Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gōdāvaryā mahānadyā uttarē siṁhaparvatē |
supuṇyē māhurapurē sarvatīrthasamanvitē || 1 ||
jajñē:’trēranasūyāyāṁ pradōṣē budhavāsarē |
mārgaśīrṣyāṁ mahāyōgī dattātrēyō digambaraḥ || 2 ||
mālāṁ kuṇḍīṁ ca ḍamaruṁ śūlaṁ śaṅkhaṁ sudarśanam |
dadhānaḥ ṣaḍbhujaistryātmā yōgamārgapravartakaḥ || 3 ||
bhasmōddhūlitasarvāṅgō jaṭājūṭavirājitaḥ |
rudrākṣabhūṣitatanuḥ śāmbhavīmudrayā yutaḥ || 4 ||
bhaktānugrahakr̥nnityaṁ pāpatāpārtibhañjanaḥ |
bālōnmattapiśācābhaḥ smartr̥gāmī dayānidhiḥ || 5 ||
yasyāsti māhurē nidrā nivāsaḥ siṁhaparvatē |
prātaḥ snānaṁ ca gaṅgāyāṁ dhyānam gandharvapattanē || 6 ||
kurukṣētrē cācamanaṁ dhūtapāpēśvarē tathā |
vibhūtidhāraṇaṁ prātaḥsandhyā ca karahāṭakē || 7 ||
kōlāpurē:’sya bhikṣā ca pāñcālē:’pi ca bhōjanam |
dinagō viṭhṭhalapurē tuṅgāpānaṁ dinē dinē || 8 || [tilakō]
purāṇaśravaṇaṁ yasya naranārāyaṇāśramē |
viśrāmō saradē sāyaṁsandhyā paścimasāgarē || 9 || [raivatē]
kārtavīryārjunāyādādyōgardhimubhayīṁ prabhuḥ |
svātmatattvaṁ ca yadavē bahugurvāptamuttamam || 10 ||
ānvīkṣikīmalarkāya prahlādāya tagīyatē | [ca dhīmatē]
āyūrājāya ca varān sādhyēbhyō mōkṣasādhanam || 11 ||
mantrāṁśca viṣṇudattāya sōmakāntāya karma ca |
sa ēvāvirabhūdbhūyaḥ pūrvārṇavasamīpataḥ || 12 ||
bhādrē māsi sitē pakṣē caturthyāṁ rājaviprataḥ |
sumatyāṁ prāksindhutīrē ramyē pīṭhāpurē varē || 13 ||
ya ācāravyavahr̥tiprāyaścittōpadēśakr̥t |
nijāgrajāvandhapaṅgū vilōkya pravrajan sudhīḥ || 14 ||
mātāpitrōrmudē dr̥ṣṭiṁ gatiṁ tābhyāmupānayat |
mahīṁ pradakṣiṇīkr̥tya gōkarṇē tryabdamāvasan || 15 ||
tataḥ kr̥ṣṇātaṭaṁ prāpya martukāmāṁ saputrakām |
nivartya brāhmaṇīṁ mandaṁ pradōṣaṁ vratamādiśat || 16 ||
tatputraṁ vibudhaṁ kr̥tvā tasyā janmāntarē prabhuḥ |
putrō bhūtvā naraharināmakō dēśa uttarē || 17 ||
kāñcanē nagarē:’pyambāmānayadvipadō vibhuḥ |
māsi pauṣē sitē pakṣē dvitīyāyāṁ śanērdinē || 18 ||
jātamātrō:’pi cōṅkāraṁ papāṭhāthāpi mūkavat |
saptābdān līlayā sthitvā nānākautukakr̥t prabhuḥ || 19 ||
upanītō:’paṭhadvēdān saptamē vatsarē svayam |
āśvāsya jananīṁ putradvayadānēna bōdhataḥ || 20 ||
kāśīṁ gatvā:’ṣṭāṅgayōgābhyāsī kr̥ṣṇasarasvatīm |
kr̥tvā guruṁ yatirbhūtvā vēdārthān samprakāśya ca || 21 ||
luptasannyāsidharmaṁ ca tēnē turyāśramaṁ bhuvi |
mēruṁ pradakṣiṇīkr̥tya śiṣyān kr̥tvā:’pi bhūriśaḥ || 22 ||
pitr̥bhyāṁ darśanaṁ datvā dvijaṁ śūlarujārditam |
kr̥tvā:’nāmayamāśvāsya sāyan dēvaṁ mahāmatim || 23 ||
abdaṁ sthitvā vaidyanāthakṣētrē kr̥ṣṇātaṭē tataḥ |
bhillavāṭyāṁ caturmāsān vibhurgatvā tatō:’grataḥ || 24 ||
nr̥siṁhavāṭikākṣētrē dvādaśābdān vasan sudhīḥ |
tatra sthitvā:’pi gandharvapuramētyāvasan maṭhē || 25 ||
jīvayitvā mr̥tān dugdhvā vandhyāṁ ca mahiṣīṁ hariḥ |
viśvarūpaṁ darśayitvā yatayē viśvanāṭakaḥ || 26 ||
bahvīramānuṣīrlīlāḥ kr̥tvā guptō:’pi tatra ca |
ya āstē bhagavān dattaḥ sō:’smān rakṣatu sarvadā || 27 ||
yā saptaviṁśatiślōkaiḥ kr̥tā nakṣatramālikā |
tadbhaktēbhyō:’rpitā bhaktābhinnaśrīdattatuṣṭayē || 28 ||
dvādaśyāmāśvinē kr̥ṣṇē śrīpādasyōtsavō mahān |
māghē kr̥ṣṇē pratipadi narasiṁhaprabhōstathā || 29 ||
iti śrīvāsudēvānandasarasvatīviracitā nakṣatramālikā sampūrṇā |
See more śrī dattātrēya stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.