Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ādau brahmamunīśvaraṁ hariharaṁ sattvaṁ rajastāmasaṁ
brahmāṇḍaṁ ca trilōkapāvanakaraṁ traimūrtirakṣākaram |
bhaktānāmabhayārtharūpasahitaṁ sō:’haṁ svayaṁ bhāvayan
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 1 ||
viśvaṁ viṣṇumayaṁ svayaṁ śivamayaṁ brahmā munīndrāmayaṁ
brahmēndrādisurōgaṇārcitamayaṁ satyaṁ samudrāmayam |
saptaṁ lōkamayaṁ svayaṁ janamayaṁ madhyādivr̥kṣāmayaṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 2 ||
ādityādigrahā svadhā r̥ṣigaṇaṁ vēdōktamārgē svayaṁ
vēdaṁ śāstrapurāṇapuṇyakathitaṁ jyōtisvarūpaṁ śivam |
ēvaṁ śāstrasvarūpayā trayaguṇaistrailōkyarakṣākaraṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 3 ||
utpattisthitināśakāraṇakaraṁ kaivalyamōkṣākaraṁ
kailāsādinivāsinaṁ śaśidharaṁ rudrākṣamālāgalam |
hastē cāpa dhanuḥśarāṁśca musalaṁ khaṭvāṅgacarmādharaṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 4 ||
śuddhaṁ cittamayaṁ suvarṇamayadaṁ buddhiṁ prakāśāmayaṁ
bhōgyaṁ bhōgamayaṁ nirāhatamayaṁ muktiprasannāmayam |
dattaṁ dattamayaṁ digambaramayaṁ brahmāṇḍasākṣātkaraṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 5 ||
sō:’haṁrūpamayaṁ parātparamayaṁ niḥsaṅganirliptakaṁ
nityaṁ śuddhanirañjanaṁ nijaguruṁ nityōtsavaṁ maṅgalam |
satyaṁ jñānamanantabrahmahr̥dayaṁ vyāptaṁ parōdaivataṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 6 ||
kāṣāyaṁ karadaṇḍadhārapuruṣaṁ rudrākṣamālāgalaṁ
bhasmōddhūlitalōcanaṁ kamalajaṁ kōlhāpurībhikṣaṇam |
kāśīsnānajapādikaṁ yatiguruṁ tanmāhurīvāsitaṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 7 ||
kr̥ṣṇātīranivāsinaṁ nijapadaṁ bhaktārthasiddhipradaṁ
muktiṁ dattadigambaraṁ yatiguruṁ nāstīti lōkāñjanam |
satyaṁ satyamasatyalōkamahimā prāptavyabhāgyōdayaṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 8 ||
iti śrīmacchaṅkarācāryaviracitaṁ śrī dattāṣṭakam |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.