Sri Dattatreya Ashtottara Shatanama Stotram 2 – śrī dattātrēyāṣṭōttaraśatanāma stōtram 2


ōṁkāratattvarūpāya divyajñānātmanē namaḥ |
nabhō:’tītamahādhāmnē aindryardhyā ōjasē namaḥ || 1 ||

naṣṭamatsaragamyāyā:’:’gamyācārātmavartmanē |
mōcitāmēdhyakr̥tayē hrīmbījaśrāṇitaśritaḥ || 2 ||

mōhādivibhramāntāya bahukāyadharāya ca |
bhaktadurvaibhavacchētrē klīmbījavarajāpinē || 3 ||

bhavahētuvināśāya rājacchōṇādharāya ca |
gatiprakampitāṇḍāya cāruvyāyatabāhavē || 4 ||

gatagarvapriyāyāstu yamādiyatacētasē |
vaśitājātavaśyāya muṇḍinē anasūyavē || 5 ||

vadadvarēṇyavāgjālāvispaṣṭavividhātmanē |
tapōdhanaprasannāyēḍāpatistutakīrtayē || 6 ||

tējōmaṇyantaraṅgāyādmarasadmavihāpinē |
āntarasthānasaṁsthāyāyaiśvaryaśrautagītayē || 7 ||

vātādibhayayugbhāvahētavē hētuhētavē |
jagadātmātmabhūtāya vidviṣatṣaṭkaghātinē || 8 ||

suravargōddhr̥tē bhūtyā asurāvāsabhēdinē |
nētrē ca nayanākṣṇē ciccētanāya mahātmanē || 9 ||

dēvādhidēvadēvāya vasudhāsurapālinē |
yājināmagragaṇyāya drāmbījajapatuṣṭayē || 10 ||

vāsanāvanadāvāya dhūliyugdēhamālinē |
yatisaṁnyāsigatayē dattātrēyēti saṁvidē || 11 ||

yajanāsyabhujē:’jāya tārakāvāsagāminē |
mahājavāspr̥grūpāyāttākārāya virūpiṇē || 12 ||

narāya dhīpradīpāya yaśasviyaśasē namaḥ |
hāriṇē cōjjvalāṅgāyātrēstanūjāya śambhavē || 13 ||

mōcitāmarasaṅghāya dhīmatāṁ dhīkarāya ca |
baliṣṭhavipralabhyāya yāgahōmapriyāya ca || 14 ||

bhajanmahimavikhyātrē:’marārimahimacchidē |
lābhāya muṇḍipūjyāya yaminē hēmamālinē || 15 ||

gatōpādhivyādhayē ca hiraṇyāhitakāntayē |
yatīndracaryāṁ dadhatē narabhāvauṣadhāya ca || 16 ||

variṣṭhayōgipūjyāya tantusantanvatē namaḥ |
svātmagāthāsutīrthāya suśriyē ṣaṭkarāya ca || 17 ||

tējōmayōttamāṅgāya nōdanānōdyakarmaṇē |
hānyāptimr̥tivijñātrē ōṅkāritasubhaktayē || 18 ||

rukṣuṅmanaḥkhēdahr̥tē darśanāviṣayātmanē |
rāṅkavātatavastrāya naratattvaprakāśinē || 19 ||

drāvitapraṇatāghāyāttasvajiṣṇusvarāśayē |
rājattryāsyaikarūpāya masthāya masubandhavē || 20 ||

yatayē cōdanātītapracāraprabhavē namaḥ |
mānarōṣavihīnāya śiṣyasaṁsiddhikāriṇē || 21 ||

gantrē pādavihīnāya cōdanācōditātmanē |
yavīyasē:’larkaduḥkhavāriṇē:’khaṇḍitātmanē || 22 ||

hrīmbījāyārjunēṣṭhāya darśanādarśitātmanē |
natisantuṣṭacittāya yatayē brahmacāriṇē || 23 ||

ityēṣa sat stavō vr̥ttō:’yātkaṁ dēyātprajāpinē |
maskarīśō manusyūtaḥ parabrahmapadapradaḥ || 24 ||

iti śrī dattātrēyāṣṭōttaraśatanāma stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed