Sri Dattatreya Dwadasa Nama Stotram – śrī dattātrēya dvādaśanāma stōtram


asya śrīdattātrēya dvādaśanāma stōtramantrasya paramahaṁsa r̥ṣiḥ śrīdattātrēya paramātmā dēvatā anuṣṭupchandaḥ sakalakāmanāsiddhyarthē japē viniyōgaḥ |

prathamastu mahāyōgī dvitīyaḥ prabhurīśvaraḥ |
tr̥tīyaśca trimūrtiśca caturthō jñānasāgaraḥ || 1 ||

pañcamō jñānavijñānaṁ ṣaṣṭhasyāt sarvamaṅgalam |
saptamō puṇḍarīkākṣō aṣṭamō dēvavallabhaḥ || 2 ||

navamō nandadēvēśō daśamō nandadāyakaḥ |
ēkādaśō mahārudrō dvādaśō karuṇākaraḥ || 3 ||

ētāni dvādaśanāmāni dattātrēya mahātmanaḥ |
mantrarājēti vikhyātaṁ dattātrēya haraḥ paraḥ || 4 ||

kṣayōpasmāra kuṣṭhādi tāpajvaranivāraṇam |
rājadvārē padē ghōrē saṅgrāmēṣu jalāntarē || 5 ||

girē guhāntarē:’raṇyē vyāghracōrabhayādiṣu |
āvartanē sahasrēṣu labhatē vāñchitaṁ phalam || 6 ||

trikālē yaḥ paṭhēnnityaṁ mōkṣasiddhimavāpnuyāt |
dattātrēya sadā rakṣēt yadā satyaṁ na saṁśayaḥ || 7 ||

vidyārthī labhatē vidyāṁ rōgī rōgāt pramucyatē |
aputrō labhatē putraṁ daridrō labhatē dhanam || 8 ||

abhāryō labhatē bhāryāṁ sukhārthī labhatē sukham |
mucyatē sarvapāpēbhyō sarvatra vijayī bhavēt || 9 ||

iti śrī dattātrēya dvādaśanāma stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed