Sri Nrusimha Saraswati Stotram 1 – śrī nr̥siṁhasarasvatī stōtram 1


kōṭyarkabhaṁ kōṭisucandraśāntaṁ
viśvāśrayaṁ dēvagaṇārcitāṅghrim |
bhaktapriyaṁ tvātrisutaṁ varēṇyaṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 1 ||

māyātamō:’rkaṁ viguṇaṁ guṇāḍhyaṁ
śrīvallabhaṁ svīkr̥tabhikṣuvēṣam |
sadbhaktasēvyaṁ varadaṁ variṣṭhaṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 2 ||

kāmādiṣaṇmattagajāṅkuśaṁ tvā-
-mānandakandaṁ paratattvarūpam |
saddharmaguptyai vidhr̥tāvatāraṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 3 ||

sūryēnduguṁ sajjanakāmadhēnuṁ
mr̥ṣōdyapañcātmakaviśvamasmāt |
udēti yasminramatē:’stamēti
vandē nr̥siṁhēśvara pāhi māṁ tvam || 4 ||

raktābjapatrāyatakāntanētraṁ
saddaṇḍakuṇḍīparihāpitāgham |
śritasmitajyōtsnamukhēnduśōbhaṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 5 ||

nityaṁ trayīmr̥gyapadābjadhūliṁ
ninādasadbindukalāsvarūpam |
tritāpataptāśritakalpavr̥kṣaṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 6 ||

dainyādibhīkaṣṭadavāgnimīḍyaṁ
yōgāṣṭakajñānasamarpaṇōtkam |
kr̥ṣṇānadīpañcasaridyutisthaṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 7 ||

anādimadhyāntamanantaśakti-
-matarkyabhāvaṁ paramātmasañjñam |
vyatītavāgdr̥kpathamadvitīyaṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 8 ||

stōtrē kva tē mē:’styurugāya śakti-
-ścaturmukhō vai vimukhō:’tra jātaḥ |
stuvan dvijihvōbhavadīrayan tvāṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 9 ||

iti śrīvāsudēvānandasarasvatīviracitaṁ śrī nr̥siṁhasarasvatī stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed