Sri Dattatreya Sahasranama Stotram 2 – śrī dattātrēya sahasranāma stōtram 2


kadācicchaṅkarācāryaścintayitvā divākaram |
kiṁ sādhitaṁ mayā lōkē pūjayā stutivandanaiḥ || 1 ||

bahukālē gatē tasya dattātrēyātmakō muniḥ |
svapnē pradarśayāmāsa sūryarūpamanuttamam || 2 ||

uvāca śaṅkaraṁ tatra patadrūpamadhārayat |
prāpyasē tvaṁ sarvasiddhikāraṇaṁ stōtramuttamam || 3 ||

upadēkṣyē dattanāmasahasraṁ dēvapūjitam |
dātuṁ vaktumaśakyaṁ ca rahasyaṁ mōkṣadāyakam || 4 ||

japēṣu puṇyatīrthēṣu cāndrāyaṇaśatēṣu ca |
yajñavratādidānēṣu sarvapuṇyaphalapradam || 5 ||

śatavāraṁ japēnnityaṁ karmasiddhirna saṁśayaḥ |
ēkēnōccāramātrēṇa tatsvarūpaṁ labhēnnaraḥ || 6 ||

yōgatrayaṁ ca labhatē sarvayōgānna saṁśayaḥ |
mātr̥pitr̥gurūṇāṁ ca hatyādōṣō vinaśyati || 7 ||

anēna yaḥ kimityuktvā rauravaṁ narakaṁ vrajēt |
paṭhitavyaṁ śrāvitavyaṁ śraddhābhaktisamanvitaiḥ || 8 ||

saṅkarīkr̥tapāpaiśca malinīkaraṇairapi |
pāpakōṭisahasraiśca mucyatē nātra saṁśayaḥ || 9 ||

yadgr̥hē saṁsthitaṁ stōtraṁ dattanāmasahasrakam |
sarvāvaśyādikarmāṇi samuccārya japēddhruvam || 10 ||

tattatkāryaṁ ca labhatē mōkṣavān yōgavān bhavēt ||

ōṁ asya śrīdattātrēyasahasranāmastōtramantrasya brahmar̥ṣiḥ | anuṣṭupchandaḥ | śrīdattapuruṣaḥ paramātmā dēvatā | ōṁ haṁsahaṁsāya vidmahē iti bījam | sō:’haṁ sō:’haṁ ca dhīmahi iti śaktiḥ | haṁsaḥ sō:’haṁ ca pracōdayāt iti kīlakam | śrīparamapuruṣaparamahaṁsaparamātmaprītyarthē japē viniyōgaḥ ||

athaḥ nyāsaḥ |
ōṁ haṁsō gaṇēśāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ haṁsī prajāpatayē tarjanībhyāṁ namaḥ |
ōṁ haṁsūṁ mahāviṣṇavē madhyamābhyāṁ namaḥ |
ōṁ haṁsaiḥ śambhavē anāmikābhyāṁ namaḥ |
ōṁ haṁsau jīvātmanē kaniṣṭhikābhyāṁ namaḥ |
ōṁ haṁsaḥ paramātmanē karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ēvaṁ hr̥dayādiṣaḍaṅganyāsaḥ |
ōṁ haṁsaḥ sō:’haṁ haṁsaḥ iti digbandhaḥ ||

dhyānam |
bālārkaprabhamindranīlajaṭilaṁ bhasmāṅgarāgōjjvalaṁ
śāntaṁ nādavilīnacittapavanaṁ śārdūlacarmāmbaram |
brahmādyaiḥ sanakādibhiḥ parivr̥taṁ siddhairmahāyōgibhiḥ
dattātrēyamupāsmahē hr̥di mudā dhyēyaṁ sadā yōginām || 1 ||

ōṁ śrīmāndēvō virūpākṣō purāṇapuruṣōttamaḥ |
brahmā parō yatīnāthō dīnabandhuḥ kr̥pānidhiḥ || 1 ||

sārasvatō munirmukhyastējasvī bhaktavatsalaḥ |
dharmō dharmamayō dharmī dharmadō dharmabhāvanaḥ || 2 ||

bhāgyadō bhōgadō bhōgī bhāgyavān bhānurañjanaḥ |
bhāskarō bhayahā bhartā bhāvabhūrbhavatāraṇaḥ || 3 ||

kr̥ṣṇō lakṣmīpatirdēvaḥ pārijātāpahārakaḥ |
siṁhādrinilayaḥ śambhurvyakaṭācalavāsakaḥ || 4 ||

kōllāpuraḥ śrījapavān māhurārjitabhikṣukaḥ |
sētutīrthaviśuddhātmā rāmadhyānaparāyaṇaḥ || 5 ||

rāmārcitō rāmaguruḥ rāmātmā rāmadaivataḥ |
śrīrāmaśiṣyō rāmajñō rāmaikākṣaratatparaḥ || 6 ||

śrīrāmamantravikhyātō rāmamantrābdhipāragaḥ |
rāmabhaktō rāmasakhā rāmavān rāmaharṣaṇaḥ || 7 ||

anasūyātmajō dēvadattaścātrēyanāmakaḥ |
surūpaḥ sumatiḥ prājñaḥ śrīdō vaikuṇṭhavallabhaḥ || 8 ||

virajasthānakaḥ śrēṣṭhaḥ sarvō nārāyaṇaḥ prabhuḥ |
karmajñaḥ karmaniratō nr̥siṁhō vāmanō:’cyutaḥ || 9 ||

kaviḥ kāvyō jagannāthō jaganmūrtiranāmayaḥ |
matsyaḥ kūrmō varāhaśca hariḥ kr̥ṣṇō mahāsmayaḥ || 10 ||

rāmō rāmō raghupatirbuddhaḥ kalkī janārdanaḥ |
gōvindō mādhavō viṣṇuḥ śrīdharō dēvanāyakaḥ || 11 ||

trivikramaḥ kēśavaśca vāsudēvō mahēśvaraḥ |
saṅkarṣaṇaḥ padmanābhō dāmōdaraparaḥ śuciḥ || 12 ||

śrīśailavanacārī ca bhārgavasthānakōvidaḥ |
ahōbalanivāsī ca svāmī puṣkaraṇīpriyaḥ || 13 ||

kumbhakōṇanivāsī ca kāñcivāsī rasēśvaraḥ |
rasānubhōktā siddhēśaḥ siddhimān siddhavatsalaḥ || 14 ||

siddharūpaḥ siddhavidhiḥ siddhācārapravartakaḥ |
rasāhārō viṣāhārō gandhakādi prasēvakaḥ || 15 ||

yōgī yōgaparō rājā dhr̥timān matimānsukhī |
buddhimānnītimān bālō hyunmattō jñānasāgaraḥ || 16 ||

yōgistutō yōgicandrō yōgivandyō yatīśvaraḥ |
yōgādimān yōgarūpō yōgīśō yōgipūjitaḥ || 17 ||

kāṣṭhayōgī dr̥ḍhaprajñō lambikāyōgavān dr̥ḍhaḥ |
khēcaraśca khagaḥ pūṣā raśmivānbhūtabhāvanaḥ || 18 ||

brahmajñaḥ sanakādibhyaḥ śrīpatiḥ kāryasiddhimān |
spr̥ṣṭāspr̥ṣṭavihīnātmā yōgajñō yōgamūrtimān || 19 ||

mōkṣaśrīrmōkṣadō mōkṣī mōkṣarūpō viśēṣavān |
sukhapradaḥ sukhaḥ saukhyaḥ sukharūpaḥ sukhātmakaḥ || 20 ||

rātrirūpō divārūpaḥ sandhyā:’:’tmā kālarūpakaḥ |
kālaḥ kālavivarṇaśca bālaḥ prabhuratulyakaḥ || 21 ||

sahasraśīrṣā puruṣō vēdātmā vēdapāragaḥ |
sahasracaraṇō:’nantaḥ sahasrākṣō jitēndriyaḥ || 22 ||

sthūlasūkṣmō nirākārō nirmōhō bhaktamōhavān |
mahīyānparamāṇuśca jitakrōdhō bhayāpahaḥ || 23 ||

yōgānandapradātā ca yōgō yōgaviśāradaḥ |
nityō nityātmavān yōgī nityapūrṇō nirāmayaḥ || 24 ||

dattātrēyō dēvadattō yōgī paramabhāskaraḥ |
avadhūtaḥ sarvanāthaḥ satkartā puruṣōttamaḥ || 25 ||

jñānī lōkavibhuḥ kāntaḥ śītōṣṇasamabuddhakaḥ |
vidvēṣī janasaṁhartā dharmabuddhivicakṣaṇaḥ || 26 ||

nityatr̥ptō viśōkaśca dvibhujaḥ kāmarūpakaḥ |
kalyāṇō:’bhijanō dhīrō viśiṣṭaḥ suvicakṣaṇaḥ || 27 ||

śrīmadbhāgavatārthajñō rāmāyaṇaviśēṣavān |
aṣṭādaśapurāṇajñō ṣaḍdarśanavijr̥mbhakaḥ || 28 ||

nirvikalpaḥ suraśrēṣṭhō hyuttamō lōkapūjitaḥ |
guṇātītaḥ pūrṇaguṇī brahmaṇyō dvijasaṁvr̥taḥ || 29 ||

digambarō mahājñēyō viśvātmā:’:’tmaparāyaṇaḥ |
vēdāntaśravaṇō vēdī kalāvānniṣkalatravān || 30 ||

mitabhāṣya mitābhāṣī saumyō rāmō jayaḥ śivaḥ |
sarvajit sarvatōbhadrō jayakāṅkṣī sukhāvahaḥ || 31 ||

pratyarthikīrtisaṁhartā mandarārcitapādukaḥ |
vaikuṇṭhavāsī dēvēśō virajāsnānamānasaḥ || 32 ||

śrīmērunilayō yōgī bālārkasamakāntimān |
raktāṅgaḥ śyāmalāṅgaśca bahuvēṣō bahupriyaḥ || 33 ||

mahālakṣmyannapūrṇēśaḥ svadhākārō yatīśvaraḥ |
svarṇarūpaḥ svarṇadāyī mūlikāyantrakōvidaḥ || 34 ||

anītamūlikāyantrō bhaktābhīṣṭapradō mahān |
śāntākārō mahāmāyō māhurasthō jaganmayaḥ || 35 ||

baddhāsanaśca sūkṣmāṁśī mitāhārō nirudyamaḥ |
dhyānātmā dhyānayōgātmā dhyānasthō dhyānasatpriyaḥ || 36 ||

satyadhyānaḥ satyamayaḥ satyarūpō nijākr̥tiḥ |
trilōkagururēkātmā bhasmōddhūlitavigrahaḥ || 37 ||

priyāpriyasamaḥ pūrṇō lābhālābhasamapriyaḥ |
sukhaduḥkhasamō hrīmān hitāhitasamaḥ paraḥ || 38 ||

gururbrahmā ca viṣṇuśca mahāviṣṇuḥ sanātanaḥ |
sadāśivō mahēndraśca gōvindō madhusūdanaḥ || 39 ||

kartā kārayitā rudraḥ sarvacārī tu yācakaḥ |
sampatpradō vr̥ṣṭirūpō mēgharūpastapaḥpriyaḥ || 40 ||

tapōmūrtistapōrāśistapasvī ca tapōdhanaḥ |
tapōmayastapaḥśuddhō janakō viśvasr̥gvidhiḥ || 41 ||

tapaḥsiddhastapaḥsādhyastapaḥkartā tapaḥkratuḥ |
tapaḥśamastapaḥkīrtistapōdārastapō:’tyayaḥ || 42 ||

tapōrētastapōjyōtistapātmā cātrinandanaḥ |
niṣkalmaṣō niṣkapaṭō nirvighnō dharmabhīrukaḥ || 43 ||

vaidyutastārakaḥ karmavaidikō brāhmaṇō yatiḥ |
nakṣatratējō dīptātmā pariśuddhō vimatsaraḥ || 44 ||

jaṭī kr̥ṣṇājinapadō vyāghracarmadharō vaśī |
jitēndriyaścīravāsī śuklavastrāmbarō hariḥ || 45 ||

candrānujaścandramukhaḥ śukayōgī varapradaḥ |
divyayōgī pañcatapō māsartuvatsarānanaḥ || 46 ||

bhūtajñō vartamānajña hyēyajñō dharmavatsalaḥ |
prajāhitaḥ sarvahitō hyanindyō lōkavanditaḥ || 47 ||

ākuñcayōgasambaddhamalamūtrarasādikaḥ |
kanakībhūtamalavān rājayōgavicakṣaṇaḥ || 48 ||

śakaṭādiviśēṣajñō lambikānītitatparaḥ |
prapañcarūpī balavān ēkakaupīnavastrakaḥ || 49 ||

digambaraḥ sōttarīyaḥ sajaṭaḥ sakamaṇḍaluḥ |
nirdaṇḍaścāsidaṇḍaśca strīvēṣaḥ puruṣākr̥tiḥ || 50 ||

tulasīkāṣṭhamālī ca raudraḥ sphaṭikamālikaḥ |
nirmālikaḥ śuddhataraḥ svēcchā amaravān paraḥ || 51 ||

urdhvapuṇḍrastripuṇḍrāṅkō dvandvahīnaḥ sunirmalaḥ |
nirjaṭaḥ sajaṭō hēyō bhasmaśāyī subhōgavān || 52 ||

mūtrasparśō malasparśōjātihīnaḥ sujātikaḥ |
abhakṣyabhakṣō nirbhakṣō jagadvanditadēhavān || 53 ||

bhūṣaṇō dūṣaṇasamaḥ kālākālō dayānidhiḥ |
bālapriyō bālarucirbālavānatibālakaḥ || 54 ||

bālakrīḍō bālaratō bālasaṅghavr̥tō balī |
bālalīlāvinōdaśca karṇākarṣaṇakārakaḥ || 55 ||

krayānītavaṇikpaṇyō guḍasūpādibhakṣakaḥ |
bālavadgītasandr̥ṣṭō muṣṭiyuddhakaraścalaḥ || 56 ||

adr̥śyō dr̥śyamānaśca dvandvayuddhapravartakaḥ |
palāyamānō bālāḍhyō bālahāsaḥ susaṅgataḥ || 57 ||

pratyāgataḥ punargacchaccakravadgamanākulaḥ |
cōravaddhr̥tasarvasvō janatā:’:’rtikadēhavān || 58 ||

prahasanpravadandattō divyamaṅgalavigrahaḥ |
māyābālaśca māyāvī pūrṇalīlō munīśvaraḥ || 59 ||

māhurēśō viśuddhātmā yaśasvī kīrtimān yuvā |
savikalpaḥ saccidābhō guṇavān saumyabhāvanaḥ || 60 ||

pinākī śaśimaulī ca vāsudēvō divaspatiḥ |
suśirāḥ sūryatējaśca śrīgambhīrōṣṭha unnatiḥ || 61 ||

daśapadmā triśīrṣaśca tribhirvyāptō dviśuklavān |
trisamaśca tritātmaśca trilōkaśca trayambakaḥ || 62 ||

caturdvandvastriyavanastrikāmō haṁsavāhanaḥ |
catuṣkalaścaturdaṁṣṭrō gatiḥ śambhuḥ priyānanaḥ || 63 ||

caturmatirmahādaṁṣṭrō vēdāṅgī caturānanaḥ |
pañcaśuddhō mahāyōgī mahādvādaśavānakaḥ || 64 ||

caturmukhō naratanurajēyaścāṣṭavaṁśavān |
caturdaśasamadvandvō mukurāṅkō daśāṁśavān || 65 ||

vr̥ṣāṅkō vr̥ṣabhārūḍhaścandratējaḥ sudarśanaḥ |
sāmapriyō mahēśānaścidākārōḥ narōttamaḥ || 66 ||

dayāvān karuṇāpūrṇō mahēndrō māhurēśvaraḥ |
vīrāsanasamāsīnō rāmō rāmaparāyaṇaḥ || 67 ||

indrō vahniryamaḥ kālō nirr̥tirvaruṇō yamaḥ |
vāyuśca rudraścēśānō lōkapālō mahāyaśaḥ || 68 ||

yakṣagandharvanāgāśca kinnaraḥ śuddharūpakaḥ |
vidyādharaścāhipatiścāraṇaḥ pannagēśvaraḥ || 69 ||

caṇḍikēśaḥ pracaṇḍaśca ghaṇṭānādarataḥ priyaḥ |
vīṇādhvanirvainatēyō nāradastumbarurharaḥ || 70 ||

vīṇāpracaṇḍasaundaryō rājīvākṣaśca manmathaḥ |
candrō divākarō gōpaḥ kēsarī sōmasōdaraḥ || 71 ||

sanakaḥ śukayōgī ca nandī ṣaṇmukharāgakaḥ |
gaṇēśō vighnarājaśca candrābhō vijayō jayaḥ || 72 ||

atītakālacakraśca tāmasaḥ kāladaṇḍavān |
viṣṇucakraḥ triśūlēndrō brahmadaṇḍō viruddhakaḥ || 73 ||

brahmāstrarūpō satyēndraḥ kīrtimāngōpatirbhavaḥ |
vasiṣṭhō vāmadēvaśca jābālī kaṇvarūpakaḥ || 74 ||

saṁvartarūpō maudgalyō mārkaṇḍēyaśca kāśyapaḥ |
trijaṭō gārgyarūpī ca viṣanāthō mahōdayaḥ || 75 ||

tvaṣṭā niśākaraḥ karmakāśyapaśca trirūpavān |
jamadagniḥ sarvarūpaḥ sarvanādō yatīśvaraḥ || 76 ||

aśvarūpī vaidyapatirgarakaṇṭhō:’mbikārcitaḥ |
cintāmaṇiḥ kalpavr̥kṣō ratnādrirudadhipriyaḥ || 77 ||

mahāmaṇḍūkarūpī ca kālāgnisamavigrahaḥ |
ādhāraśaktirūpī ca kūrmaḥ pañcāgnirūpakaḥ || 78 ||

kṣīrārṇavō mahārūpō varāhaśca dhr̥tāvaniḥ |
airāvatō janaḥ padmō vāmanaḥ kumudātmavān || 79 ||

puṇḍarīkaḥ puṣpadantō mēghacchannō:’bhracārakaḥ |
sitōtpalābhō dyutimān dr̥ḍhōraskaḥ surārcitaḥ || 80 ||

padmanābhaḥ sunābhaśca daśaśīrṣaḥ śatōdaraḥ |
avāṅmukhō pañcavaktrō rakṣākhyātmā dvirūpakaḥ || 81 ||

svarṇamaṇḍalasañcārī vēdisthaḥ sarvapūjitaḥ |
svaprasannaḥ prasannātmā svabhaktābhimukhō mr̥duḥ || 82 ||

āvāhitaḥ sannihitō varadō jñānavasthitaḥ |
śāligrāmātmakō dhyātō ratnasiṁhāsanasthitaḥ || 83 ||

arghyapriyaḥ pādyatuṣṭaścācamyārcitapādukaḥ |
pañcāmr̥taḥ snānavidhiḥ śuddhōdakasusañcitaḥ || 84 ||

gandhākṣatasusamprītaḥ puṣpālaṅkārabhūṣaṇaḥ |
aṅgapūjāpriyaḥ sarvō mahākīrtirmahābhujaḥ || 85 ||

nāmapūjāviśēṣajñaḥ sarvanāmasvarūpakaḥ |
dhūpitō divyadhūpātmā dīpitō bahudīpavān || 86 ||

bahunaivēdyasaṁhr̥ṣṭō nirājanavirājitaḥ |
sarvātirañjitānandaḥ saukhyavān dhavalārjunaḥ || 87 ||

virāgō nirvirāgaśca yajñārcāṅgō vibhūtikaḥ |
unmattō bhrāntacittaśca śubhacittaḥ śubhāhutiḥ || 88 ||

surairiṣṭō laghiṣṭaśca bahiṣṭhō bahudāyakaḥ |
mahiṣṭhaḥ sumahaujāśca baliṣṭhaḥ supratiṣṭhitaḥ || 89 ||

kāśīgaṅgāmbumajjaśca kulaśrīmantrajāpakaḥ |
cikurānvitabhālaśca sarvāṅgaliptabhūtikaḥ || 90 ||

anādinidhanō jyōtibhārgavādyaḥ sanātanaḥ |
tāpatrayōpaśamanō mānavāsō mahōdayaḥ || 91 ||

jyēṣṭhaḥ śrēṣṭhō mahāraudraḥ kālamūrtiḥ suniścayaḥ |
ūrdhvaḥ samūrdhvaliṅgaśca hiraṇyō hēmaliṅgavān || 92 ||

suvarṇaḥ svarṇaliṅgaśca divyamūrtirdivaspatiḥ |
divyaliṅgō bhavō bhavyaḥ sarvaliṅgastu sarvakaḥ || 93 ||

śivaliṅgaḥ śivō māyō jvalastūjjvalaliṅgavān |
ātmā caivātmaliṅgaśca paramō liṅgapāragaḥ || 94 ||

sōmaḥ sūryaḥ sarvaliṅgaḥ pāṇiyantrapavitravān |
sadyōjātastapōrūpō bhavōdbhava anīśvaraḥ || 95 ||

tatsavidrūpasavitā varēṇyaśca pracōdayāt |
dūradr̥ṣṭirdūragatō dūraśravaṇatarpitaḥ || 96 ||

yōgapīṭhasthitō vidvān namaskāritarāsabhaḥ |
namaskr̥taśunaścāpi vajrakaṣṭyātibhīṣaṇaḥ || 97 ||

jvalanmukhaḥ pratīvāṇī sakhaḍgō drāviḍaprajaḥ |
paśughnaśca rasōnmattō rasōrdhvamukharañjitaḥ || 98 ||

rasapriyō rasātmā ca rasarūpī rasēśvaraḥ |
rasādhidaivatō bhaumō rasāṅgō rasabhāvanaḥ || 99 ||

rasōnmadō rasakarō rasēndrō rasapūjakaḥ |
rasasiddhaḥ siddharasō rasadravyō rasōnmukhaḥ || 100 ||

rasāṅkitō rasāpūrṇō rasadō rasikō rasī |
gandhakādastālakādō gauraḥsphaṭikasēvanaḥ || 101 ||

kāryasiddhaḥ kāryarucirbahukāryō na kāryavān |
abhēdī janakartā ca śaṅkhacakragadādharaḥ || 102 ||

kr̥ṣṇājinakirīṭī ca śrīkr̥ṣṇājinakañcukaḥ |
mr̥gayāyī mr̥gēndraśca gajarūpī gajēśvaraḥ || 103 ||

dr̥ḍhavrataḥ satyavādī kr̥tajñō balavānbalaḥ |
guṇavān kāryavān dāntaḥ kr̥taśōbhō durāsadaḥ || 104 ||

sukālō bhūtanihitaḥ samarthaścāṇḍanāyakaḥ |
sampūrṇadr̥ṣṭirakṣubdhō janaikapriyadarśanaḥ || 105 ||

niyatātmā padmadharō brahmavāṁścānasūyakaḥ |
uñcchavr̥ttiranīśaśca rājabhōgī sumālikaḥ || 106 ||

sukumārō jarāhīnō cāraghnō mañjulēkṣaṇaḥ |
supādaḥ svaṅgulīkaśca sujaṅghaḥ śubhajānukaḥ || 107 ||

śubhōruḥ śubhaliṅgaśca sunābhō jaghanōttamaḥ |
supārśvaḥ sustanō nīlaḥ suvakṣaśca sujatrukaḥ || 108 ||

nīlagrīvō mahāskandhaḥ subhujō divyajaṅghakaḥ |
suhastarēkhō lakṣmīvān dīrghapr̥ṣṭhō yatiścalaḥ || 109 ||

unmīlitōnmīlitaśca viśālākṣaśca śubhrakaḥ |
śubhamadhyaḥ subhālaśca suśirā nīlarōmakaḥ || 110 ||

bimbōṣṭhaḥ śubhradantaśca vidyujjihvaḥ sutālukaḥ |
dīrghanāsaḥ sutāmrākṣaḥ sukapōlaḥ sukarṇakaḥ || 111 ||

viśiṣṭagrāmaṇiskandhaḥ śikhivarṇō vibhāvasuḥ |
kailāsēśō vicitrajñō vaikuṇṭhēndrō vicitravān || 112 ||

manasēndraścakravālō mahēndrō mandāradhipaḥ |
malayō vindhyarūpaśca himavān mērurūpakaḥ || 113 ||

suvēṣō navyarūpātmā mainākō gandhamādanaḥ |
siṁhācalaśca vēdādriḥ śrīśailaḥ krakacātmakaḥ || 114 ||

nānācalaścitrakūṭō durvāsō parvatātmajaḥ |
yamunākr̥ṣṇavēṇīśō bhadrēśō gautamīpatiḥ || 115 ||

gōdāvarīśō gaṅgātmā śōṇakaḥ kauśikīpatiḥ |
narmadēśastu kāvērītāmraparṇīśvarō jaṭī || 116 ||

saridrūpā nadātmā ca samudraḥ saridīśvaraḥ |
hrādinīśaḥ pāvanīśō nalinīśaḥ sucakṣumān || 117 ||

sītānadīpatiḥ sindhūrēvēśī muralīpatiḥ |
lavaṇēkṣuḥ kṣīranidhiḥ surābdhiḥ sarpirambudhiḥ || 118 ||

dayābdhiśuddhajaladhistatvarūpī dhanādhipaḥ |
bhūpālamadhurāgajñō mālanīrāgakōvidaḥ || 119 ||

pauṇḍrakriyājñaḥ śrīrāgō nānārāgārṇavāntakaḥ |
vēdādirūpō hrīṁrūpō hrūṁrūpaḥ klīṁvikārakaḥ || 120 ||

glūṁmayaḥ klīṁmayaḥ prakhyō hūṁmayaḥ krauṁmayō bhaṭaḥ |
dhīṁmayō luṅmayō lāṅgō ghaṁmayaḥ khaṁmayaḥ khagaḥ || 121 ||

khaṁmayō ñaṁmayaścāṅgō bījāṅgō bījajaṁmayaḥ |
jhaṅkaraṣṭaṅkaraḥṣṭaṅgō ḍaṅkarō ḍhaṅkarō:’ṇukaḥ || 122 ||

taṅkarasthaṅkarastuṅgō drāṁmudrārūpakaḥ sudaḥ |
dakṣō daṇḍī dānavaghnō apratidvandvavāmadaḥ || 123 ||

dhaṁrūpō naṁsvarūpaśca paṅkajākṣaśca phaṁmayaḥ |
mahēndrō madhubhōktā ca mandarētāstu bhaṁmayaḥ || 124 ||

raṁmayō riṅkarō raṅgō laṅkaraḥ vaṁmayaḥ śaraḥ |
śaṅkaraḥ ṣaṇmukhō haṁsaḥ śaṅkaraḥ śaṅkarō:’kṣayaḥ || 125 ||

ōmityēkākṣarātmā ca sarvabījasvarūpakaḥ |
śrīkaraḥ śrīpadaḥ śrīśaḥ śrīnidhiḥ śrīnikētanaḥ || 126 ||

puruṣōttamaḥ sukhī yōgī dattātrēyō hr̥dipriyaḥ |
tatsamyutaḥ sadāyōgī dhīratantraḥ susādhakaḥ || 127 ||

puruṣōttamō yatiśrēṣṭhō dattātrēyaḥ sakhītvavān |
vasiṣṭhavāmadēvābhyāṁ dattaḥ puruṣaḥ īritaḥ || 128 ||

yāvattiṣṭhatē hyasmin tāvattiṣṭhati tatsukhaḥ |
ya idaṁ śr̥ṇuyānnityaṁ brahmasāyujyatāṁ vrajēt || 129 ||

bhuktimuktikaraṁ tasya nātrakāryā vicāraṇā |
āyuṣmatputrapautrāṁśca dattātrēyaḥ pradarśayēt || 130 ||

dhanyaṁ yaśasyamāyuṣyaṁ putrabhāgyavivardhanam |
karōti lēkhanādēva parārthaṁ vā na saṁśayaḥ || 131 ||

yaḥ karōtyupadēśaṁ ca nāmadattasahasrakam |
sa ca yāti ca sāyujyaṁ śrīmān śrīmān na saṁśayaḥ || 132 ||

paṭhanācchravaṇādvāpi sarvānkāmānavāpnuyāt |
khēcaratvaṁ kāryasiddhiṁ yōgasiddhimavāpnuyāt || 136 ||

brahmarākṣasavētālaiḥ piśācaiḥ kāminīmukhaiḥ |
pīḍākaraiḥ sukhakarairgrahairduṣṭairna bādhyatē || 134 ||

dēvaiḥ piśācairmucyēta sakr̥duccāraṇēna tu |
yasmin dēśē sthitaṁ caitatpustakaṁ dattanāmakam || 135 ||

pañcayōjanavistāraṁ rakṣaṇaṁ nātra saṁśayaḥ |
sarvabījasamāyuktaṁ stōtraṁ nāmasahasrakam || 136 ||

sarvamantrasvarūpaṁ ca dattātrēyasvarūpakam |
ēkavāraṁ paṭhitvā tu tāmrapātrē jalaṁ spr̥śēt || 137 ||

pītvā cētsarvarōgaiśca mucyatē nātra saṁśayaḥ |
strīvaśyaṁ puruṣavaśyaṁ rājavaśyaṁ jayāvaham || 138 ||

sampatpradaṁ mōkṣakaraṁ paṭhēnnityamatandritaḥ |
līyantē:’sminprapañcārthān vairiśōkādikāritaḥ || 139 ||

paṭhanāttu prasannō:’haṁ śaṅkarācārya buddhimān |
bhaviṣyati na sandēhaḥ paṭhitaḥ prātarēva mām || 140 ||

upadēkṣyē sarvayōgān lambikādibahūnvarān |
dattātrēyastu cētyuktvā svapnē cāntaradhīyata || 141 ||

svapnādutthāya cācāryaḥ vismayaṁ paramaṁ gataḥ |
svapnōpadiṣṭaṁ taṁ stōtraṁ dattātrēyēna yōginā || 142 ||

sahasranāmakaṁ divyaṁ paṭhitvā yōgavānbhavēt |
jñānayōgayatitvaṁ ca parākāyapravēśanam || 143 ||

bahuvidyākhēcaratvaṁ dīrghāyustatprasādataḥ |
tadārabhya bhuvi śrēṣṭhaḥ prasiddhaścābhavadyatī || 144 ||

iti śrīśaṅkarācāryasvapnāvasthāyāṁ dattātrēyōpadēśitaṁ sakalapurāṇavēdōkta prapañcārthasāravat stōtraṁ sampūrṇam |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed