Sripada Ashtakam – śrīpādāṣṭakam


vēdāntavēdyaṁ varayōgirupaṁ
jagatprakāśaṁ suralōkapūjyam |
iṣṭārthasiddhiṁ karuṇākarēśaṁ
śrīpādarājaṁ śaraṇaṁ prapadyē || 1 ||

yōgīśarupaṁ paramātmavēṣaṁ
sadānurāgaṁ sahakāryarupam |
varaprasādaṁ vibudhaikasēvyaṁ
śrīpādarājaṁ śaraṇaṁ prapadyē || 2 ||

kāṣāyavastraṁ karadaṇḍadhāriṇaṁ
kamaṇḍaluṁ padmakarēṇa śaṅkham |
cakraṁ gadābhūṣita bhūṣaṇāḍhyaṁ
śrīpādarājaṁ śaraṇaṁ prapadyē || 3 ||

bhūlōkasāraṁ bhuvanaikanāthaṁ
nāthādināthaṁ naralōkanātham |
kr̥ṣṇāvatāraṁ karuṇākaṭākṣaṁ
śrīpādarājaṁ śaraṇaṁ prapadyē || 4 ||

lōkābhirāmaṁ guṇabhūṣaṇāḍhyaṁ
tējō muniśrēṣṭha muniṁ varēṇyam |
samastaduḥkhāni bhayāni śāntaṁ
śrīpādarājaṁ śaraṇaṁ prapadyē || 5 ||

kr̥ṣṇāsutīrē vasati prasiddhaṁ
śrīpāda śrīvallabha yōgimūrtim |
sarvējanaiścintitakalpavr̥kṣaṁ
śrīpādarājaṁ śaraṇaṁ prapadyē || 6 ||

mantrābdhirājaṁ yatirājapūjyaṁ
trailōkanāthaṁ janasēvyanātham |
ānandacittaṁ akhilātmatējaṁ
śrīpādarājaṁ śaraṇaṁ prapadyē || 7 ||

mantrānugamyaṁ mahānirvitējaṁ
mahatprakāśaṁ mahāśāntamūrtim |
trailōkyacittaṁ akhilātmatējaṁ
śrīpādarājaṁ śaraṇaṁ prapadyē || 8 ||

śrīpādāṣṭakamidaṁ puṇyaṁ prātarutthāya yaḥ paṭhēt |
kōṭijanmakr̥tampāpaṁ smaraṇēna vinaśyati || 9 ||

iti śrīpādāṣṭakam |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed