Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kōṭyarkabhaṁ kōṭisucandraśāntaṁ
viśvāśrayaṁ dēvagaṇārcitāṅghrim |
bhaktapriyaṁ tvātrisutaṁ varēṇyaṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 1 ||
māyātamō:’rkaṁ viguṇaṁ guṇāḍhyaṁ
śrīvallabhaṁ svīkr̥tabhikṣuvēṣam |
sadbhaktasēvyaṁ varadaṁ variṣṭhaṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 2 ||
kāmādiṣaṇmattagajāṅkuśaṁ tvā-
-mānandakandaṁ paratattvarūpam |
saddharmaguptyai vidhr̥tāvatāraṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 3 ||
sūryēnduguṁ sajjanakāmadhēnuṁ
mr̥ṣōdyapañcātmakaviśvamasmāt |
udēti yasminramatē:’stamēti
vandē nr̥siṁhēśvara pāhi māṁ tvam || 4 ||
raktābjapatrāyatakāntanētraṁ
saddaṇḍakuṇḍīparihāpitāgham |
śritasmitajyōtsnamukhēnduśōbhaṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 5 ||
nityaṁ trayīmr̥gyapadābjadhūliṁ
ninādasadbindukalāsvarūpam |
tritāpataptāśritakalpavr̥kṣaṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 6 ||
dainyādibhīkaṣṭadavāgnimīḍyaṁ
yōgāṣṭakajñānasamarpaṇōtkam |
kr̥ṣṇānadīpañcasaridyutisthaṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 7 ||
anādimadhyāntamanantaśakti-
-matarkyabhāvaṁ paramātmasañjñam |
vyatītavāgdr̥kpathamadvitīyaṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 8 ||
stōtrē kva tē mē:’styurugāya śakti-
-ścaturmukhō vai vimukhō:’tra jātaḥ |
stuvan dvijihvōbhavadīrayan tvāṁ
vandē nr̥siṁhēśvara pāhi māṁ tvam || 9 ||
iti śrīvāsudēvānandasarasvatīviracitaṁ śrī nr̥siṁhasarasvatī stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.