Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pāyaya janamimamamr̥taṁ
durlabhamitarasya lōkasya |
natajanapālanadīkṣita
mēdhādhīdakṣiṇāmūrtē || 1 ||
stōtuṁ vā nantuṁ vā
jaḍaviṣayāsaktahr̥nna śaknōmi |
naisargikīṁ kuru kr̥pāṁ
mayi vaṭataṭavāsa dakṣiṇāmūrtē || 2 ||
sphuratu mama hr̥di tanustē
pustakamudrākṣamālikākumbhān |
dadhatī candrārdhalasa-
-cchīrṣā śrīdakṣiṇāmūrtē || 3 ||
sahamāna dakṣiṇānana
sahamānavihīnamatkamantutatīḥ |
sahamānatvaṁ tyaja vā
yuktaṁ kurvatra yadvibhāti tava || 4 ||
mēdhāprajñē janmamūkō:’pi lōkaḥ
prāpnōtyaṅghriṁ pūjayanyasya lōkē |
taṁ pādāmbhōjātanamrāmarāliṁ
mēdhāprajñādakṣiṇāmūrtimīḍē || 5 ||
gaṅgānirjhariṇī himādrikuharādyadvatsudhāṁśōḥ prabhā
nirgacchatyativēgataḥ kamapi ca tyaktvā prayatnaṁ muhuḥ |
tadvadyatpadabhaktavaktrakuharādvāṇī javānniḥsarēt
taṁ vandē munibr̥ndavandyacaraṇaṁ śrīdakṣiṇāsyaṁ mudā || 6 ||
appittārkaśaśāṅkanētramagajāsaṁliṅgitāṅgaṁ kr̥pā-
-vārāśiṁ vidhiviṣṇumukhyadivijaiḥ saṁsēvitāṅghriṁ mudā |
nandīśapramukhairgaṇaiḥ parivr̥taṁ nāgāsyaṣaḍvaktrayu-
-kpārśvaṁ nīlagalaṁ namāmi vaṭabhūruṇmūlavāsaṁ śivam || 7 ||
śītāṁśupratimānakāntivapuṣaṁ pītāmburāśyādibhi-
-rmaunīndraiḥ paricintyamānamaniśaṁ mōdāddhr̥dambhōruhē |
śāntānaṅgakaṭākṣibhāsiniṭilaṁ kāntārdhakāyaṁ vibhuṁ
vandē citracaritramindumukuṭaṁ nyagrōdhamūlāśrayam || 8 ||
iti śrījagadguru śrīsaccidānanda śivābhinava nr̥siṁha bhāratī svāmibhiḥ viracitaṁ śrī dakṣiṇāmūrtyaṣṭakam ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.