Sri Datta Ashtakam 2 – śrī dattāṣṭakam 2


ādau brahmamunīśvaraṁ hariharaṁ sattvaṁ rajastāmasaṁ
brahmāṇḍaṁ ca trilōkapāvanakaraṁ traimūrtirakṣākaram |
bhaktānāmabhayārtharūpasahitaṁ sō:’haṁ svayaṁ bhāvayan
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 1 ||

viśvaṁ viṣṇumayaṁ svayaṁ śivamayaṁ brahmā munīndrāmayaṁ
brahmēndrādisurōgaṇārcitamayaṁ satyaṁ samudrāmayam |
saptaṁ lōkamayaṁ svayaṁ janamayaṁ madhyādivr̥kṣāmayaṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 2 ||

ādityādigrahā svadhā r̥ṣigaṇaṁ vēdōktamārgē svayaṁ
vēdaṁ śāstrapurāṇapuṇyakathitaṁ jyōtisvarūpaṁ śivam |
ēvaṁ śāstrasvarūpayā trayaguṇaistrailōkyarakṣākaraṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 3 ||

utpattisthitināśakāraṇakaraṁ kaivalyamōkṣākaraṁ
kailāsādinivāsinaṁ śaśidharaṁ rudrākṣamālāgalam |
hastē cāpa dhanuḥśarāṁśca musalaṁ khaṭvāṅgacarmādharaṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 4 ||

śuddhaṁ cittamayaṁ suvarṇamayadaṁ buddhiṁ prakāśāmayaṁ
bhōgyaṁ bhōgamayaṁ nirāhatamayaṁ muktiprasannāmayam |
dattaṁ dattamayaṁ digambaramayaṁ brahmāṇḍasākṣātkaraṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 5 ||

sō:’haṁrūpamayaṁ parātparamayaṁ niḥsaṅganirliptakaṁ
nityaṁ śuddhanirañjanaṁ nijaguruṁ nityōtsavaṁ maṅgalam |
satyaṁ jñānamanantabrahmahr̥dayaṁ vyāptaṁ parōdaivataṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 6 ||

kāṣāyaṁ karadaṇḍadhārapuruṣaṁ rudrākṣamālāgalaṁ
bhasmōddhūlitalōcanaṁ kamalajaṁ kōlhāpurībhikṣaṇam |
kāśīsnānajapādikaṁ yatiguruṁ tanmāhurīvāsitaṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 7 ||

kr̥ṣṇātīranivāsinaṁ nijapadaṁ bhaktārthasiddhipradaṁ
muktiṁ dattadigambaraṁ yatiguruṁ nāstīti lōkāñjanam |
satyaṁ satyamasatyalōkamahimā prāptavyabhāgyōdayaṁ
sō:’haṁ dattadigambaraṁ vasatu mē cittē mahatsundaram || 8 ||

iti śrīmacchaṅkarācāryaviracitaṁ śrī dattāṣṭakam |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed