Avadhuta Gita – avadhūta gītā


atha prathamō:’dhyāyaḥ ||

īśvarānugrahādēva puṁsāmadvaitavāsanā |
mahadbhayaparitrāṇādviprāṇāmupajāyatē || 1 ||

yēnēdaṁ pūritaṁ sarvamātmanaivātmanātmani |
nirākāraṁ kathaṁ vandē hyabhinnaṁ śivamavyayam || 2 ||

pañcabhūtātmakaṁ viśvaṁ marīcijalasannibham |
kasyāpyahō namaskuryāmahamēkō nirañjanaḥ || 3 ||

ātmaiva kēvalaṁ sarvaṁ bhēdābhēdō na vidyatē |
asti nāsti kathaṁ brūyāṁ vismayaḥ pratibhāti mē || 4 ||

vēdāntasārasarvasvaṁ jñānaṁ vijñānamēva ca |
ahamātmā nirākāraḥ sarvavyāpī svabhāvataḥ || 5 ||

yō vai sarvātmakō dēvō niṣkalō gaganōpamaḥ |
svabhāvanirmalaḥ śuddhaḥ sa ēvāyaṁ na saṁśayaḥ || 6 ||

ahamēvāvyayō:’nantaḥ śuddhavijñānavigrahaḥ |
sukhaṁ duḥkhaṁ na jānāmi kathaṁ kasyāpi vartatē || 7 ||

na mānasaṁ karma śubhāśubhaṁ mē
na kāyikaṁ karma śubhāśubhaṁ mē |
na vācikaṁ karma śubhāśubhaṁ mē
jñānāmr̥taṁ śuddhamatīndriyō:’ham || 8 ||

manō vai gaganākāraṁ manō vai sarvatōmukham |
manō:’tītaṁ manaḥ sarvaṁ na manaḥ paramārthataḥ || 9 ||

ahamēkamidaṁ sarvaṁ vyōmātītaṁ nirantaram |
paśyāmi kathamātmānaṁ pratyakṣaṁ vā tirōhitam || 10 ||

tvamēvamēkaṁ hi kathaṁ na budhyasē
samaṁ hi sarvēṣu vimr̥ṣṭamavyayam |
sadōditō:’si tvamakhaṇḍitaḥ prabhō
divā ca naktaṁ ca kathaṁ hi manyasē || 11 ||

ātmānaṁ satataṁ viddhi sarvatraikaṁ nirantaram |
ahaṁ dhyātā paraṁ dhyēyamakhaṇḍaṁ khaṇḍyatē katham || 12 ||

na jātō na mr̥tō:’si tvaṁ na tē dēhaḥ kadācana |
sarvaṁ brahmēti vikhyātaṁ bravīti bahudhā śrutiḥ || 13 ||

sa bāhyābhyantarō:’si tvaṁ śivaḥ sarvatra sarvadā |
itastataḥ kathaṁ bhrāntaḥ pradhāvasi piśācavat || 14 ||

samyōgaśca viyōgaśca vartatē na ca tē na mē |
na tvaṁ nāhaṁ jagannēdaṁ sarvamātmaiva kēvalam || 15 ||

śabdādipañcakasyāsya naivāsi tvaṁ na tē punaḥ |
tvamēva paramaṁ tattvamataḥ kiṁ paritapyasē || 16 ||

janma mr̥tyurna tē cittaṁ bandhamōkṣau śubhāśubhau |
kathaṁ rōdiṣi rē vatsa nāmarūpaṁ na tē na mē || 17 ||

ahō citta kathaṁ bhrāntaḥ pradhāvasi piśācavat |
abhinnaṁ paśya cātmānaṁ rāgatyāgātsukhī bhava || 18 ||

tvamēva tattvaṁ hi vikāravarjitaṁ
niṣkampamēkaṁ hi vimōkṣavigraham |
na tē ca rāgō hyathavā virāgaḥ
kathaṁ hi santapyasi kāmakāmataḥ || 19 ||

vadanti śrutayaḥ sarvāḥ nirguṇaṁ śuddhamavyayam |
aśarīraṁ samaṁ tattvaṁ tanmāṁ viddhi na saṁśayaḥ || 20 ||

sākāramanr̥taṁ viddhi nirākāraṁ nirantaram |
ētattattvōpadēśēna na punarbhavasambhavaḥ || 21 ||

ēkamēva samaṁ tattvaṁ vadanti hi vipaścitaḥ |
rāgatyāgātpunaścittamēkānēkaṁ na vidyatē || 22 ||

anātmarūpaṁ ca kathaṁ samādhi-
-rātmasvarūpaṁ ca kathaṁ samādhiḥ |
astīti nāstīti kathaṁ samādhi-
-rmōkṣasvarūpaṁ yadi sarvamēkam || 23 ||

viśuddhō:’si samaṁ tattvaṁ vidēhastvamajō:’vyayaḥ |
jānāmīha na jānāmītyātmānaṁ manyasē katham || 24 ||

tattvamasyādivākyēna svātmā hi pratipāditaḥ |
nēti nēti śrutirbrūyādanr̥taṁ pāñcabhautikam || 25 ||

ātmanyēvātmanā sarvaṁ tvayā pūrṇaṁ nirantaram |
dhyātā dhyānam na tē cittaṁ nirlajjaṁ dhyāyatē katham || 26 ||

śivaṁ na jānāmi kathaṁ vadāmi
śivaṁ na jānāmi kathaṁ bhajāmi |
ahaṁ śivaścētparamārthatattvaṁ
samasvarūpaṁ gaganōpamaṁ ca || 27 ||

nāhaṁ tattvaṁ samaṁ tattvaṁ kalpanāhētuvarjitam |
grāhyagrāhakanirmuktaṁ svasaṁvēdyaṁ kathaṁ bhavēt || 28 ||

anantarūpaṁ na hi vastu kiñci-
-ttattvasvarūpaṁ na hi vastu kiñcit |
ātmaikarūpaṁ paramārthatattvaṁ
na hiṁsakō vāpi na cāpyahiṁsā || 29 ||

viśuddhō:’si samaṁ tattvaṁ vidēhamajamavyayam |
vibhramaṁ kathamātmārthē vibhrāntō:’haṁ kathaṁ punaḥ || 30 ||

ghaṭē bhinnē ghaṭākāśaṁ sulīnaṁ bhēdavarjitam |
śivēna manasā śuddhō na bhēdaḥ pratibhāti mē || 31 ||

na ghaṭō na ghaṭākāśō na jīvō jīvavigrahaḥ |
kēvalaṁ brahma saṁviddhi vēdyavēdakavarjitam || 32 ||

sarvatra sarvadā sarvamātmānaṁ satataṁ dhruvam |
sarvaṁ śūnyamaśūnyaṁ ca tanmāṁ viddhi na saṁśayaḥ || 33 ||

vēdā na lōkā na surā na yajñā
varṇāśramō naiva kulaṁ na jātiḥ |
na dhūmamārgō na ca dīptimārgō
brahmaikarūpaṁ paramārthatattvam || 34 ||

vyāpyavyāpakanirmuktaḥ tvamēkaḥ saphalaṁ yadi |
pratyakṣaṁ cāparōkṣaṁ ca hyātmānaṁ manyasē katham || 35 ||

advaitaṁ kēcidicchanti dvaitamicchanti cāparē |
samaṁ tattvaṁ na vindanti dvaitādvaitavivarjitam || 36 ||

śvētādivarṇarahitaṁ śabdādiguṇavarjitam |
kathayanti kathaṁ tattvaṁ manōvācāmagōcaram || 37 ||

yadā:’nr̥tamidaṁ sarvaṁ dēhādigaganōpamam |
tadā hi brahma saṁvētti na tē dvaitaparamparā || 38 ||

parēṇa sahajātmāpi hyabhinnaḥ pratibhāti mē |
vyōmākāraṁ tathaivaikaṁ dhyātā dhyānam kathaṁ bhavēt || 39 ||

yatkarōmi yadaśnāmi yajjuhōmi dadāmi yat |
ētatsarvaṁ na mē kiñcidviśuddhō:’hamajō:’vyayaḥ || 40 ||

sarvaṁ jagadviddhi nirākr̥tīdaṁ
sarvaṁ jagadviddhi vikārahīnam |
sarvaṁ jagadviddhi viśuddhadēhaṁ
sarvaṁ jagadviddhi śivaikarūpam || 41 ||

tattvaṁ tvaṁ na hi sandēhaḥ kiṁ jānāmyathavā punaḥ |
asaṁvēdyaṁ svasaṁvēdyamātmānaṁ manyasē katham || 42 ||

māyā:’māyā kathaṁ tāta chāyā:’chāyā na vidyatē |
tattvamēkamidaṁ sarvaṁ vyōmākāraṁ nirañjanam || 43 ||

ādimadhyāntamuktō:’haṁ na baddhō:’haṁ kadācana |
svabhāvanirmalaḥ śuddha iti mē niścitā matiḥ || 44 ||

mahadādi jagatsarvaṁ na kiñcitpratibhāti mē |
brahmaiva kēvalaṁ sarvaṁ kathaṁ varṇāśramasthitiḥ || 45 ||

jānāmi sarvathā sarvamahamēkō nirantaram |
nirālambamaśūnyaṁ ca śūnyaṁ vyōmādipañcakam || 46 ||

na ṣaṇḍhō na pumānna strī na bōdhō naiva kalpanā |
sānandō vā nirānandamātmānaṁ manyasē katham || 47 ||

ṣaḍaṅgayōgānna tu naiva śuddhaṁ
manōvināśānna tu naiva śuddham |
gurūpadēśānna tu naiva śuddhaṁ
svayaṁ ca tattvaṁ svayamēva buddham || 48 ||

na hi pañcātmakō dēhō vidēhō vartatē na hi |
ātmaiva kēvalaṁ sarvaṁ turīyaṁ ca trayaṁ katham || 49 ||

na baddhō naiva muktō:’haṁ na cāhaṁ brahmaṇaḥ pr̥thak |
na kartā na ca bhōktā:’haṁ vyāpyavyāpakavarjitaḥ || 50 ||

yathā jalaṁ jalē nyastaṁ salilaṁ bhēdavarjitam |
prakr̥tiṁ puruṣaṁ tadvadabhinnaṁ pratibhāti mē || 51 ||

yadi nāma na muktō:’si na baddhō:’si kadācana |
sākāraṁ ca nirākāramātmānaṁ manyasē katham || 52 ||

jānāmi tē paraṁ rūpaṁ pratyakṣaṁ gaganōpamam |
yathā paraṁ hi rūpaṁ yanmarīcijalasannibham || 53 ||

na gururnōpadēśaśca na cōpādhirna mē kriyā |
vidēhaṁ gaganaṁ viddhi viśuddhō:’haṁ svabhāvataḥ || 54 ||

viśuddhō:’syaśarīrō:’si na tē cittaṁ parātparam |
ahaṁ cātmā paraṁ tattvamiti vaktuṁ na lajjasē || 55 ||

kathaṁ rōdiṣi rē citta hyātmaivātmātmanā bhava |
piba vatsa kalātītamadvaitaṁ paramāmr̥tam || 56 ||

naiva bōdhō na cābōdhō na bōdhābōdha ēva ca |
yasyēdr̥śaḥ sadā bōdhaḥ sa bōdhō nānyathā bhavēt || 57 ||

jñānaṁ na tarkō na samādhiyōgō
na dēśakālau na gurūpadēśaḥ |
svabhāvasaṁvittirahaṁ ca tattva-
-mākāśakalpaṁ sahajaṁ dhruvaṁ ca || 58 ||

na jātō:’haṁ mr̥tō vāpi na mē karma śubhāśubham |
viśuddhaṁ nirguṇaṁ brahma bandhō muktiḥ kathaṁ mama || 59 ||

yadi sarvagatō dēvaḥ sthiraḥ pūrṇō nirantaraḥ |
antaraṁ hi na paśyāmi sa bāhyābhyantaraḥ katham || 60 ||

sphuratyēva jagatkr̥tsnamakhaṇḍitanirantaram |
ahō māyāmahāmōhō dvaitādvaitavikalpanā || 61 ||

sākāraṁ ca nirākāraṁ nēti nētīti sarvadā |
bhēdābhēdavinirmuktō vartatē kēvalaḥ śivaḥ || 62 ||

na tē ca mātā ca pitā ca bandhu-
-rna tē ca patnī na sutaśca mitram |
na pakṣapātō na vipakṣapātaḥ
kathaṁ hi santaptiriyaṁ hi cittē || 63 ||

divā naktaṁ na tē cittaṁ udayāstamayau na hi |
vidēhasya śarīratvaṁ kalpayanti kathaṁ budhāḥ || 64 ||

nāvibhaktaṁ vibhaktaṁ ca na hi duḥkhasukhādi ca |
na hi sarvamasarvaṁ ca viddhi cātmānamavyayam || 65 ||

nāhaṁ kartā na bhōktā ca na mē karma purā:’dhunā |
na mē dēhō vidēhō vā nirmamēti mamēti kim || 66 ||

na mē rāgādikō dōṣō duḥkhaṁ dēhādikaṁ na mē |
ātmānaṁ viddhi māmēkaṁ viśālaṁ gaganōpamam || 67 ||

sakhē manaḥ kiṁ bahujalpitēna
sakhē manaḥ sarvamidaṁ vitarkyam |
yatsārabhūtaṁ kathitaṁ mayā tē
tvamēva tattvaṁ gaganōpamō:’si || 68 ||

yēna kēnāpi bhāvēna yatra kutra mr̥tā api |
yōginastatra līyantē ghaṭākāśamivāmbarē || 69 ||

tīrthē cāntyajagēhē vā naṣṭasmr̥tirapi tyajan |
samakālē tanuṁ muktaḥ kaivalyavyāpakō bhavēt || 70 ||

dharmārthakāmamōkṣāṁśca dvipadādicarācaram |
manyantē yōginaḥ sarvaṁ marīcijalasannibham || 71 ||

atītānāgataṁ karma vartamānaṁ tathaiva ca |
na karōmi na bhuñjāmi iti mē niścalā matiḥ || 72 ||

śūnyāgārē samarasapūta-
-stiṣṭhannēkaḥ sukhamavadhūtaḥ |
carati hi nagnastyaktvā garvaṁ
vindati kēvalamātmani sarvam || 73 ||

tritayaturīyaṁ nahi nahi yatra
vindati kēvalamātmani tatra |
dharmādharmau nahi nahi yatra
baddhō muktaḥ kathamiha tatra || 74 ||

vindati vindati nahi nahi mantraṁ
chandōlakṣaṇaṁ nahi nahi tantram |
samarasamagnō bhāvitapūtaḥ
pralapitamētatparamavadhūtaḥ || 75 ||

sarvaśūnyamaśūnyaṁ ca satyāsatyaṁ na vidyatē |
svabhāvabhāvataḥ prōktaṁ śāstrasaṁvittipūrvakam || 76 ||

iti prathamō:’dhyāyaḥ || 1 ||

————-

atha dvitīyō:’dhyāyaḥ ||

bālasya vā viṣayabhōgaratasya vāpi
mūrkhasya sēvakajanasya gr̥hasthitasya |
ētadgurōḥ kimapi naiva na cintanīyaṁ
ratnaṁ kathaṁ tyajati kō:’pyaśucau praviṣṭam || 1 ||

naivātra kāvyaguṇa ēva tu cintanīyō
grāhyaḥ paraṁ guṇavatā khalu sāra ēva |
sindūracitrarahitā bhuvi rūpaśūnyā
pāraṁ na kiṁ tarati nauriha gantukāmān || 2 ||

prayatnēna vinā yēna niścalēna calācalam |
grastaṁ svabhāvataḥ śāntaṁ caitanyaṁ gaganōpamam || 3 ||

ayatnāccālayēdyastu ēkamēva carācaram |
sarvagaṁ tatkathaṁ bhinnamadvaitaṁ vartatē mama || 4 ||

ahamēva paraṁ yasmāt sārāt sārataraṁ śivam |
gamāgamavinirmuktaṁ nirvikalpaṁ nirākulam || 5 ||

sarvāvayavanirmuktaṁ tathāhaṁ tridaśārcitam |
sampūrṇatvānna gr̥hṇāmi vibhāgaṁ tridaśādikam || 6 ||

pramādēna na sandēhaḥ kiṁ kariṣyāmi vr̥ttimān |
utpadyantē vilīyantē budbudāśca yathā jalē || 7 ||

mahadādīni bhūtāni samāpyaivaṁ sadaiva hi |
mr̥dudravyēṣu tīkṣṇēṣu guḍēṣu kaṭukēṣu ca || 8 ||

kaṭutvaṁ caiva śaityatvaṁ mr̥dutvaṁ ca yathā jalē |
prakr̥tiḥ puruṣastadvadabhinnaṁ pratibhāti mē || 9 ||

sarvākhyārahitaṁ yadyatsūkṣmātsūkṣmataraṁ param |
manōbuddhīndriyātītamakalaṅkaṁ jagatpatim || 10 ||

īdr̥śaṁ sahajaṁ yatra ahaṁ tatra kathaṁ bhavēt |
tvamēva hi kathaṁ tatra kathaṁ tatra carācaram || 11 ||

gaganōpamaṁ tu yatprōktaṁ tadēva gaganōpamam |
caitanyaṁ dōṣahīnaṁ ca sarvajñaṁ pūrṇamēva ca || 12 ||

pr̥thivyāṁ caritaṁ naiva mārutēna ca vāhitam |
variṇā pihitaṁ naiva tējōmadhyē vyavasthitam || 13 ||

ākāśaṁ tēna saṁvyāptaṁ na tadvyāptaṁ ca kēnacit |
sa bāhyābhyantaraṁ tiṣṭhatyavacchinnaṁ nirantaram || 14 ||

sūkṣmatvāttadadr̥śyatvānnirguṇatvācca yōgibhiḥ |
ālambanādi yatprōktaṁ kramādālambanaṁ bhavēt || 15 ||

satatā:’bhyāsayuktastu nirālambō yadā bhavēt |
tallayāllīyatē nāntarguṇadōṣavivarjitaḥ || 16 ||

viṣaviśvasya raudrasya mōhamūrchāpradasya ca |
ēkamēva vināśāya hyamōghaṁ sahajāmr̥tam || 17 ||

bhāvagamyaṁ nirākāraṁ sākāraṁ dr̥ṣṭigōcaram |
bhāvābhāvavinirmuktamantarālaṁ taducyatē || 18 ||

bāhyabhāvaṁ bhavēdviśvamantaḥ prakr̥tirucyatē |
antarādantaraṁ jñēyaṁ nārikēlaphalāmbuvat || 19 ||

bhrāntijñānaṁ sthitaṁ bāhyaṁ samyagjñānaṁ ca madhyagam |
madhyānmadhyataraṁ jñēyaṁ nārikēlaphalāmbuvat || 20 ||

paurṇamāsyāṁ yathā candra ēka ēvātinirmalaḥ |
tēna tatsadr̥śaṁ paśyēddvidhādr̥ṣṭirviparyayaḥ || 21 ||

anēnaiva prakārēṇa buddhibhēdō na sarvagaḥ |
dātā ca dhīratāmēti gīyatē nāmakōṭibhiḥ || 22 ||

guruprajñāprasādēna mūrkhō vā yadi paṇḍitaḥ |
yastu sambudhyatē tattvaṁ viraktō bhavasāgarāt || 23 ||

rāgadvēṣavinirmuktaḥ sarvabhūtahitē rataḥ |
dr̥ḍhabōdhaśca dhīraśca sa gacchētparamaṁ padam || 24 ||

ghaṭē bhinnē ghaṭākāśa ākāśē līyatē yathā |
dēhābhāvē tathā yōgī svarūpē paramātmani || 25 ||

uktēyaṁ karmayuktānāṁ matiryāntē:’pi sā gatiḥ |
na cōktā yōgayuktānāṁ matiryāntē:’pi sā gatiḥ || 26 ||

yā gatiḥ karmayuktānāṁ sā ca vāgindriyādvadēt |
yōgināṁ yā gatiḥ kvāpi hyakathyā bhavatōrjitā || 27 ||

ēvaṁ jñātvā tvamuṁ mārgaṁ yōgināṁ naiva kalpitam |
vikalpavarjanaṁ tēṣāṁ svayaṁ siddhiḥ pravartatē || 28 ||

tīrthē vāntyajagēhē vā yatra kutra mr̥tō:’pi vā |
na yōgī paśyatē garbhaṁ parē brahmaṇi līyatē || 29 ||

sahajamajamacintyaṁ yastu paśyētsvarūpaṁ
ghaṭati yadi yathēṣṭaṁ lipyatē naiva dōṣaiḥ |
sakr̥dapi tadabhāvātkarma kiñcinnakuryāt
tadapi na ca vibaddhaḥ samyamī vā tapasvī || 30 ||

nirāmayaṁ niṣpratimaṁ nirākr̥tiṁ
nirāśrayaṁ nirvapuṣaṁ nirāśiṣam |
nirdvandvanirmōhamaluptaśaktikaṁ
tamīśamātmānamupaiti śāśvatam || 31 ||

vēdō na dīkṣā na ca muṇḍanakriyā
gururna śiṣyō na ca yantrasampadaḥ |
mudrādikaṁ cāpi na yatra bhāsatē
tamīśamātmānamupaiti śāśvatam || 32 ||

na śāmbhavaṁ śāktikamāṇavaṁ na vā
piṇḍaṁ ca rūpaṁ ca padādikaṁ na vā |
ārambhaniṣpattighaṭādikaṁ ca nō
tamīśamātmānamupaiti śāśvatam || 33 ||

yasya svarūpātsacarācaraṁ jaga-
-dutpadyatē tiṣṭhati līyatē:’pi vā |
payōvikārādiva phēnabudbudā-
-stamīśamātmānamupaiti śāśvatam || 34 ||

nāsānirōdhō na ca dr̥ṣṭirāsanaṁ
bōdhō:’pyabōdhō:’pi na yatra bhāsatē |
nāḍīpracārō:’pi na yatra kiñci-
-ttamīśamātmānamupaiti śāśvatam || 35 ||

nānātvamēkatvamubhatvamanyatā
aṇutvadīrghatvamahattvaśūnyatā |
mānatvamēyatvasamatvavarjitaṁ
tamīśamātmānamupaiti śāśvatam || 36 ||

susamyamī vā yadi vā na samyamī
susaṅgrahī vā yadi vā na saṅgrahī |
niṣkarmakō vā yadi vā sakarmaka-
-stamīśamātmānamupaiti śāśvatam || 37 ||

manō na buddhirna śarīramindriyaṁ
tanmātrabhūtāni na bhūtapañcakam |
ahaṅkr̥tiścāpi viyatsvarūpakaṁ
tamīśamātmānamupaiti śāśvatam || 38 ||

vidhau nirōdhē paramātmatāṁ gatē
na yōginaścētasi bhēdavarjitē |
śaucaṁ na vā:’śaucamaliṅgabhāvanā
sarvaṁ vidhēyaṁ yadi vā niṣidhyatē || 39 ||

manō vacō yatra na śaktamīrituṁ
nūnaṁ kathaṁ tatra gurūpadēśatā |
imāṁ kathāmuktavatō gurōsta-
-dyuktasya tattvaṁ hi samaṁ prakāśatē || 40 ||

iti dvitīyō:’dhyāyaḥ || 2 ||

———-

atha tr̥tīyō:’dhyāyaḥ ||

guṇaviguṇavibhāgō vartatē naiva kiñcit
rativirativihīnaṁ nirmalaṁ niṣprapañcam |
guṇaviguṇavihīnaṁ vyāpakaṁ viśvarūpaṁ
kathamahamiha vandē vyōmarūpaṁ śivaṁ vai || 1 ||

śvētādivarṇarahitō niyataṁ śivaśca
kāryaṁ hi kāraṇamidaṁ hi paraṁ śivaśca |
ēvaṁ vikalparahitō:’hamalaṁ śivaśca
svātmānamātmani sumitra kathaṁ namāmi || 2 ||

nirmūlamūlarahitō hi sadōditō:’haṁ
nirdhūmadhūmarahitō hi sadōditō:’ham |
nirdīpadīparahitō hi sadōditō:’haṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 3 ||

niṣkāmakāmamiha nāma kathaṁ vadāmi
niḥsaṅgasaṅgamiha nāma kathaṁ vadāmi |
niḥsārasārarahitaṁ ca kathaṁ vadāmi
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 4 ||

advaitarūpamakhilaṁ hi kathaṁ vadāmi
dvaitasvarūpamakhilaṁ hi kathaṁ vadāmi |
nityaṁ tvanityamakhilaṁ hi kathaṁ vadāmi
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 5 ||

sthūlaṁ hi nō nahi kr̥śaṁ na gatāgataṁ hi
ādyantamadhyarahitaṁ na parāparaṁ hi |
satyaṁ vadāmi khalu vai paramārthatattvaṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 6 ||

saṁviddhi sarvakaraṇāni nabhōnibhāni
saṁviddhi sarvaviṣayāṁśca nabhōnibhāṁśca |
saṁviddhi caikamamalaṁ na hi bandhamuktaṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 7 ||

durbōdhabōdhagahanō na bhavāmi tāta
durlakṣyalakṣyagahanō na bhavāmi tāta |
āsannarūpagahanō na bhavāmi tāta
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 8 ||

niṣkarmakarmadahanō jvalanō bhavāmi
nirduḥkhaduḥkhadahanō jvalanō bhavāmi |
nirdēhadēhadahanō jvalanō bhavāmi
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 9 ||

niṣpāpapāpadahanō hi hutāśanō:’haṁ
nirdharmadharmadahanō hi hutāśanō:’ham |
nirbandhabandhadahanō hi hutāśanō:’haṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 10 ||

nirbhāvabhāvarahitō na bhavāmi vatsa
niryōgayōgarahitō na bhavāmi vatsa |
niścittacittarahitō na bhavāmi vatsa
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 11 ||

nirmōhamōhapadavīti na mē vikalpō
niḥśōkaśōkapadavīti na mē vikalpaḥ |
nirlōbhalōbhapadavīti na mē vikalpō
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 12 ||

saṁsārasantatilatā na ca mē kadācit
santōṣasantatisukhō na ca mē kadācit |
ajñānabandhanamidaṁ na ca mē kadācit
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 13 ||

saṁsārasantatirajō na ca mē vikāraḥ
santāpasantatitamō na ca mē vikāraḥ |
sattvaṁ svadharmajanakaṁ na ca mē vikārō
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 14 ||

santāpaduḥkhajanakō na vidhiḥ kadācit
santāpayōgajanitaṁ na manaḥ kadācit |
yasmādahaṅkr̥tiriyaṁ na ca mē kadācit
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 15 ||

niṣkampakampanidhanaṁ na vikalpakalpaṁ
svapnaprabōdhanidhanaṁ na hitāhitaṁ hi |
niḥsārasāranidhanaṁ na carācaraṁ hi
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 16 ||

nō vēdyavēdakamidaṁ na ca hētutarkyaṁ
vācāmagōcaramidaṁ na manō na buddhiḥ |
ēvaṁ kathaṁ hi bhavataḥ kathayāmi tattvaṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 17 ||

nirbhinnabhinnarahitaṁ paramārthatattvaṁ
antarbahirna hi kathaṁ paramārthatattvam |
prāksambhavaṁ na ca rataṁ nahi vastu kiñcit
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 18 ||

rāgādidōṣarahitaṁ tvahamēva tattvaṁ
daivādidōṣarahitaṁ tvahamēva tattvam |
saṁsāraśōkarahitaṁ tvahamēva tattvaṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 19 ||

sthānatrayaṁ yadi ca nēti kathaṁ turīyaṁ
kālatrayaṁ yadi ca nēti kathaṁ diśaśca |
śāntaṁ padaṁ hi paramaṁ paramārthatattvaṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 20 ||

dīrghō laghuḥ punaritīha na mē vibhāgō
vistārasaṅkaṭamitīha na mē vibhāgaḥ |
kōṇaṁ hi vartulamitīha na mē vibhāgō
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 21 ||

mātāpitādi tanayādi na mē kadācit
jātaṁ mr̥taṁ na ca manō na ca mē kadācit |
nirvyākulaṁ sthiramidaṁ paramārthatattvaṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 22 ||

śuddhaṁ viśuddhamavicāramanantarūpaṁ
nirlēpalēpamavicāramanantarūpam |
niṣkhaṇḍakhaṇḍamavicāramanantarūpaṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 23 ||

brahmādayaḥ suragaṇāḥ kathamatra santi
svargādayō vasatayaḥ kathamatra santi |
yadyēkarūpamamalaṁ paramārthatattvaṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 24 ||

nirnēti nēti vimalō hi kathaṁ vadāmi
niḥśēṣaśēṣavimalō hi kathaṁ vadāmi |
nirliṅgaliṅgavimalō hi kathaṁ vadāmi
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 25 ||

niṣkarmakarmaparamaṁ satataṁ karōmi
niḥsaṅgasaṅgarahitaṁ paramaṁ vinōdam |
nirdēhadēharahitaṁ satataṁ vinōdaṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 26 ||

māyāprapañcaracanā na ca mē vikāraḥ
kauṭilyadambharacanā na ca mē vikāraḥ |
satyānr̥tēti racanā na ca mē vikārō
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 27 ||

sandhyādikālarahitaṁ na ca mē viyōgō
hyantaḥ prabōdharahitaṁ badhirō na mūkaḥ |
ēvaṁ vikalparahitaṁ na ca bhāvaśuddhaṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 28 ||

nirnāthanātharahitaṁ hi nirākulaṁ vai
niścittacittavigataṁ hi nirākulaṁ vai |
saṁviddhi sarvavigataṁ hi nirākulaṁ vai
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 29 ||

kāntāramandiramidaṁ hi kathaṁ vadāmi
saṁsiddhasaṁśayamidaṁ hi kathaṁ vadāmi |
ēvaṁ nirantarasamaṁ hi nirākulaṁ vai
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 30 ||

nirjīvajīvarahitaṁ satataṁ vibhāti
nirbījabījarahitaṁ satataṁ vibhāti |
nirvāṇabandharahitaṁ satataṁ vibhāti
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 31 ||

sambhūtivarjitamidaṁ satataṁ vibhāti
saṁsāravarjitamidaṁ satataṁ vibhāti |
saṁhāravarjitamidaṁ satataṁ vibhāti
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 32 ||

ullēkhamātramapi tē na ca nāmarūpaṁ
nirbhinnabhinnamapi tē na hi vastu kiñcit |
nirlajjamānasa karōṣi kathaṁ viṣādaṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 33 ||

kiṁ nāma rōdiṣi sakhē na jarā na mr̥tyuḥ
kiṁ nāma rōdiṣi sakhē na ca janma duḥkham |
kiṁ nāma rōdiṣi sakhē na ca tē vikārō
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 34 ||

kiṁ nāma rōdiṣi sakhē na ca tē svarūpaṁ
kiṁ nāma rōdiṣi sakhē na ca tē virūpam |
kiṁ nāma rōdiṣi sakhē na ca tē vayāṁsi
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 35 ||

kiṁ nāma rōdiṣi sakhē na ca tē vayāṁsi
kiṁ nāma rōdiṣi sakhē na ca tē manāṁsi |
kiṁ nāma rōdiṣi sakhē na tavēndriyāṇi
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 36 ||

kiṁ nāma rōdiṣi sakhē na ca tē:’sti kāmaḥ
kiṁ nāma rōdiṣi sakhē na ca tē pralōbhaḥ |
kiṁ nāma rōdiṣi sakhē na ca tē vimōhō
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 37 ||

aiśvaryamicchasi kathaṁ na ca tē dhanāni
aiśvaryamicchasi kathaṁ na ca tē hi patnī |
aiśvaryamicchasi kathaṁ na ca tē mamēti
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 38 ||

liṅgaprapañcajanuṣī na ca tē na mē ca
nirlajjamānasamidaṁ ca vibhāti bhinnam |
nirbhēdabhēdarahitaṁ na ca tē na mē ca
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 39 ||

nō vā:’ṇumātramapi tē hi virāgarūpaṁ
nō vā:’ṇumātramapi tē hi sarāgarūpam |
nō vā:’ṇumātramapi tē hi sakāmarūpaṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 40 ||

dhyātā na tē hi hr̥dayē na ca tē samādhi-
-rdhyānam na tē hi hr̥dayē na bahiḥ pradēśaḥ |
dhyēyaṁ na cēti hr̥dayē na hi vastu kālō
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 41 ||

yatsārabhūtamakhilaṁ kathitaṁ mayā tē
na tvaṁ na mē na mahatō na gururna na śiṣyaḥ |
svacchandarūpasahajaṁ paramārthatattvaṁ
jñānāmr̥taṁ samarasaṁ gaganōpamō:’ham || 42 ||

kathamiha paramārthaṁ tattvamānandarūpaṁ
kathamiha paramārthaṁ naivamānandarūpam |
kathamiha paramārthaṁ jñānavijñānarūpaṁ
yadi paramahamēkaṁ vartatē vyōmarūpam || 43 ||

dahanapavanahīnaṁ viddhi vijñānamēkaṁ
avanijalavihīnaṁ viddhi vijñānarūpam |
samagamanavihīnaṁ viddhi vijñānamēkaṁ
gaganamiva viśālaṁ viddhi vijñānamēkam || 44 ||

na śūnyarūpaṁ na viśūnyarūpaṁ
na śuddharūpaṁ na viśuddharūpam |
rūpaṁ virūpaṁ na bhavāmi kiñcit
svarūparūpaṁ paramārthatattvam || 45 ||

muñca muñca hi saṁsāraṁ tyāgaṁ muñca hi sarvathā |
tyāgātyāgaviṣaṁ śuddhamamr̥taṁ sahajaṁ dhruvam || 46 ||

iti tr̥tīyō:’dhyāyaḥ || 3 ||

—————

atha caturthō:’dhyāyaḥ ||

nāvāhanaṁ naiva visarjanaṁ vā
puṣpāṇi patrāṇi kathaṁ bhavanti |
dhyānāni mantrāṇi kathaṁ bhavanti
samāsamaṁ caiva śivārcanaṁ ca || 1 ||

na kēvalaṁ bandhavibandhamuktō
na kēvalaṁ śuddhaviśuddhamuktaḥ |
na kēvalaṁ yōgaviyōgamuktaḥ
sa vai vimuktō gaganōpamō:’ham || 2 ||

sañjāyatē sarvamidaṁ hi tathyaṁ
sañjāyatē sarvamidaṁ vitathyam |
ēvaṁ vikalpō mama naiva jātaḥ
svarūpanirvāṇamanāmayō:’ham || 3 ||

na sāñjanaṁ caiva nirañjanaṁ vā
na cāntaraṁ vāpi nirantaraṁ vā |
antarvibhinnaṁ na hi mē vibhāti
svarūpanirvāṇamanāmayō:’ham || 4 ||

abōdhabōdhō mama naiva jātō
bōdhasvarūpaṁ mama naiva jātam |
nirbōdhabōdhaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 5 ||

na dharmayuktō na ca pāpayuktō
na bandhayuktō na ca mōkṣayuktaḥ |
yuktaṁ tvayuktaṁ na ca mē vibhāti
svarūpanirvāṇamanāmayō:’ham || 6 ||

parāparaṁ vā na ca mē kadācit
madhyasthabhāvō hi na cārimitram |
hitāhitaṁ cāpi kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 7 ||

nōpāsakō naivamupāsyarūpaṁ
na cōpadēśō na ca mē kriyā ca |
saṁvitsvarūpaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 8 ||

nō vyāpakaṁ vyāpyamihāsti kiñci-
-nna cālayaṁ vāpi nirālayaṁ vā |
aśūnyaśūnyaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 9 ||

na grāhakō grāhyakamēva kiñci-
-nna kāraṇaṁ vā mama naiva kāryam |
acintyacintyaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 10 ||

na bhēdakaṁ vāpi na caiva bhēdyaṁ
na vēdakaṁ vā mama naiva vēdyam |
gatāgataṁ tāta kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 11 ||

na cāsti dēhō na ca mē vidēhō
buddhirmanō mē na hi cēndriyāṇi |
rāgō virāgaśca kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 12 ||

ullēkhamātraṁ na hi bhinnamuccai-
-rullēkhamātraṁ na tirōhitaṁ vai |
samāsamaṁ mitra kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 13 ||

jitēndriyō:’haṁ tvajitēndriyō vā
na samyamō mē niyamō na jātaḥ |
jayājayau mitra kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 14 ||

amūrtamūrtirna ca mē kadāci-
-dādyantamadhyaṁ na ca mē kadācit |
balābalaṁ mitra kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 15 ||

mr̥tāmr̥taṁ vāpi viṣāviṣaṁ ca
sañjāyatē tāta na mē kadācit |
aśuddhaśuddhaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 16 ||

svapnaḥ prabōdhō na ca yōgamudrā
naktaṁ divā vāpi na mē kadācit |
aturyaturyaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 17 ||

saṁviddhi māṁ sarvavisarvamuktaṁ
māyā vimāyā na ca mē kadācit |
sandhyādikaṁ karma kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 18 ||

saṁviddhi māṁ sarvasamādhiyuktaṁ
saṁviddhi māṁ lakṣyavilakṣyamuktam |
yōgaṁ viyōgaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 19 ||

mūrkhō:’pi nāhaṁ na ca paṇḍitō:’haṁ
maunaṁ vimaunaṁ na ca mē kadācit |
tarkaṁ vitarkaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 20 ||

pitā ca mātā ca kulaṁ na jāti-
-rjanmādi mr̥tyurna ca mē kadācit |
snēhaṁ vimōhaṁ ca kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 21 ||

astaṁ gatō naiva sadōditō:’haṁ
tējō vitējō na ca mē kadācit |
sandhyādikaṁ karma kathaṁ vadāmi
svarūpanirvāṇamanāmayō:’ham || 22 ||

asaṁśayaṁ viddhi nirākulaṁ māṁ
asaṁśayaṁ viddhi nirantaraṁ mām |
asaṁśayaṁ viddhi nirañjanaṁ māṁ
svarūpanirvāṇamanāmayō:’ham || 23 ||

dhyānāni sarvāṇi parityajanti
śubhāśubhaṁ karma parityajanti |
tyāgāmr̥taṁ tāta pibanti dhīrāḥ
svarūpanirvāṇamanāmayō:’ham || 24 ||

vindati vindati na hi na hi yatra
chandōlakṣaṇaṁ na hi na hi tatra |
samarasamagnō bhāvitapūtaḥ
pralapati tattvaṁ paramavadhūtaḥ || 25 ||

iti caturthō:’dhyāyaḥ || 4 ||

———–

atha pañcamōdhyāyaḥ ||

ōṁ iti gaditaṁ gaganasamaṁ tat
na parāparasāravicāra iti |
avilāsavilāsanirākaraṇaṁ
kathamakṣarabindusamuccaraṇam || 1 ||

iti tattvamasiprabhr̥tiśrutibhiḥ
pratipāditamātmani tattvamasi |
tvamupādhivivarjitasarvasamaṁ
kimu rōdiṣi mānasi sarvasamam || 2 ||

adha ūrdhvavivarjitasarvasamaṁ
bahirantaravarjitasarvasamam |
yadi caikavivarjitasarvasamaṁ
kimu rōdiṣi mānasi sarvasamam || 3 ||

na hi kalpitakalpavicāra iti
na hi kāraṇakāryavicāra iti |
padasandhivivarjitasarvasamaṁ
kimu rōdiṣi mānasi sarvasamam || 4 ||

na hi bōdhavibōdhasamādhiriti
na hi dēśavidēśasamādhiriti |
na hi kālavikālasamādhiriti
kimu rōdiṣi mānasi sarvasamam || 5 ||

na hi kumbhanabhō na hi kumbha iti
na hi jīvavapurna hi jīva iti |
na hi kāraṇakāryavibhāga iti
kimu rōdiṣi mānasi sarvasamam || 6 ||

iha sarvanirantaramōkṣapadaṁ
laghudīrghavicāravihīna iti |
na hi vartulakōṇavibhāga iti
kimu rōdiṣi mānasi sarvasamam || 7 ||

iha śūnyaviśūnyavihīna iti
iha śuddhaviśuddhavihīna iti |
iha sarvavisarvavihīna iti
kimu rōdiṣi mānasi sarvasamam || 8 ||

na hi bhinnavibhinnavicāra iti
bahirantarasandhivicāra iti |
arimitravivarjitasarvasamaṁ
kimu rōdiṣi mānasi sarvasamam || 9 ||

na hi śiṣyaviśiṣyasvarūpa iti
na carācarabhēdavicāra iti |
iha sarvanirantaramōkṣapadaṁ
kimu rōdiṣi mānasi sarvasamam || 10 ||

nanu rūpavirūpavihīna iti
nanu bhinnavibhinnavihīna iti |
nanu sargavisargavihīna iti
kimu rōdiṣi mānasi sarvasamam || 11 ||

na guṇāguṇapāśanibandha iti
mr̥tajīvanakarma karōmi katham |
iti śuddhanirañjanasarvasamaṁ
kimu rōdiṣi mānasi sarvasamam || 12 ||

iha bhāvavibhāvavihīna iti
iha kāmavikāmavihīna iti |
iha bōdhatamaṁ khalu mōkṣasamaṁ
kimu rōdiṣi mānasi sarvasamam || 13 ||

iha tattvanirantaratattvamiti
na hi sandhivisandhivihīna iti |
yadi sarvavivarjitasarvasamaṁ
kimu rōdiṣi mānasi sarvasamam || 14 ||

anikētakuṭī parivārasamaṁ
iha saṅgavisaṅgavihīnaparam |
iha bōdhavibōdhavihīnaparaṁ
kimu rōdiṣi mānasi sarvasamam || 15 ||

avikāravikāramasatyamiti
avilakṣavilakṣamasatyamiti |
yadi kēvalamātmani satyamiti
kimu rōdiṣi mānasi sarvasamam || 16 ||

iha sarvasamaṁ khalu jīva iti
iha sarvanirantarajīva iti |
iha kēvalaniścalajīva iti
kimu rōdiṣi mānasi sarvasamam || 17 ||

avivēkavivēkamabōdha iti
avikalpavikalpamabōdha iti |
yadi caikanirantarabōdha iti
kimu rōdiṣi mānasi sarvasamam || 18 ||

na hi mōkṣapadaṁ na hi bandhapadaṁ
na hi puṇyapadaṁ na hi pāpapadam |
na hi pūrṇapadaṁ na hi riktapadaṁ
kimu rōdiṣi mānasi sarvasamam || 19 ||

yadi varṇavivarṇavihīnasamaṁ
yadi kāraṇakāryavihīnasamam |
yadi bhēdavibhēdavihīnasamaṁ
kimu rōdiṣi mānasi sarvasamam || 20 ||

iha sarvanirantarasarvacitē
iha kēvalaniścalasarvacitē |
dvipadādivivarjitasarvacitē
kimu rōdiṣi mānasi sarvasamam || 21 ||

atisarvanirantarasarvagataṁ
atinirmalaniścalasarvagatam |
dinarātrivivarjitasarvagataṁ
kimu rōdiṣi mānasi sarvasamam || 22 ||

na hi bandhavibandhasamāgamanaṁ
na hi yōgaviyōgasamāgamanam |
na hi tarkavitarkasamāgamanaṁ
kimu rōdiṣi mānasi sarvasamam || 23 ||

iha kālavikālanirākaraṇaṁ
aṇumātrakr̥śānunirākaraṇam |
na hi kēvalasatyanirākaraṇaṁ
kimu rōdiṣi mānasi sarvasamam || 24 ||

iha dēhavidēhavihīna iti
nanu svapnasuṣuptivihīnaparam |
abhidhānavidhānavihīnaparaṁ
kimu rōdiṣi mānasi sarvasamam || 25 ||

gaganōpamaśuddhaviśālasamaṁ
atisarvavivarjitasarvasamam |
gatasāravisāravikārasamaṁ
kimu rōdiṣi mānasi sarvasamam || 26 ||

iha dharmavidharmavirāgataraṁ
iha vastuvivastuvirāgataram |
iha kāmavikāmavirāgataraṁ
kimu rōdiṣi mānasi sarvasamam || 27 ||

sukhaduḥkhavivarjitasarvasamaṁ
iha śōkaviśōkavihīnaparam |
guruśiṣyavivarjitatattvaparaṁ
kimu rōdiṣi mānasi sarvasamam || 28 ||

na kilāṅkurasāravisāra iti
na calācalasāmyavisāmyamiti |
avicāravicāravihīnamiti
kimu rōdiṣi mānasi sarvasamam || 29 ||

iha sārasamuccayasāramiti
kathitaṁ nijabhāvavibhēda iti |
viṣayē karaṇatvamasatyamiti
kimu rōdiṣi mānasi sarvasamam || 30 ||

bahudhā śrutayaḥ pravadanti yatō
viyadādiridaṁ mr̥gatōyasamam |
yadi caikanirantarasarvasamaṁ
kimu rōdiṣi mānasi sarvasamam || 31 ||

vindati vindati na hi na hi yatra
chandōlakṣaṇaṁ na hi na hi tatra |
samarasamagnō bhāvitapūtaḥ
pralapati tattvaṁ paramavadhūtaḥ || 32 ||

iti pañcamō:’dhyāyaḥ || 5 ||

———

atha ṣaṣṭhamō:’dhyāyaḥ ||

bahudhā śrutayaḥ pravadanti vayaṁ
viyadādiridaṁ mr̥gatōyasamam |
yadi caikanirantarasarvaśivaṁ
upamēyamathōhyupamā ca katham || 1 ||

avibhaktivibhaktivihīnaparaṁ
nanu kāryavikāryavihīnaparam |
yadi caikanirantarasarvaśivaṁ
yajanaṁ ca kathaṁ tapanaṁ ca katham || 2 ||

mana ēva nirantarasarvagataṁ
hyaviśālaviśālavihīnaparam |
mana ēva nirantarasarvaśivaṁ
manasāpi kathaṁ vacasā ca katham || 3 ||

dinarātrivibhēdanirākaraṇaṁ
uditānuditasya nirākaraṇam |
yadi caikanirantarasarvaśivaṁ
ravicandramasau jvalanaśca katham || 4 ||

gatakāmavikāmavibhēda iti
gatacēṣṭavicēṣṭavibhēda iti |
yadi caikanirantarasarvaśivaṁ
bahirantarabhinnamatiśca katham || 5 ||

yadi sāravisāravihīna iti
yadi śūnyaviśūnyavihīna iti |
yadi caikanirantarasarvaśivaṁ
prathamaṁ ca kathaṁ caramaṁ ca katham || 6 ||

yadi bhēdavibhēdanirākaraṇaṁ
yadi vēdakavēdyanirākaraṇam |
yadi caikanirantarasarvaśivaṁ
tr̥tīyaṁ ca kathaṁ turīyaṁ ca katham || 7 ||

gaditāviditaṁ na hi satyamiti
viditāviditaṁ na hi satyamiti |
yadi caikanirantarasarvaśivaṁ
viṣayēndriyabuddhimanāṁsi katham || 8 ||

gaganaṁ pavanō na hi satyamiti
dharaṇī dahanō na hi satyamiti |
yadi caikanirantarasarvaśivaṁ
jaladaśca kathaṁ salilaṁ ca katham || 9 ||

yadi kalpitalōkanirākaraṇaṁ
yadi kalpitadēvanirākaraṇam |
yadi caikanirantarasarvaśivaṁ
guṇadōṣavicāramatiśca katham || 10 ||

maraṇāmaraṇaṁ hi nirākaraṇaṁ
karaṇākaraṇaṁ hi nirākaraṇam |
yadi caikanirantarasarvaśivaṁ
gamanāgamanaṁ hi kathaṁ vadati || 11 ||

prakr̥tiḥ puruṣō na hi bhēda iti
na hi kāraṇakāryavibhēda iti |
yadi caikanirantarasarvaśivaṁ
puruṣāpuruṣaṁ ca kathaṁ vadati || 12 ||

tr̥tīyaṁ na hi duḥkhasamāgamanaṁ
na guṇāddvitīyasya samāgamanam |
yadi caikanirantarasarvaśivaṁ
sthaviraśca yuvā ca śiśuśca katham || 13 ||

nanu āśramavarṇavihīnaparaṁ
nanu kāraṇakartr̥vihīnaparam |
yadi caikanirantarasarvaśivaṁ
avinaṣṭavinaṣṭamatiśca katham || 14 ||

grasitāgrasitaṁ ca vitathyamiti
janitājanitaṁ ca vitathyamiti |
yadi caikanirantarasarvaśivaṁ
avināśi vināśi kathaṁ hi bhavēt || 15 ||

puruṣāpuruṣasya vinaṣṭamiti
vanitāvanitasya vinaṣṭamiti |
yadi caikanirantarasarvaśivaṁ
avinōdavinōdamatiśca katham || 16 ||

yadi mōhaviṣādavihīnaparō
yadi saṁśayaśōkavihīnaparaḥ |
yadi caikanirantarasarvaśivaṁ
ahamēti mamēti kathaṁ ca punaḥ || 17 ||

nanu dharmavidharmavināśa iti
nanu bandhavibandhavināśa iti |
yadi caikanirantarasarvaśivaṁ
iha duḥkhaviduḥkhamatiśca katham || 18 ||

na hi yājñikayajñavibhāga iti
na hutāśanavastuvibhāga iti |
yadi caikanirantarasarvaśivaṁ
vada karmaphalāni bhavanti katham || 19 ||

nanu śōkaviśōkavimukta iti
nanu darpavidarpavimukta iti |
yadi caikanirantarasarvaśivaṁ
nanu rāgavirāgamatiśca katham || 20 ||

na hi mōhavimōhavikāra iti
na hi lōbhavilōbhavikāra iti |
yadi caikanirantarasarvaśivaṁ
hyavivēkavivēkamatiśca katham || 21 ||

tvamahaṁ na hi hanta kadācidapi
kulajātivicāramasatyamiti |
ahamēva śivaḥ paramārtha iti
abhivādanamatra karōmi katham || 22 ||

guruśiṣyavicāraviśīrṇa iti
upadēśavicāraviśīrṇa iti |
ahamēva śivaḥ paramārtha iti
abhivādanamatra karōmi katham || 23 ||

na hi kalpitadēhavibhāga iti
na hi kalpitalōkavibhāga iti |
ahamēva śivaḥ paramārtha iti
abhivādanamatra karōmi katham || 24 ||

sarajō virajō na kadācidapi
nanu nirmalaniścalaśuddha iti |
ahamēva śivaḥ paramārtha iti
abhivādanamatra karōmi katham || 25 ||

na hi dēhavidēhavikalpa iti
anr̥taṁ caritaṁ na hi satyamiti |
ahamēva śivaḥ paramārtha iti
abhivādanamatra karōmi katham || 26 ||

vindati vindati na hi na hi yatra
chandōlakṣaṇaṁ na hi na hi tatra |
samarasamagnō bhāvitapūtaḥ
pralapati tattvaṁ paramavadhūtaḥ || 27 ||

iti ṣaṣṭhō:’dhyāyaḥ || 6 ||

———-

atha saptamō:’dhyāyaḥ ||

rathyākarpaṭaviracitakanthaḥ
puṇyāpuṇyavivarjitapanthaḥ |
śūnyāgārē tiṣṭhati nagnaḥ
śuddhanirañjanasamarasamagnaḥ || 1 ||

lakṣyālakṣyavivarjitalakṣyō
yuktāyuktavivarjitadakṣaḥ |
kēvalatattvanirañjanapūtō
vādavivādaḥ kathamavadhūtaḥ || 2 ||

āśāpāśavibandhanamuktāḥ
śaucācāravivarjitayuktāḥ |
ēvaṁ sarvavivarjitaśāntā-
-stattvaṁ śuddhanirañjanavantaḥ || 3 ||

kathamiha dēhavidēhavicāraḥ
kathamiha rāgavirāgavicāraḥ |
nirmalaniścalagaganākāraṁ
svayamiha tattvaṁ sahajākāram || 4 ||

kathamiha tattvaṁ vindati yatra
rūpamarūpaṁ kathamiha tatra |
gaganākāraḥ paramō yatra
viṣayīkaraṇaṁ kathamiha tatra || 5 ||

gaganākāranirantarahaṁsa-
-stattvaviśuddhanirañjanahaṁsaḥ |
ēvaṁ kathamiha bhinnavibhinnaṁ
bandhavibandhavikāravibhinnam || 6 ||

kēvalatattvanirantarasarvaṁ
yōgaviyōgau kathamiha garvam |
ēvaṁ paramanirantarasarvaṁ
ēvaṁ kathamiha sāravisāram || 7 ||

kēvalatattvanirañjanasarvaṁ
gaganākāranirantaraśuddham |
ēvaṁ kathamiha saṅgavisaṅgaṁ
satyaṁ kathamiha raṅgaviraṅgam || 8 ||

yōgaviyōgai rahitō yōgī
bhōgavibhōgai rahitō bhōgī |
ēvaṁ carati hi mandaṁ mandaṁ
manasā kalpitasahajānandam || 9 ||

bōdhavibōdhaiḥ satataṁ yuktō
dvaitādvaitaiḥ kathamiha muktaḥ |
sahajō virajaḥ kathamiha yōgī
śuddhanirañjanasamarasabhōgī || 10 ||

bhagnābhagnavivarjitabhagnō
lagnālagnavivarjitalagnaḥ |
ēvaṁ kathamiha sāravisāraḥ
samarasatattvaṁ gaganākāraḥ || 11 ||

satataṁ sarvavivarjitayuktaḥ
sarvaṁ tattvavivarjitamuktaḥ |
ēvaṁ kathamiha jīvitamaraṇaṁ
dhyānādhyānaiḥ kathamiha karaṇam || 12 ||

indrajālamidaṁ sarvaṁ yathā marumarīcikā |
akhaṇḍitamanākārō vartatē kēvalaḥ śivaḥ || 13 ||

dharmādau mōkṣaparyantaṁ nirīhāḥ sarvathā vayam |
kathaṁ rāgavirāgaiśca kalpayanti vipaścitaḥ || 14 ||

vindati vindati na hi na hi yatra
chandōlakṣaṇaṁ na hi na hi tatra |
samarasamagnō bhāvitapūtaḥ
pralapati tattvaṁ paramavadhūtaḥ || 15 ||

iti saptamō:’dhyāyaḥ || 7 ||

————-

atha aṣṭamō:’dhyāyaḥ ||

tvadyātrayā vyāpakatā hatā tē
dhyānēna cētaḥparatā hatā tē |
stutyā mayā vākparatā hatā tē
kṣamasva nityaṁ trividhāparādhān || 1 ||

kāmairahatadhīrdāntō mr̥duḥ śucirakiñcanaḥ |
anīhō mitabhuk śāntaḥ sthirō maccharaṇō muniḥ || 2 ||

apramattō gabhīrātmā dhr̥timān jitaṣaḍguṇaḥ |
amānī mānadaḥ kalpō maitraḥ kāruṇikaḥ kaviḥ || 3 ||

kr̥pālurakr̥tadrōhastitikṣuḥ sarvadēhinām |
satyasārō:’navadyātmā samaḥ sarvōpakārakaḥ || 4 ||

avadhūtalakṣaṇaṁ varṇairjñātavyaṁ bhagavattamaiḥ |
vēdavarṇārthatattvajñairvēdavēdāntavādibhiḥ || 5 ||

āśāpāśavinirmukta ādimadhyāntanirmalaḥ |
ānandē vartatē nityamakāraṁ tasya lakṣaṇam || 6 ||

vāsanā varjitā yēna vaktavyaṁ ca nirāmayam |
vartamānēṣu vartēta vakāraṁ tasya lakṣaṇam || 7 ||

dhūlidhūsaragātrāṇi dhūtacittō nirāmayaḥ |
dhāraṇādhyānanirmuktō dhūkārastasya lakṣaṇam || 8 ||

tattvacintā dhr̥tā yēna cintācēṣṭāvivarjitaḥ |
tamō:’haṅkāranirmuktastakārastasya lakṣaṇam || 9 ||

dattātrēyāvadhūtēna nirmitānandarūpiṇā |
yē paṭhanti ca śr̥ṇvanti tēṣāṁ naiva punarbhavaḥ || 10 ||

iti aṣṭamō:’dhyāyaḥ || 8 ||

iti avadhūtagītā samāptā ||


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed