Sri Dattatreya Ashtottara Shatanama Stotram 2 – श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् – २


ओंकारतत्त्वरूपाय दिव्यज्ञानात्मने नमः ।
नभोऽतीतमहाधाम्ने ऐन्द्र्यर्ध्या ओजसे नमः ॥ १ ॥

नष्टमत्सरगम्यायाऽऽगम्याचारात्मवर्त्मने ।
मोचितामेध्यकृतये ह्रीम्बीजश्राणितश्रितः ॥ २ ॥

मोहादिविभ्रमान्ताय बहुकायधराय च ।
भक्तदुर्वैभवच्छेत्रे क्लीम्बीजवरजापिने ॥ ३ ॥

भवहेतुविनाशाय राजच्छोणाधराय च ।
गतिप्रकम्पिताण्डाय चारुव्यायतबाहवे ॥ ४ ॥

गतगर्वप्रियायास्तु यमादियतचेतसे ।
वशिताजातवश्याय मुण्डिने अनसूयवे ॥ ५ ॥

वदद्वरेण्यवाग्जालाविस्पष्टविविधात्मने ।
तपोधनप्रसन्नायेडापतिस्तुतकीर्तये ॥ ६ ॥

तेजोमण्यन्तरङ्गायाद्मरसद्मविहापिने ।
आन्तरस्थानसंस्थायायैश्वर्यश्रौतगीतये ॥ ७ ॥

वातादिभययुग्भावहेतवे हेतुहेतवे ।
जगदात्मात्मभूताय विद्विषत्षट्कघातिने ॥ ८ ॥

सुरवर्गोद्धृते भूत्या असुरावासभेदिने ।
नेत्रे च नयनाक्ष्णे चिच्चेतनाय महात्मने ॥ ९ ॥

देवाधिदेवदेवाय वसुधासुरपालिने ।
याजिनामग्रगण्याय द्राम्बीजजपतुष्टये ॥ १० ॥

वासनावनदावाय धूलियुग्देहमालिने ।
यतिसंन्यासिगतये दत्तात्रेयेति संविदे ॥ ११ ॥

यजनास्यभुजेऽजाय तारकावासगामिने ।
महाजवास्पृग्रूपायात्ताकाराय विरूपिणे ॥ १२ ॥

नराय धीप्रदीपाय यशस्वियशसे नमः ।
हारिणे चोज्ज्वलाङ्गायात्रेस्तनूजाय शम्भवे ॥ १३ ॥

मोचितामरसङ्घाय धीमतां धीकराय च ।
बलिष्ठविप्रलभ्याय यागहोमप्रियाय च ॥ १४ ॥

भजन्महिमविख्यात्रेऽमरारिमहिमच्छिदे ।
लाभाय मुण्डिपूज्याय यमिने हेममालिने ॥ १५ ॥

गतोपाधिव्याधये च हिरण्याहितकान्तये ।
यतीन्द्रचर्यां दधते नरभावौषधाय च ॥ १६ ॥

वरिष्ठयोगिपूज्याय तन्तुसन्तन्वते नमः ।
स्वात्मगाथासुतीर्थाय सुश्रिये षट्कराय च ॥ १७ ॥

तेजोमयोत्तमाङ्गाय नोदनानोद्यकर्मणे ।
हान्याप्तिमृतिविज्ञात्रे ओङ्कारितसुभक्तये ॥ १८ ॥

रुक्षुङ्मनःखेदहृते दर्शनाविषयात्मने ।
राङ्कवाततवस्त्राय नरतत्त्वप्रकाशिने ॥ १९ ॥

द्रावितप्रणताघायात्तस्वजिष्णुस्वराशये ।
राजत्त्र्यास्यैकरूपाय मस्थाय मसुबन्धवे ॥ २० ॥

यतये चोदनातीतप्रचारप्रभवे नमः ।
मानरोषविहीनाय शिष्यसंसिद्धिकारिणे ॥ २१ ॥

गन्त्रे पादविहीनाय चोदनाचोदितात्मने ।
यवीयसेऽलर्कदुःखवारिणेऽखण्डितात्मने ॥ २२ ॥

ह्रीम्बीजायार्जुनेष्ठाय दर्शनादर्शितात्मने ।
नतिसन्तुष्टचित्ताय यतये ब्रह्मचारिणे ॥ २३ ॥

इत्येष सत् स्तवो वृत्तोऽयात्कं देयात्प्रजापिने ।
मस्करीशो मनुस्यूतः परब्रह्मपदप्रदः ॥ २४ ॥

इति श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed