Sri Dattatreya Panjara Stotram – śrī dattātrēya pañjara stōtram


asya śrīdattātrēya pañjara mahāmantrasya śabararūpa mahārudra r̥ṣiḥ, anuṣṭupchandaḥ, śrīdattātrēyō dēvatā, āṁ bījaṁ, hrīṁ śaktiḥ, krōṁ kīlakaṁ, śrīdattātrēya prasādasiddhyarthē japē viniyōgaḥ | drāmityādi nyāsaḥ kuryāt ||

dhyānam –
vyākhyāmudrāṁ karasarasijē dakṣiṇēsandadhānō
jānunyastāparakarasarōjāttavētrōnnatāṁsaḥ |
dhyānāt sukhaparavaśādardhamāmīlitākṣō
dattātrēyō bhasita dhavalaḥ pātu naḥ kr̥ttivāsāḥ ||

atha mantraḥ –
ōṁ namō bhagavatē dattātrēyāya, mahāgambhīrāya, vaikuṇṭhavāsāya, śaṅkha cakra gadā triśūladhāriṇē, vēṇunādāya, duṣṭasaṁhārakāya, śiṣṭaparipālakāya, nārāyaṇāstradhāriṇē, cidrūpāya, prajñānabrahmamahāvākyāya, sakalakarmanirmitāya, saccidānandāya, sakalalōkasañcāraṇāya, sakaladēvatāvaśīkaraṇāya, sakalalōkavaśīkaraṇāya, sakalabhōgavaśīkaraṇāya, lakṣmīaiśvaryasampatkarāya, mahāmātr̥ pitr̥ putrādi rakṣaṇāya, guḍōdaka kalaśapūjāya, aṣṭadalapadmapīṭhāya, bindumadhyē lakṣmīnivāsāya, ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ aṣṭadalabandhanāya, hrīṁ hrīṁ hrīṁ hrīṁ catuṣkōṇabandhanāya, hrāṁ hrāṁ hrāṁ hrāṁ caturdvārabandhanāya, r̥gyajuḥsāmātharvaṇa praṇava samētāya, udāttānudāttasvarita pravacanāya, gāyatrī sāvitrī sarasvatī dēvatāya, avadhūtāśramāya, ājapā gāyatrī samētāya, sakalasampatkarāya, paramantra paratantra paratantrōccāṭanāya, ātmamantra ātmayantra ātmatantra saṁrakṣaṇāya, sadōcita sakalamata sthāpitāya, sadguru dattātrēyāya huṁ phaṭ svāhā |

iti śrī dattātrēya pañjara stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed