Sri Nrusimha Saraswati Stotram 2 – श्री नृसिंहसरस्वती स्तोत्रम् २


विजय तेऽज यते जयते यतेरिह तमो हतमोहतमो नमः ।
हृदिकदाय पदाय सदा यदा तदुदयो न दयो न वियोनयः ॥ १ ॥

उदयते नयते यतेर्यदा मनसि कामनिकामगतिस्तदा ।
पदुदयो हृदयोकसि ते सिते भवति योऽवति योगिवरावरान् ॥ २ ॥

भवति भावभवोऽवभवो यदा भवति कामानिकामहतिस्तदा ।
भवति मानव मानवदुत्तमे भवतिरोधिरतो विरतोत्तमे ॥ ३ ॥

तव सतां वसतां मनसाऽनसा प्रपदयोः पदयोरजसाञ्जसा ।
सुसहितः सहितस्तव तावता यदवतारवता जनताविता ॥ ४ ॥

कृतफलं तु विहाय विहायसा सममजं भजतामज तामसात् ।
मिलति तारकमत्र कमत्रसत्पदरजो भ्रमहारिमहारिसत् ॥ ५ ॥

तदजरामरकोशविलक्षणं सदजधीगुणवेत्तृकलक्षणम् ।
भुवनहेत्वघहत्रिपुरादिकं तव न जातु पदं कुपुराधिकम् ॥ ६ ॥

विविध भेद परं सम दृश्यते त्रिविधवेदपरं कमदृश्य ते ।
पदमिदं सदु चिद्घनमुद्धिया सदनिदं प्रजहात्यघनुद्धिया ॥ ७ ॥

अज नमो जनमोहनमोहनः प्रिय नियोजय तेनयतेन ते ।
य इह वेद निवेश निवेदवेत्यजपदं जपदं तपदं पदम् ॥ ८ ॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्री नृसिंहसरस्वती स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed