Sri Datta Nakshatra Malika – श्री दत्त नक्षत्रमालिका स्तोत्रम्


गोदावर्या महानद्या उत्तरे सिंहपर्वते ।
सुपुण्ये माहुरपुरे सर्वतीर्थसमन्विते ॥ १ ॥

जज्ञेऽत्रेरनसूयायां प्रदोषे बुधवासरे ।
मार्गशीर्ष्यां महायोगी दत्तात्रेयो दिगम्बरः ॥ २ ॥

मालां कुण्डीं च डमरुं शूलं शङ्खं सुदर्शनम् ।
दधानः षड्भुजैस्त्र्यात्मा योगमार्गप्रवर्तकः ॥ ३ ॥

भस्मोद्धूलितसर्वाङ्गो जटाजूटविराजितः ।
रुद्राक्षभूषिततनुः शाम्भवीमुद्रया युतः ॥ ४ ॥

भक्तानुग्रहकृन्नित्यं पापतापार्तिभञ्जनः ।
बालोन्मत्तपिशाचाभः स्मर्तृगामी दयानिधिः ॥ ५ ॥

यस्यास्ति माहुरे निद्रा निवासः सिंहपर्वते ।
प्रातः स्नानं च गङ्गायां ध्यानम् गन्धर्वपत्तने ॥ ६ ॥

कुरुक्षेत्रे चाचमनं धूतपापेश्वरे तथा ।
विभूतिधारणं प्रातःसन्ध्या च करहाटके ॥ ७ ॥

कोलापुरेऽस्य भिक्षा च पाञ्चालेऽपि च भोजनम् ।
दिनगो विठ्ठलपुरे तुङ्गापानं दिने दिने ॥ ८ ॥ [तिलको]

पुराणश्रवणं यस्य नरनारायणाश्रमे ।
विश्रामो सरदे सायंसन्ध्या पश्चिमसागरे ॥ ९ ॥ [रैवते]

कार्तवीर्यार्जुनायादाद्योगर्धिमुभयीं प्रभुः ।
स्वात्मतत्त्वं च यदवे बहुगुर्वाप्तमुत्तमम् ॥ १० ॥

आन्वीक्षिकीमलर्काय प्रह्लादाय तगीयते । [च धीमते]
आयूराजाय च वरान् साध्येभ्यो मोक्षसाधनम् ॥ ११ ॥

मन्त्रांश्च विष्णुदत्ताय सोमकान्ताय कर्म च ।
स एवाविरभूद्भूयः पूर्वार्णवसमीपतः ॥ १२ ॥

भाद्रे मासि सिते पक्षे चतुर्थ्यां राजविप्रतः ।
सुमत्यां प्राक्सिन्धुतीरे रम्ये पीठापुरे वरे ॥ १३ ॥

य आचारव्यवहृतिप्रायश्चित्तोपदेशकृत् ।
निजाग्रजावन्धपङ्गू विलोक्य प्रव्रजन् सुधीः ॥ १४ ॥

मातापित्रोर्मुदे दृष्टिं गतिं ताभ्यामुपानयत् ।
महीं प्रदक्षिणीकृत्य गोकर्णे त्र्यब्दमावसन् ॥ १५ ॥

ततः कृष्णातटं प्राप्य मर्तुकामां सपुत्रकाम् ।
निवर्त्य ब्राह्मणीं मन्दं प्रदोषं व्रतमादिशत् ॥ १६ ॥

तत्पुत्रं विबुधं कृत्वा तस्या जन्मान्तरे प्रभुः ।
पुत्रो भूत्वा नरहरिनामको देश उत्तरे ॥ १७ ॥

काञ्चने नगरेऽप्यम्बामानयद्विपदो विभुः ।
मासि पौषे सिते पक्षे द्वितीयायां शनेर्दिने ॥ १८ ॥

जातमात्रोऽपि चोङ्कारं पपाठाथापि मूकवत् ।
सप्ताब्दान् लीलया स्थित्वा नानाकौतुककृत् प्रभुः ॥ १९ ॥

उपनीतोऽपठद्वेदान् सप्तमे वत्सरे स्वयम् ।
आश्वास्य जननीं पुत्रद्वयदानेन बोधतः ॥ २० ॥

काशीं गत्वाऽष्टाङ्गयोगाभ्यासी कृष्णसरस्वतीम् ।
कृत्वा गुरुं यतिर्भूत्वा वेदार्थान् सम्प्रकाश्य च ॥ २१ ॥

लुप्तसन्न्यासिधर्मं च तेने तुर्याश्रमं भुवि ।
मेरुं प्रदक्षिणीकृत्य शिष्यान् कृत्वाऽपि भूरिशः ॥ २२ ॥

पितृभ्यां दर्शनं दत्वा द्विजं शूलरुजार्दितम् ।
कृत्वाऽनामयमाश्वास्य सायन् देवं महामतिम् ॥ २३ ॥

अब्दं स्थित्वा वैद्यनाथक्षेत्रे कृष्णातटे ततः ।
भिल्लवाट्यां चतुर्मासान् विभुर्गत्वा ततोऽग्रतः ॥ २४ ॥

नृसिंहवाटिकाक्षेत्रे द्वादशाब्दान् वसन् सुधीः ।
तत्र स्थित्वाऽपि गन्धर्वपुरमेत्यावसन् मठे ॥ २५ ॥

जीवयित्वा मृतान् दुग्ध्वा वन्ध्यां च महिषीं हरिः ।
विश्वरूपं दर्शयित्वा यतये विश्वनाटकः ॥ २६ ॥

बह्वीरमानुषीर्लीलाः कृत्वा गुप्तोऽपि तत्र च ।
य आस्ते भगवान् दत्तः सोऽस्मान् रक्षतु सर्वदा ॥ २७ ॥

या सप्तविंशतिश्लोकैः कृता नक्षत्रमालिका ।
तद्भक्तेभ्योऽर्पिता भक्ताभिन्नश्रीदत्ततुष्टये ॥ २८ ॥

द्वादश्यामाश्विने कृष्णे श्रीपादस्योत्सवो महान् ।
माघे कृष्णे प्रतिपदि नरसिंहप्रभोस्तथा ॥ २९ ॥

इति श्रीवासुदेवानन्दसरस्वतीविरचिता नक्षत्रमालिका सम्पूर्णा ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed