Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
agaṇitaguṇagaṇamapramēyamādyaṁ
sakalajagatsthitisamyamādi hētum |
uparatamanōyōgihr̥nmandiraṁ taṁ
satatamahaṁ dakṣiṇāmūrtimīḍē || 1 ||
niravadhisukhamiṣṭadātāramīḍyaṁ
natajanamanastāpabhēdaikadakṣam |
bhavavipinadavāgnināmadhēyaṁ
satatamahaṁ dakṣiṇāmūrtimīḍē || 2 ||
tribhuvanagurumāgamaikapramāṇaṁ
trijagatkāraṇasūtrayōgamāyam |
raviśatabhāsvaramīhitapradānaṁ
satatamahaṁ dakṣiṇāmūrtimīḍē || 3 ||
aviratabhavabhāvanā:’tidūraṁ
padapadmadvayabhāvināmadūram |
bhavajaladhisutāraṇāṅghripōtaṁ
satatamahaṁ dakṣiṇāmūrtimīḍē || 4 ||
kr̥tanilayamaniśaṁ vaṭākamūlē
nigamaśikhāvrātabōdhitaikarūpam |
dhr̥tamudrāṅguligamyacārubōdhaṁ
satatamahaṁ dakṣiṇāmūrtimīḍē || 5 ||
druhiṇasutapūjitāṅghripadmaṁ
padapadmānatamōkṣadānadakṣam |
kr̥tagurukulavāsayōgimitraṁ
satatamahaṁ dakṣiṇāmūrtimīḍē || 6 ||
yativarahr̥dayē sadā vibhāntaṁ
ratipatiśatakōṭisundarāṅgamādyam |
parahitaniratātmanāṁ susēvyaṁ
satatamahaṁ dakṣiṇāmūrtimīḍē || 7 ||
smitadhavalavikāsitānanābjaṁ
śrutisulabhaṁ vr̥ṣabhādhirūḍhagātram |
sitajalajasuśōbhidēhakāntiṁ
satatamahaṁ dakṣiṇāmūrtimīḍē || 8 ||
vr̥ṣabhakr̥tamidamiṣṭasiddhidaṁ
guruvaradēvasannidhau paṭhēdyaḥ |
sakaladuritaduḥkhavargahāniṁ
vrajati ciraṁ jñānavān śambhulōkam || 9 ||
iti śrīvr̥ṣabhadēva kr̥ta śrī dakṣiṇāmūrtyaṣṭakam ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.