Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ādau brahmamunīśvaraṁ hariharaṁ sattvaṁ rajastāmasaṁ
brahmāṇḍaṁ ca trilōkapāvanakaraṁ traimūrtirakṣākaram |
bhaktānāmabhayārtharūpasahitaṁ sō:’haṁ svayaṁ bhāvayan
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 1 ||
viśvaṁ viṣṇumayaṁ svayaṁ śivamayaṁ brahmā munīndrāmayaṁ
brahmēndrādisurōgaṇārcitamayaṁ satyaṁ samudrāmayam |
saptaṁ lōkamayaṁ svayaṁ janamayaṁ madhyādivr̥kṣāmayaṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 2 ||
ādityādigrahā svadhā r̥ṣigaṇaṁ vēdōktamārgē svayaṁ
vēdaṁ śāstrapurāṇapuṇyakathitaṁ jyōtisvarūpaṁ śivam |
ēvaṁ śāstrasvarūpayā trayaguṇaistrailōkyarakṣākaraṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 3 ||
utpattisthitināśakāraṇakaraṁ kaivalyamōkṣākaraṁ
kailāsādinivāsinaṁ śaśidharaṁ rudrākṣamālāgalam |
hastē cāpa dhanuḥśarāṁśca musalaṁ khaṭvāṅgacarmādharaṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 4 ||
śuddhaṁ cittamayaṁ suvarṇamayadaṁ buddhiṁ prakāśāmayaṁ
bhōgyaṁ bhōgamayaṁ nirāhatamayaṁ muktiprasannāmayam |
dattaṁ dattamayaṁ digambaramayaṁ brahmāṇḍasākṣātkaraṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 5 ||
sō:’haṁrūpamayaṁ parātparamayaṁ niḥsaṅganirliptakaṁ
nityaṁ śuddhanirañjanaṁ nijaguruṁ nityōtsavaṁ maṅgalam |
satyaṁ jñānamanantabrahmahr̥dayaṁ vyāptaṁ parōdaivataṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 6 ||
kāṣāyaṁ karadaṇḍadhārapuruṣaṁ rudrākṣamālāgalaṁ
bhasmōddhūlitalōcanaṁ kamalajaṁ kōlhāpurībhikṣaṇam |
kāśīsnānajapādikaṁ yatiguruṁ tanmāhurīvāsitaṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 7 ||
kr̥ṣṇātīranivāsinaṁ nijapadaṁ bhaktārthasiddhipradaṁ
muktiṁ dattadigambaraṁ yatiguruṁ nāstīti lōkāñjanam |
satyaṁ satyamasatyalōkamahimā prāptavyabhāgyōdayaṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 8 ||
iti śrīmacchaṅkarācāryaviracitaṁ śrī dattāṣṭakam |
See more śrī dattātrēya stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.