanatkumāra bhagavan sarvajñō:’si viśēṣataḥ |
āstikyasiddhayē nr̥̄ṇāṁ kṣipradharmārthasādhanam || 4 ||

khidyanti mānavāḥ sarvē dhanābhāvēna kēvalam |
siddhyanti dhaninō:’nyasya naiva dharmārthakāmanāḥ || 5 ||

dāridryadhvaṁsinī nāma kēna vidyā prakīrtitā |
kēna vā brahmavidyā:’pi kēna mr̥tyuvināśinī || 6 ||

sarvāsāṁ sārabhūtaikā vidyānāṁ kēna kīrtitā |
pratyakṣasiddhidā brahman tāmācakṣva dayānidhē || 7 ||

sanatkumāra uvāca |
sādhu pr̥ṣṭaṁ mahābhāgāḥ sarvalōkahitaiṣiṇaḥ |
mahatāmēṣa dharmaśca nānyēṣāmiti mē matiḥ || 8 ||

brahmaviṣṇumahādēvamahēndrādimahātmabhiḥ |
samprōktaṁ kathayāmyadya lakṣmīnāmasahasrakam || 9 ||

yasyōccāraṇamātrēṇa dāridryānmucyatē naraḥ |
kiṁ punastajjapājjāpī sarvēṣṭārthānavāpnuyāt || 10 ||

asya śrīlakṣmīdivyasahasranāmastōtra mahāmantrasya ānandakardamaciklītēndirāsutādayō mahātmānō maharṣayaḥ anuṣṭupchandaḥ viṣṇumāyā śaktiḥ mahālakṣmīḥ parā dēvatā śrīmahālakṣmī prasādadvārā sarvēṣṭārthasiddhyarthē japē viniyōgaḥ | śrīmityādi ṣaḍaṅganyāsaḥ |

dhyānam |
padmanābhapriyāṁ dēvīṁ padmākṣīṁ padmavāsinīm |
padmavaktrāṁ padmahastāṁ vandē padmāmaharniśam || 1 ||

pūrṇēnduvadanāṁ divyaratnābharaṇabhūṣitām |
varadābhayahastāḍhyāṁ dhyāyēccandrasahōdarīm || 2 ||

icchārūpāṁ bhagavataḥ saccidānandarūpiṇīm |
sarvajñāṁ sarvajananīṁ viṣṇuvakṣaḥsthalālayām |
dayālumaniśaṁ dhyāyētsukhasiddhisvarūpiṇīm || 3 ||

stōtram –
ōṁ nityāgatā:’nantanityā nandinī janarañjanī |
nityaprakāśinī caiva svaprakāśasvarūpiṇī || 1 ||

mahālakṣmīrmahākālī mahākanyā sarasvatī |
bhōgavaibhavasandhātrī bhaktānugrahakāriṇī || 2 ||

īśāvāsyā mahāmāyā mahādēvī mahēśvarī |
hr̥llēkhā paramā śaktirmātr̥kābījarūpiṇī || 3 ||

nityānandā nityabōdhā nādinī janamōdinī |
satyapratyayanī caiva svaprakāśātmarūpiṇī || 4 ||

tripurā bhairavī vidyā haṁsā vāgīśvarī śivā |
vāgdēvī ca mahārātriḥ kālarātristrilōcanā || 5 ||

bhadrakālī karālī ca mahākālī tilōttamā |
kālī karālavaktrāntā kāmākṣī kāmadā śubhā || 6 ||

caṇḍikā caṇḍarūpēśā cāmuṇḍā cakradhāriṇī |
trailōkyajayinī dēvī trailōkyavijayōttamā || 7 ||

siddhalakṣmīḥ kriyālakṣmīrmōkṣalakṣmīḥ prasādinī |
umā bhagavatī durgā cāndrī dākṣāyaṇī śivā || 8 ||

pratyaṅgirā dharā vēlā lōkamātā haripriyā |
pārvatī paramā dēvī brahmavidyāpradāyinī || 9 ||

arūpā bahurūpā ca virūpā viśvarūpiṇī |
pañcabhūtātmikā vāṇī pañcabhūtātmikā parā || 10 ||

kālī mā pañcikā vāgmī haviḥpratyadhidēvatā |
dēvamātā surēśānā dēvagarbhā:’mbikā dhr̥tiḥ || 11 ||

saṅkhyā jātiḥ kriyāśaktiḥ prakr̥tirmōhinī mahī |
yajñavidyā mahāvidyā guhyavidyā vibhāvarī || 12 ||

jyōtiṣmatī mahāmātā sarvamantraphalapradā |
dāridryadhvaṁsinī dēvī hr̥dayagranthibhēdinī || 13 ||

sahasrādityasaṅkāśā candrikā candrarūpiṇī |
gāyatrī sōmasambhūtiḥ sāvitrī praṇavātmikā || 14 ||

śāṅkarī vaiṣṇavī brāhmī sarvadēvanamaskr̥tā |
sēvyadurgā kubērākṣī karavīranivāsinī || 15 ||

jayā ca vijayā caiva jayantī cā:’parājitā |
kubjikā kālikā śāstrī vīṇāpustakadhāriṇī || 16 ||

sarvajñaśaktiḥ śrīśaktirbrahmaviṣṇuśivātmikā |
iḍāpiṅgalikāmadhyamr̥ṇālītanturūpiṇī || 17 ||

yajñēśānī prathā dīkṣā dakṣiṇā sarvamōhinī |
aṣṭāṅgayōginī dēvī nirbījadhyānagōcarā || 18 ||

sarvatīrthasthitā śuddhā sarvaparvatavāsinī |
vēdaśāstraprabhā dēvī ṣaḍaṅgādipadakramā || 19 || [pramā]

śivā dhātrī śubhānandā yajñakarmasvarūpiṇī |
vratinī mēnakā dēvī brahmāṇī brahmacāriṇī || 20 ||

ēkākṣaraparā tārā bhavabandhavināśinī |
viśvambharā dharādhārā nirādhārā:’dhikasvarā || 21 ||

rākā kuhūramāvāsyā pūrṇimā:’numatirdyutiḥ |
sinīvālī śivā:’vaśyā vaiśvadēvī piśaṅgilā || 22 ||

pippalā ca viśālākṣī rakṣōghnī vr̥ṣṭikāriṇī |
duṣṭavidrāviṇī dēvī sarvōpadravanāśinī || 23 ||

śāradā śarasandhānā sarvaśastrasvarūpiṇī |
yuddhamadhyasthitā dēvī sarvabhūtaprabhañjanī || 24 ||

ayuddhā yuddharūpā ca śāntā śāntisvarūpiṇī |
gaṅgā sarasvatīvēṇīyamunānarmadāpagā || 25 ||

samudravasanāvāsā brahmāṇḍaśrēṇimēkhalā |
pañcavaktrā daśabhujā śuddhasphaṭikasannibhā || 26 ||

raktā kr̥ṣṇā sitā pītā sarvavarṇā nirīśvarī |
kālikā cakrikā dēvī satyā tu vaṭukāsthitā || 27 ||

taruṇī vāruṇī nārī jyēṣṭhādēvī surēśvarī |
viśvambharādharā kartrī galārgalavibhañjanī || 28 ||

sandhyārātridivājyōtsnā kalākāṣṭhā nimēṣikā |
urvī kātyāyanī śubhrā saṁsārārṇavatāriṇī || 29 ||

kapilā kīlikā:’śōkā mallikānavamallikā |
dēvikā nandikā śāntā bhañjikā bhayabhañjikā || 30 ||

kauśikī vaidikī dēvī saurī rūpādhikā:’tibhā |
digvastrā navavastrā ca kanyakā kamalōdbhavā || 31 ||

śrīḥ saumyalakṣaṇā:’tītadurgā sūtraprabōdhikā |
śraddhā mēdhā kr̥tiḥ prajñā dhāraṇā kāntirēva ca || 32 ||

śrutiḥ smr̥tirdhr̥tirdhanyā bhūtiriṣṭirmanīṣiṇī |
viraktirvyāpinī māyā sarvamāyāprabhañjanī || 33 ||

māhēndrī mantriṇī siṁhī cēndrajālasvarūpiṇī |
avasthātrayanirmuktā guṇatrayavivarjitā || 34 ||

īṣaṇātrayanirmuktā sarvarōgavivarjitā |
yōgidhyānāntagamyā ca yōgadhyānaparāyaṇā || 35 ||

trayīśikhā viśēṣajñā vēdāntajñānarūpiṇī |
bhāratī kamalā bhāṣā padmā padmavatī kr̥tiḥ || 36 ||

gautamī gōmatī gaurī īśānā haṁsavāhanī |
nārāyaṇī prabhādhārā jāhnavī śaṅkarātmajā || 37 ||

citraghaṇṭā sunandā śrīrmānavī manusambhavā |
stambhinī kṣōbhiṇī mārī bhrāmiṇī śatrumāriṇī || 38 ||

mōhinī dvēṣiṇī vīrā aghōrā rudrarūpiṇī |
rudraikādaśinī puṇyā kalyāṇī lābhakāriṇī || 39 ||

dēvadurgā mahādurgā svapnadurgā:’ṣṭabhairavī |
sūryacandrāgnirūpā ca grahanakṣatrarūpiṇī || 40 ||

bindunādakalātītā bindunādakalātmikā |
daśavāyujayākārā kalāṣōḍaśasamyutā || 41 ||

kāśyapī kamalādēvī nādacakranivāsinī |
mr̥ḍādhārā sthirā guhyā dēvikā cakrarūpiṇī || 42 ||

avidyā śārvarī bhuñjā jambhāsuranibarhiṇī |
śrīkāyā śrīkalā śubhrā karmanirmūlakāriṇī || 43 ||

ādilakṣmīrguṇādhārā pañcabrahmātmikā parā |
śrutirbrahmamukhāvāsā sarvasampattirūpiṇī || 44 ||

mr̥tasañjīvanī maitrī kāminī kāmavarjitā |
nirvāṇamārgadā dēvī haṁsinī kāśikā kṣamā || 45 ||

saparyā guṇinī bhinnā nirguṇā khaṇḍitā:’śubhā |
svāminī vēdinī śakyā śāmbarī cakradhāriṇī || 46 ||

daṇḍinī muṇḍinī vyāghrī śikhinī sōmasaṁhatiḥ |
cintāmaṇiścidānandā pañcabāṇaprabōdhinī || 47 ||

bāṇaśrēṇiḥ sahasrākṣī sahasrabhujapādukā |
sandhyāvalistrisandhyākhyā brahmāṇḍamaṇibhūṣaṇā || 48 ||

vāsavī vāruṇīsēnā kulikā mantrarañjanī |
jitaprāṇasvarūpā ca kāntā kāmyavarapradā || 49 ||

mantrabrāhmaṇavidyārthā nādarūpā haviṣmatī |
ātharvaṇiḥ śrutiḥ śūnyā kalpanāvarjitā satī || 50 ||

sattājātiḥ pramā:’mēyā:’pramitiḥ prāṇadā gatiḥ |
avarṇā pañcavarṇā ca sarvadā bhuvanēśvarī || 51 ||

trailōkyamōhinī vidyā sarvabhartrī kṣarā:’kṣarā |
hiraṇyavarṇā hariṇī sarvōpadravanāśinī || 52 ||

kaivalyapadavīrēkhā sūryamaṇḍalasaṁsthitā |
sōmamaṇḍalamadhyasthā vahnimaṇḍalasaṁsthitā || 53 ||

vāyumaṇḍalamadhyasthā vyōmamaṇḍalasaṁsthitā |
cakrikā cakramadhyasthā cakramārgapravartinī || 54 ||

kōkilākulacakrēśā pakṣatiḥ paṅktipāvanī |
sarvasiddhāntamārgasthā ṣaḍvarṇāvaravarjitā || 55 ||

śararudraharā hantrī sarvasaṁhārakāriṇī |
puruṣā pauruṣī tuṣṭiḥ sarvatantraprasūtikā || 56 ||

ardhanārīśvarī dēvī sarvavidyāpradāyinī |
bhārgavī yājuṣīvidyā sarvōpaniṣadāsthitā || 57 || [bhūjuṣīvidyā]

vyōmakēśā:’khilaprāṇā pañcakōśavilakṣaṇā |
pañcakōśātmikā pratyakpañcabrahmātmikā śivā || 58 ||

jagajjarājanitrī ca pañcakarmaprasūtikā |
vāgdēvyābharaṇākārā sarvakāmyasthitāsthitiḥ || 59 ||

aṣṭādaśacatuṣṣaṣṭipīṭhikā vidyayāyutā |
kālikākarṣaṇaśyāmā yakṣiṇī kinnarēśvarī || 60 ||

kētakī mallikā:’śōkā vārāhī dharaṇī dhruvā |
nārasiṁhī mahōgrāsyā bhaktānāmārtināśinī || 61 ||

antarbalā sthirā lakṣmīrjarāmaraṇanāśinī |
śrīrañjitā mahākāyā sōmasūryāgnilōcanā || 62 ||

aditirdēvamātā ca aṣṭaputrā:’ṣṭayōginī |
aṣṭaprakr̥tiraṣṭāṣṭavibhrājadvikr̥tākr̥tiḥ || 63 ||

durbhikṣadhvaṁsinī dēvī sītā satyā ca rukmiṇī |
khyātijā bhārgavī dēvī dēvayōnistapasvinī || 64 ||

śākambharī mahāśōṇā garuḍōparisaṁsthitā |
siṁhagā vyāghragā dēvī vāyugā ca mahādrigā || 65 ||

akārādikṣakārāntā sarvavidyādhidēvatā |
mantravyākhyānanipuṇā jyōtiḥśāstraikalōcanā || 66 ||

iḍāpiṅgalikāmadhyasuṣumṇā granthibhēdinī |
kālacakrāśrayōpētā kālacakrasvarūpiṇī || 67 ||

vaiśāradī matiśrēṣṭhā variṣṭhā sarvadīpikā |
vaināyakī varārōhā śrōṇivēlā bahirvaliḥ || 68 ||

jambhinī jr̥mbhiṇī jr̥mbhakāriṇī gaṇakārikā | [jambha]
śaraṇī cakrikā:’nantā sarvavyādhicikitsakī || 69 ||

dēvakī dēvasaṅkāśā vāridhiḥ karuṇākarā |
śarvarī sarvasampannā sarvapāpaprabhañjinī || 70 ||

ēkamātrā dvimātrā ca trimātrā ca tathā parā |
ardhamātrā parā sūkṣmā sūkṣmārthārthaparā:’parā || 71 ||

ēkavīrā viśēṣākhyā ṣaṣṭhīdēvī manasvinī |
naiṣkarmyā niṣkalālōkā jñānakarmādhikā guṇā || 72 ||

sabandhvānandasandōhā vyōmākārā:’nirūpitā |
gadyapadyātmikā vāṇī sarvālaṅkārasamyutā || 73 ||

sādhubandhapadanyāsā sarvaukō ghaṭikāvaliḥ |
ṣaṭkarmā karkaśākārā sarvakarmavivarjitā || 74 ||

ādityavarṇā cāparṇā kāminī vararūpiṇī |
brahmāṇī brahmasantānā vēdavāgīśvarī śivā || 75 ||

purāṇanyāyamīmāṁsādharmaśāstrāgamaśrutā |
sadyōvēdavatī sarvā haṁsī vidyādhidēvatā || 76 ||

viśvēśvarī jagaddhātrī viśvanirmāṇakāriṇī |
vaidikī vēdarūpā ca kālikā kālarūpiṇī || 77 ||

nārāyaṇī mahādēvī sarvatattvapravartinī |
hiraṇyavarṇarūpā ca hiraṇyapadasambhavā || 78 ||

kaivalyapadavī puṇyā kaivalyajñānalakṣitā |
brahmasampattirūpā ca brahmasampattikāriṇī || 79 ||

vāruṇī vāruṇārādhyā sarvakarmapravartinī |
ēkākṣaraparā:’:’yuktā sarvadāridryabhañjinī || 80 ||

pāśāṅkuśānvitā divyā vīṇāvyākhyākṣasūtrabhr̥t |
ēkamūrtistrayīmūrtirmadhukaiṭabhabhañjinī || 81 ||

sāṅkhyā sāṅkhyavatī jvālā jvalantī kāmarūpiṇī |
jāgrantī sarvasampattiḥ suṣuptā svēṣṭadāyinī || 82 ||

kapālinī mahādaṁṣṭrā bhrukuṭīkuṭilānanā |
sarvāvāsā suvāsā ca br̥hatyaṣṭiśca śakvarī || 83 ||

chandōgaṇapratiṣṭhā ca kalmāṣī karuṇātmikā |
cakṣuṣmatī mahāghōṣā khaḍgacarmadharā:’śaniḥ || 84 ||

śilpavaicitryavidyōtā sarvatōbhadravāsinī |
acintyalakṣaṇākārā sūtrabhāṣyanibandhanā || 85 ||

sarvavēdārthasampattiḥ sarvaśāstrārthamātr̥kā |
akārādikṣakārāntasarvavarṇakr̥tasthalā || 86 ||

sarvalakṣmīḥ sadānandā sāravidyā sadāśivā |
sarvajñā sarvaśaktiśca khēcarīrūpagōcchritā || 87 ||

aṇimādiguṇōpētā parā kāṣṭhā parā gatiḥ |
haṁsayuktavimānasthā haṁsārūḍhā śaśiprabhā || 88 ||

bhavānī vāsanāśaktirākr̥tisthākhilā:’khilā |
tantrahēturvicitrāṅgī vyōmagaṅgāvinōdinī || 89 ||

varṣā ca vārṣikā caiva r̥gyajussāmarūpiṇī |
mahānadī nadīpuṇyā:’gaṇyapuṇyaguṇakriyā || 90 ||

samādhigatalabhyārthā śrōtavyā svapriyā ghr̥ṇā |
nāmākṣaraparā dēvī upasarganakhāñcitā || 91 ||

nipātōrudvayījaṅghā mātr̥kā mantrarūpiṇī |
āsīnā ca śayānā ca tiṣṭhantī dhāvanādhikā || 92 ||

lakṣyalakṣaṇayōgāḍhyā tādrūpyagaṇanākr̥tiḥ |
saikarūpā naikarūpā sēndurūpā tadākr̥tiḥ || 93 ||

samāsataddhitākārā vibhaktivacanātmikā |
svāhākārā svadhākārā śrīpatyardhāṅganandinī || 94 ||

gambhīrā gahanā guhyā yōniliṅgārdhadhāriṇī |
śēṣavāsukisaṁsēvyā capalā varavarṇinī || 95 ||

kāruṇyākārasampattiḥ kīlakr̥nmantrakīlikā |
śaktibījātmikā sarvamantrēṣṭā:’kṣayakāmanā || 96 ||

āgnēyī pārthivā āpyā vāyavyā vyōmakētanā |
satyajñānātmikā nandā brāhmī brahma sanātanī || 97 ||

avidyāvāsanā māyāprakr̥tiḥ sarvamōhinī |
śaktirdhāraṇaśaktiśca cidacicchaktiyōginī || 98 ||

vaktrāruṇā mahāmāyā marīcirmadamardinī |
virāṭ svāhā svadhā śuddhā nirupāstiḥ subhaktigā || 99 ||

nirūpitādvayī vidyā nityānityasvarūpiṇī |
vairājamārgasañcārā sarvasatpathadarśinī || 100 ||

jālandharī mr̥ḍānī ca bhavānī bhavabhañjanī |
traikālikajñānatantustrikālajñānadāyinī || 101 ||

nādātītā smr̥tiḥ prajñā dhātrīrūpā tripuṣkarā |
parājitā vidhānajñā viśēṣitaguṇātmikā || 102 ||

hiraṇyakēśinī hēmabrahmasūtravicakṣaṇā |
asaṅkhyēyaparārdhāntasvaravyañjanavaikharī || 103 ||

madhujihvā madhumatī madhumāsōdayā madhuḥ |
mādhavī ca mahābhāgā mēghagambhīranisvanā || 104 ||

brahmaviṣṇumahēśādijñātavyārthaviśēṣagā |
nābhau vahniśikhākārā lalāṭē candrasannibhā || 105 ||

bhrūmadhyē bhāskarākārā sarvatārākr̥tirhr̥di |
kr̥ttikādibharaṇyantanakṣatrēṣṭyarcitōdayā || 106 ||

grahavidyātmikā jyōtirjyōtirvinmatijīvikā |
brahmāṇḍagarbhiṇī bālā saptāvaraṇadēvatā || 107 ||

vairājōttamasāmrājyā kumārakuśalōdayā |
bagalā bhramarāmbā ca śivadūtī śivātmikā || 108 ||

mēruvindhyādisaṁsthānā kāśmīrapuravāsinī |
yōganidrā mahānidrā vinidrā rākṣasāśritā || 109 ||

suvarṇadā mahāgaṅgā pañcākhyā pañcasaṁhatiḥ |
suprajātā suvīrā ca supōṣā supatiḥ śivā || 110 ||

sugr̥hā raktabījāntā hatakandarpajīvikā |
samudravyōmamadhyasthā samabindusamāśrayā || 111 ||

saubhāgyarasajīvātuḥ sārāsāravivēkadr̥k |
trivalyādisupuṣṭāṅgā bhāratī bharatāśritā || 112 ||

nādabrahmamayīvidyā jñānabrahmamayīparā |
brahmanāḍī niruktiśca brahmakaivalyasādhanam || 113 ||

kālikēyamahōdāravīryavikramarūpiṇī |
baḍabāgniśikhāvaktrā mahākabalatarpaṇā || 114 ||

mahābhūtā mahādarpā mahāsārā mahākratuḥ |
pañcabhūtamahāgrāsā pañcabhūtādhidēvatā || 115 ||

sarvapramāṇā sampattiḥ sarvarōgapratikriyā |
brahmāṇḍāntarbahirvyāptā viṣṇuvakṣōvibhūṣiṇī || 116 ||

śāṅkarī vidhivaktrasthā pravarā varahētukī |
hēmamālā śikhāmālā triśikhā pañcalōcanā || 117 || [pañcamōcanā]

sarvāgamasadācāramaryādā yātubhañjanī |
puṇyaślōkaprabandhāḍhyā sarvāntaryāmirūpiṇī || 118 ||

sāmagānasamārādhyā śrōtrakarṇarasāyanam |
jīvalōkaikajīvāturbhadrōdāravilōkanā || 119 ||

taṭitkōṭilasatkāntistaruṇī harisundarī |
mīnanētrā ca sēndrākṣī viśālākṣī sumaṅgalā || 120 ||

sarvamaṅgalasampannā sākṣānmaṅgaladēvatā |
dēhahr̥ddīpikā dīptirjihmapāpapraṇāśinī || 121 ||

ardhacandrōllasaddaṁṣṭrā yajñavāṭīvilāsinī |
mahādurgā mahōtsāhā mahādēvabalōdayā || 122 ||

ḍākinīḍyā śākinīḍyā sākinīḍyā samastajuṭ |
niraṅkuśā nākivandyā ṣaḍādhārādhidēvatā || 123 ||

bhuvanajñāniniḥśrēṇī bhuvanākāravallarī |
śāśvatī śāśvatākārā lōkānugrahakāriṇī || 124 ||

sārasī mānasī haṁsī haṁsalōkapradāyinī |
cinmudrālaṅkr̥takarā kōṭisūryasamaprabhā || 125 ||

sukhaprāṇiśirōrēkhā sadadr̥ṣṭapradāyinī |
sarvasāṅkaryadōṣaghnī grahōpadravanāśinī || 126 ||

kṣudrajantubhayaghnī ca viṣarōgādibhañjanī |
sadāśāntā sadāśuddhā gr̥hacchidranivāriṇī || 127 ||

kalidōṣapraśamanī kōlāhalapurasthitā |
gaurī lākṣaṇikī mukhyā jaghanyākr̥tivarjitā || 128 ||

māyā vidyā mūlabhūtā vāsavī viṣṇucētanā |
vādinī vasurūpā ca vasuratnaparicchadā || 129 ||

chāndasī candrahr̥dayā mantrasvacchandabhairavī |
vanamālā vaijayantī pañcadivyāyudhātmikā || 130 ||

pītāmbaramayī cañcatkaustubhā harikāminī |
nityā tathyā ramā rāmā ramaṇī mr̥tyubhañjanī || 131 ||

jyēṣṭhā kāṣṭhā dhaniṣṭhāntā śarāṅgī nirguṇapriyā |
maitrēyā mitravindā ca śēṣyaśēṣakalāśayā || 132 ||

vārāṇasīvāsaratā cāryāvartajanastutā |
jagadutpattisaṁsthānasaṁhāratrayakāraṇam || 133 ||

tvamamba viṣṇusarvasvaṁ namastē:’stu mahēśvari |
namastē sarvalōkānāṁ jananyai puṇyamūrtayē || 134 ||

siddhalakṣmīrmahākāli mahālakṣmi namō:’stu tē |
sadyōjātādipañcāgnirūpā pañcakapañcakam || 135 ||

yantralakṣmīrbhavatyādirādyādyē tē namō namaḥ |
sr̥ṣṭyādikāraṇākāravitatē dōṣavarjitē || 136 ||

jagallakṣmīrjaganmātarviṣṇupatni namō:’stu tē |
navakōṭimahāśaktisamupāsyapadāmbujē || 137 ||

kanatsauvarṇaratnāḍhyē sarvābharaṇabhūṣitē |
anantanityamahiṣī prapañcēśvaranāyaki || 138 ||

atyucchritapadāntasthē paramavyōmanāyaki |
nākapr̥ṣṭhagatārādhyē viṣṇulōkavilāsini || 139 ||

vaikuṇṭharājamahiṣi śrīraṅganagarāśritē |
raṅganāyaki bhūputri kr̥ṣṇē varadavallabhē || 140 ||

kōṭibrahmādisaṁsēvyē kōṭirudrādikīrtitē |
mātuluṅgamayaṁ khēṭaṁ sauvarṇacaṣakaṁ tathā || 141 ||

padmadvayaṁ pūrṇakumbhaṁ kīraṁ ca varadābhayē |
pāśamaṅkuśakaṁ śaṅkhaṁ cakraṁ śūlaṁ kr̥pāṇikām || 142 ||

dhanurbāṇau cākṣamālāṁ cinmudrāmapi bibhratī |
aṣṭādaśabhujē lakṣmīrmahāṣṭādaśapīṭhagē || 143 ||

bhūminīlādisaṁsēvyē svāmicittānuvartini |
padmē padmālayē padmi pūrṇakumbhābhiṣēcitē || 144 ||

indirēndīvarābhākṣi kṣīrasāgarakanyakē |
bhārgavi tvaṁ svatantrēcchā vaśīkr̥tajagatpatiḥ || 145 ||

maṅgalaṁ maṅgalānāṁ tvaṁ dēvatānāṁ ca dēvatā |
tvamuttamōttamānāṁ ca tvaṁ śrēyaḥ paramāmr̥tam || 146 ||

dhanadhānyābhivr̥ddhiśca sārvabhaumasukhōcchrayā |
āndōlikādisaubhāgyaṁ mattēbhādimahōdayaḥ || 147 ||

putrapautrābhivr̥ddhiśca vidyābhōgabalādikam |
āyurārōgyasampattiraṣṭaiśvaryaṁ tvamēva hi || 148 ||

paramēśavibhūtiśca sūkṣmātsūkṣmatarā gatiḥ |
sadayāpāṅgasandattabrahmēndrādipadasthitiḥ || 149 ||

avyāhatamahābhāgyaṁ tvamēvākṣōbhyavikramaḥ |
samanvayaśca vēdānāmavirōdhastvamēva hi || 150 ||

niḥśrēyasapadaprāptisādhanaṁ phalamēva ca |
śrīmantrarājarājñī ca śrīvidyā kṣēmakāriṇī || 151 ||

śrīmbījajapasantuṣṭā aiṁ hrīṁ śrīṁ bījapālikā |
prapattimārgasulabhā viṣṇuprathamakiṅkarī || 152 ||

klīṅkārārthasavitrī ca saumaṅgalyādhidēvatā |
śrīṣōḍaśākṣarīvidyā śrīyantrapuravāsinī || 153 ||

sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē dēvi nārāyaṇi namō:’stu tē || 154 ||

punaḥ punarnamastē:’stu sāṣṭāṅgamayutaṁ punaḥ |

sanatkumāra uvāca |
ēvaṁ stutā mahālakṣmīrbrahmarudrādibhiḥ suraiḥ |
namadbhirārtairdīnaiśca nissatvairbhōgavarjitaiḥ || 1 ||

jyēṣṭhājuṣṭaiśca niḥśrīkaiḥ saṁsārātsvaparāyaṇaiḥ |
viṣṇupatnī dadau tēṣāṁ darśanaṁ dr̥ṣṭitarpaṇam || 2 ||

śaratpūrṇēndukōṭyābhadhavalāpāṅgavīkṣaṇaiḥ |
sarvān satvasamāviṣṭāṁścakrē hr̥ṣṭā varaṁ dadau || 3 ||

mahālakṣmīruvāca |
nāmnāṁ sāṣṭasahasraṁ mē pramādādvāpi yaḥ sakr̥t |
kīrtayēttatkulē satyaṁ vasāmyācandratārakam || 4 ||

kiṁ punarniyamājjapturmadēkaśaraṇasya ca |
mātr̥vatsānukampāhaṁ pōṣakī syāmaharniśam || 5 ||

mannāma stuvatāṁ lōkē durlabhaṁ nāsti cintitam |
matprasādēna sarvē:’pi svasvēṣṭārthamavāpsyatha || 6 ||

luptavaiṣṇavadharmasya madvratēṣvavakīrṇinaḥ |
bhaktiprapattihīnasya vandyō nāmnāṁ japō:’pi mē || 7 ||

tasmādavaśyaṁ tairdōṣairvihīnaḥ pāpavarjitaḥ |
japētsāṣṭasahasraṁ mē nāmnāṁ pratyahamādarāt || 8 ||

sākṣādalakṣmīputrō:’pi durbhāgyō:’pyalasō:’pi vā |
aprayatnō:’pi mūḍhō:’pi vikalaḥ patitō:’pi ca || 9 ||

avaśyaṁ prāpnuyādbhāgyaṁ matprasādēna kēvalam |
spr̥hēyamacirāddēvā varadānāya jāpinaḥ |
dadāmi sarvamiṣṭārthaṁ lakṣmīti smaratāṁ dhruvam || 10 ||

sanatkumāra uvāca |
ityuktvāntardadhē lakṣmīrvaiṣṇavī bhagavatkalā |
iṣṭāpūrtaṁ ca sukr̥taṁ bhāgadhēyaṁ ca cintitam || 11 ||

svaṁ svaṁ sthānaṁ ca bhōgaṁ ca vijayaṁ lēbhirē surāḥ |
tadētadpravadāmyadya lakṣmīnāmasahasrakam |
yōginaḥ paṭhata kṣipraṁ cintitārthānavāpsyatha || 12 ||

gārgya uvāca |
sanatkumārayōgīndra ityuktvā sa dayānidhiḥ |
anugr̥hya yayau kṣipraṁ tāṁśca dvādaśayōginaḥ || 13 ||

tasmādētadrahasyaṁ ca gōpyaṁ japyaṁ prayatnataḥ |
aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ bhr̥guvāsarē || 14 ||

paurṇamāsyāmamāyāṁ ca parvakālē viśēṣataḥ |
japēdvā nityakāryēṣu sarvānkāmānavāpnuyāt || 15 ||

iti śrīskandapurāṇē sanatkumārasaṁhitāyāṁ śrī lakṣmī sahasranāma stōtram ||


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed