Sri Dakshinamurthy Ashtakam 3 (Narasimha Bharati Krutam) – śrī dakṣiṇāmūrtyaṣṭakam – 3 (nr̥siṁhabhāratī kr̥tam)


pāyaya janamimamamr̥taṁ
durlabhamitarasya lōkasya |
natajanapālanadīkṣita
mēdhādhīdakṣiṇāmūrtē || 1 ||

stōtuṁ vā nantuṁ vā
jaḍaviṣayāsaktahr̥nna śaknōmi |
naisargikīṁ kuru kr̥pāṁ
mayi vaṭataṭavāsa dakṣiṇāmūrtē || 2 ||

sphuratu mama hr̥di tanustē
pustakamudrākṣamālikākumbhān |
dadhatī candrārdhalasa-
-cchīrṣā śrīdakṣiṇāmūrtē || 3 ||

sahamāna dakṣiṇānana
sahamānavihīnamatkamantutatīḥ |
sahamānatvaṁ tyaja vā
yuktaṁ kurvatra yadvibhāti tava || 4 ||

mēdhāprajñē janmamūkō:’pi lōkaḥ
prāpnōtyaṅghriṁ pūjayanyasya lōkē |
taṁ pādāmbhōjātanamrāmarāliṁ
mēdhāprajñādakṣiṇāmūrtimīḍē || 5 ||

gaṅgānirjhariṇī himādrikuharādyadvatsudhāṁśōḥ prabhā
nirgacchatyativēgataḥ kamapi ca tyaktvā prayatnaṁ muhuḥ |
tadvadyatpadabhaktavaktrakuharādvāṇī javānniḥsarēt
taṁ vandē munibr̥ndavandyacaraṇaṁ śrīdakṣiṇāsyaṁ mudā || 6 ||

appittārkaśaśāṅkanētramagajāsaṁliṅgitāṅgaṁ kr̥pā-
-vārāśiṁ vidhiviṣṇumukhyadivijaiḥ saṁsēvitāṅghriṁ mudā |
nandīśapramukhairgaṇaiḥ parivr̥taṁ nāgāsyaṣaḍvaktrayu-
-kpārśvaṁ nīlagalaṁ namāmi vaṭabhūruṇmūlavāsaṁ śivam || 7 ||

śītāṁśupratimānakāntivapuṣaṁ pītāmburāśyādibhi-
-rmaunīndraiḥ paricintyamānamaniśaṁ mōdāddhr̥dambhōruhē |
śāntānaṅgakaṭākṣibhāsiniṭilaṁ kāntārdhakāyaṁ vibhuṁ
vandē citracaritramindumukuṭaṁ nyagrōdhamūlāśrayam || 8 ||

iti śrījagadguru śrīsaccidānanda śivābhinava nr̥siṁha bhāratī svāmibhiḥ viracitaṁ śrī dakṣiṇāmūrtyaṣṭakam ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed