stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōkulāṣṭakam śrīmadgōkulasarvasvaṁ śrīmadgōkulamaṇḍanam | śrīmadgōkuladr̥ktārā śrīmadgōkulajīvanam || 1 ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōpījanavallabhāṣṭakam - 2 sarōjanētrāya kr̥pāyutāya mandāramālāparibhūṣitāya | udārahāsāya lasanmukhāya namō:'stu...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōkulēśāṣṭakam nandagōpabhūpavaṁśabhūṣaṇaṁ vidūṣaṇaṁ bhūmibhūtibhūribhāgyabhājanaṁ bhayāpaham |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōpījanavallabhāṣṭakam navāmbudānīkamanōharāya praphullarājīvavilōcanāya | vēṇusvanāmōditagōpikāya namō:'stu...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇāṣṭakam 3 śrīgōpagōkulavivardhana nandasūnō rādhāpatē vrajajanārtiharāvatāra | mitrātmajātaṭavihāraṇa...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa śaraṇāṣṭakam sarvasādhanahīnasya parādhīnasya sarvataḥ | pāpapīnasya dīnasya śrīkr̥ṣṇaśśaraṇaṁ mama...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇacandrāṣṭakam mahānīlamēghātibhāvyaṁ suhāsaṁ śivabrahmadēvādibhissaṁstutaṁ ca | ramāmandiraṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī rādhākr̥ṣṇāṣṭakam yaḥ śrīgōvardhanādriṁ sakalasurapatīṁstatragōgōpabr̥ndaṁ svīyaṁ saṁrakṣituṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī bālakr̥ṣṇāṣṭakam - 2 śrīmannandayaśōdāhr̥dayasthitabhāvatatparō bhagavān | putrīkr̥tanijarūpaḥ sujayati purataḥ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī nandakumārāṣṭakam sundaragōpālaṁ uravanamālaṁ nayanaviśālaṁ duḥkhaharaṁ br̥ndāvanacandramānandakandaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī girirājadhāryaṣṭakam bhaktābhilāṣācaritānusārī dugdhādicauryēṇa yaśōvisārī | kumāratānanditaghōṣanārī mama...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī giridhāryaṣṭakam tryailōkyalakṣmīmadabhr̥tsurēśvarō yadā ghanairantakarairvavarṣaha | tadākarōdyaḥ svabalēna...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōpālāṣṭakam yasmādviśvaṁ jātamidaṁ citramatarkyaṁ yasminnānandātmani nityaṁ ramatē vai | yatrāntē samyāti layaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → bhujaṅgaprayātāṣṭakam sadā gōpikāmaṇḍalē rājamānaṁ lasannr̥tyabandhādilīlānidānam | galaddarpakandarpaśōbhābhidānaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → dainyāṣṭakam śrīkr̥ṣṇa gōkulādhīśa nandagōpatanūdbhava | yaśōdāgarbhasambhūta mayi dīnē kr̥pāṁ kuru || 1 || vrajānanda...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī acyutāṣṭakam - 2 acyutācyuta harē paramātman rāma kr̥ṣṇa puruṣōttama viṣṇō | vāsudēva bhagavannaniruddha śrīpatē...
yaṁ yaṁ yaṁ yakṣarūpaṁ daśadiśividitaṁ bhūmikampāyamānaṁ saṁ saṁ saṁhāramūrtiṁ śiramukuṭajaṭā śēkharaṁ candrabimbam | daṁ daṁ daṁ dīrghakāyaṁ...
śīrṣajaṭāgaṇabhāraṁ garalāhāraṁ samastasaṁhāram | kailāsādrivihāraṁ pāraṁ bhavavāridhērahaṁ vandē || 1 || candrakalōjjvalaphālaṁ kaṇṭhavyālaṁ...
adya mē saphalaṁ janma cādya mē saphalaṁ tapaḥ | adya mē saphalaṁ jñānaṁ śambhō tvatpādadarśanāt || 1 || kr̥tārthō:'haṁ kr̥tārthō:'haṁ kr̥tārthō:'haṁ mahēśvara |...
vikramapāṇḍya uvāca- kalyāṇācalakōdaṇḍakāntadōrdaṇḍamaṇḍitam | kabalīkr̥tasaṁsāraṁ kalayē:'ṭṭālasundaram || 1 ||...
harirharati pāpāni duṣṭacittairapi smr̥taḥ | anicchayā:'pi saṁspr̥ṣṭō dahatyēva hi pāvakaḥ || 1 || sa gaṅgā sa gayā sētuḥ sa kāśī sa ca puṣkaraṁ | jihvāgrē...
śrīkēśavācyuta mukunda rathāṅgapāṇē gōvinda mādhava janārdana dānavārē | nārāyaṇāmarapatē trijagannivāsa jihvē japēti satataṁ madhurākṣarāṇi || 1 || śrīdēvadēva...
dhyēyaṁ vadanti śivamēva hi kēcidanyē śaktiṁ gaṇēśamaparē tu divākaraṁ vai | rūpaistu tairapi vibhāsi yatastvamēva tasmāttvamēva śaraṇaṁ mama śaṅkhapāṇē || 1 || nō...
dhyāyāmi nārasiṁhākhyaṁ brahmavēdāntagōcaram | bhavābdhitaraṇōpāyaṁ śaṅkhacakradharaṁ padam || nīlāṁ ramāṁ ca paribhūya kr̥pārasēna stambhē svaśaktimanaghāṁ...
Posts navigation