Sri Nrusimha Saraswati Stotram 2 – śrī nr̥siṁhasarasvatī stōtram 2


vijaya tē:’ja yatē jayatē yatēriha tamō hatamōhatamō namaḥ |
hr̥dikadāya padāya sadā yadā tadudayō na dayō na viyōnayaḥ || 1 ||

udayatē nayatē yatēryadā manasi kāmanikāmagatistadā |
padudayō hr̥dayōkasi tē sitē bhavati yō:’vati yōgivarāvarān || 2 ||

bhavati bhāvabhavō:’vabhavō yadā bhavati kāmānikāmahatistadā |
bhavati mānava mānavaduttamē bhavatirōdhiratō viratōttamē || 3 ||

tava satāṁ vasatāṁ manasā:’nasā prapadayōḥ padayōrajasāñjasā |
susahitaḥ sahitastava tāvatā yadavatāravatā janatāvitā || 4 ||

kr̥taphalaṁ tu vihāya vihāyasā samamajaṁ bhajatāmaja tāmasāt |
milati tārakamatra kamatrasatpadarajō bhramahārimahārisat || 5 ||

tadajarāmarakōśavilakṣaṇaṁ sadajadhīguṇavēttr̥kalakṣaṇam |
bhuvanahētvaghahatripurādikaṁ tava na jātu padaṁ kupurādhikam || 6 ||

vividha bhēda paraṁ sama dr̥śyatē trividhavēdaparaṁ kamadr̥śya tē |
padamidaṁ sadu cidghanamuddhiyā sadanidaṁ prajahātyaghanuddhiyā || 7 ||

aja namō janamōhanamōhanaḥ priya niyōjaya tēnayatēna tē |
ya iha vēda nivēśa nivēdavētyajapadaṁ japadaṁ tapadaṁ padam || 8 ||

iti śrīvāsudēvānandasarasvatīviracitaṁ śrī nr̥siṁhasarasvatī stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed