Dakaradi Sri Datta Sahasranama Stotram – dakārādi śrī datta sahasranāma stōtram


ōṁ dattātrēyō dayāpūrṇō dattō dattakadharmakr̥t |
dattābhayō dattadhairyō dattārāmō darārdanaḥ || 1 ||

davō davaghnō dakadō dakapō dakadādhipaḥ |
dakavāsī dakadharō dakaśāyī dakapriyaḥ || 2 ||

dattātmā dattasarvasvō dattabhadrō dayāghanaḥ |
darpakō darpakarucirdarpakātiśayākr̥tiḥ || 3 ||

darpakī darpakakalābhijñō darpakapūjitaḥ |
darpakōnō darpakōkṣavēgahr̥ddarpakārdanaḥ || 4 ||

darpakākṣīḍ darpakākṣīpūjitō darpakādhibhūḥ |
darpakōparamō darpamālī darpakadarpakaḥ || 5 ||

darpahā darpadō darpatyāgī darpātigō damī |
darbhadhr̥gdarbhakr̥ddarbhī darbhasthō darbhapīṭhagaḥ || 6 ||

danupriyō danustutyō danujātmajamōhahr̥t |
danujaghnō danujajiddanujaśrīvibhañjanaḥ || 7 ||

damō damīḍ damakarō damivandyō damipriyaḥ |
damādiyōgaviddamyō damyalīlō damātmakaḥ || 8 ||

damārthī damasampannalabhyō damanapūjitaḥ |
damadō damasambhāvyō damamūlō damīṣṭadaḥ || 9 ||

damitō damitākṣaśca damitēndriyavallabhaḥ |
damūnā damunābhaśca damadēvō damālayaḥ || 10 ||

dayākarō dayāmūlō dayāvaśyō dayāvrataḥ |
dayāvān dayanīyēśō dayitō dayitapriyaḥ || 11 ||

dayanīyānasūyābhūrdayanīyātrinandanaḥ |
dayanīyapriyakarō dayātmā ca dayānidhiḥ || 12 ||

dayārdrō dayitāśvatthō dayāśliṣṭō dayāghanaḥ |
dayāviṣṭō dayābhīṣṭō dayāptō dayanīyadr̥k || 13 ||

dayāvr̥tō dayāpūrṇō dayāyuktāntarasthitaḥ |
dayālurdayanīyēkṣō dayāsindhurdayōdayaḥ || 14 ||

daradrāvitavātaśca daradrāvitabhāskaraḥ |
daradrāvitavahniśca daradrāvitavāsavaḥ || 15 ||

daradrāvitamr̥tyuśca daradrāvitacandramāḥ |
daradrāvitabhūtaughō daradrāvitadaivataḥ || 16 ||

darāstradhr̥gdaradarō darākṣō darahētukaḥ |
daradūrō darātītō daramūlō darapriyaḥ || 17 ||

daravādyō daradavō daradhr̥gdaravallabhaḥ |
dakṣiṇāvartadarapō darōdasnānatatparaḥ || 18 ||

darapriyō dasravandyō dasrēṣṭō dasradaivataḥ |
darakaṇṭhō darābhaśca darahantā darānugaḥ || 19 ||

dararāvadrāvitārirdararāvārditāsuraḥ |
dararāvamahāmantrō dararāvārpitadhīrdarīṭ || 20 ||

daradhr̥gdaravāsī ca daraśāyī darāsanaḥ |
darakr̥ddarahr̥ccāpi daragarbhō darātigaḥ || 21 ||

daridrapō daridrī ca daridrajanaśēvadhiḥ |
darīcarō darīsaṁsthō darīkrīḍō darīpriyaḥ || 22 ||

darīlabhyō darīdēvō darīkētanahr̥tsthitiḥ |
darārtihr̥ddalanakr̥ddalaprītirdalōdaraḥ || 23 ||

dalādarṣyanugrāhī ca dalādanasupūjitaḥ |
dalādagītamahimā dalādalaharīpriyaḥ || 24 ||

dalāśanō dalacatuṣṭayacakragatō dalī |
dvitryasrapadmagatividdaśāsrājjīvabhēdakaḥ || 25 ||

dviṣaḍdalābjabhēttā ca dvyaṣṭāsrābjavibhēdakaḥ |
dvidalasthō daśaśatapatrapadmagatipradaḥ || 26 ||

dvyakṣarāvr̥ttikr̥ddvyakṣō daśāsyavaradarpahā |
davapriyō davacarō davaśāyī davālayaḥ || 27 ||

davīyān davavaktraśca daviṣṭhāyanapārakr̥t |
davamālī davadavō davadōṣaniśātanaḥ || 28 ||

davasākṣī davatrāṇō davārāmō davasthagaḥ |
daśahēturdaśātītō daśādhārō daśākr̥tiḥ || 29 ||

daśaṣaḍbandhasaṁviddhō daśaṣaḍbandhabhēdanaḥ |
daśāpradō daśābhijñō daśāsākṣī daśāharaḥ || 30 ||

daśāyudhō daśamahāvidyārcyō daśapañcadr̥k |
daśalakṣaṇalakṣyātmā daśaṣaḍvākyalakṣitaḥ || 31 ||

darduravrātavihitadhvanijñāpitavr̥ṣṭikaḥ |
daśapālō daśabalō daśēndriyavihārakr̥t || 32 ||

daśēndriyagaṇādhyakṣō daśēndriyadr̥gūrdhvagaḥ |
daśaikaguṇagamyaśca daśēndriyamalāpahā || 33 ||

daśēndriyaprērakaśca daśēndriyanibōdhanaḥ |
daśaikamāmamēyaśca daśaikaguṇacālakaḥ || 34 ||

daśabhūrdarśanābhijñō darśanādarśitātmakaḥ |
daśāśvamēdhatīrthēṣṭō daśāsyarathacālakaḥ || 35 ||

daśāsyagarvahartā ca daśāsyapurabhañjanaḥ |
daśāsyakulavidhvaṁsī daśāsyānujapūjitaḥ || 36 ||

darśanaprītidō darśayajanō darśanādaraḥ |
darśanīyō daśabalapakṣabhicca daśārtihā || 37 ||

daśātigō daśāśāpō daśagranthaviśāradaḥ |
daśaprāṇavihārī ca daśaprāṇagatirdr̥śiḥ || 38 ||

daśāṅgulādhikātmā ca dāśārhō daśaṣaṭsubhuk |
daśaprāgādyaṅgulīkakaranamradviḍantakaḥ || 39 ||

daśabrāhmaṇabhēdajñō daśabrāhmaṇabhēdakr̥t |
daśabrāhmaṇasampūjyō daśanārtinivāraṇaḥ || 40 ||

dōṣajñō dōṣadō dōṣādhipabandhurdviṣaddharaḥ |
dōṣaikadr̥kpakṣaghātī daṣṭasarpārtiśāmakaḥ || 41 ||

dadhikrāśca dadhikrāvagāmī dadhyaṅmunīṣṭadaḥ |
dadhipriyō dadhisnātō dadhipō dadhisindhugaḥ || 42 ||

dadhibhō dadhiliptāṅgō dadhyakṣatavibhūṣaṇaḥ |
dadhidrapsapriyō dabhravēdyavijñātavigrahaḥ || 43 ||

dahanō dahanādhārō daharō daharālayaḥ |
dahradr̥gdaharākāśō daharācchādanāntakaḥ || 44 ||

dagdhabhramō dagdhakāmō dagdhārtirdagdhamatsaraḥ |
dagdhabhēdō dagdhamadō dagdhādhirdagdhavāsanaḥ || 45 ||

dagdhāriṣṭō dagdhakaṣṭō dagdhārtirdagdhaduṣkriyaḥ |
dagdhāsurapurō dagdhabhuvanō dagdhasatkriyaḥ || 46 ||

dakṣō dakṣādhvaradhvaṁsī dakṣapō dakṣapūjitaḥ |
dākṣiṇātyārcitapadō dākṣiṇātyasubhāvagaḥ || 47 ||

dakṣiṇāśō dakṣiṇēśō dakṣiṇāsāditādhvaraḥ |
dakṣiṇārpitasallōkō dakṣavāmādivarjitaḥ || 48 ||

dakṣiṇōttaramārgajñō dakṣiṇyō dakṣiṇārhakaḥ |
drumāśrayō drumāvāsō drumaśāyī drumapriyaḥ || 49 ||

drumajanmapradō drusthō drurūpabhavaśātanaḥ |
drumatvagambarō drōṇō drōṇīsthō drōṇapūjitaḥ || 50 ||

drughaṇī drudyaṇāstraśca druśiṣyō drudharmadhr̥k |
draviṇārthō draviṇadō drāvaṇō drāviḍapriyaḥ || 51 ||

drāvitapraṇatāghō drākphalō drākkēndramārgavit |
drāghīya āyurdadhānō drāghīyān drākprasādakr̥t || 52 ||

drutatōṣō drutagativyatītō drutabhōjanaḥ |
druphalāśī drudalabhugdr̥ṣadvatyāplavādaraḥ || 53 ||

drupadēḍyō drutamatirdrutīkaraṇakōvidaḥ |
drutapramōdō drutidr̥gdrutikrīḍāvicakṣaṇaḥ || 54 ||

dr̥ḍhō dr̥ḍhākr̥tirdārḍhyō dr̥ḍhasattvō dr̥ḍhavrataḥ |
dr̥ḍhacyutō dr̥ḍhabalō dr̥ḍhārthāsaktidāraṇaḥ || 55 ||

dr̥ḍhadhīrdr̥ḍhabhaktidr̥gdr̥ḍhabhaktivarapradaḥ |
dr̥ḍhadr̥gdr̥ḍhabhaktijñō dr̥ḍhabhaktō dr̥ḍhāśrayaḥ || 56 ||

dr̥ḍhadaṇḍō dr̥ḍhayamō dr̥ḍhapradō dr̥ḍhāṅgakr̥t |
dr̥ḍhakāyō dr̥ḍhadhyānō dr̥ḍhābhyāsō dr̥ḍhāsanaḥ || 57 ||

dr̥gdō dr̥gdōṣaharaṇō dr̥ṣṭidvandvavirājitaḥ |
dr̥kpūrvō dr̥ṅmanō:’tītō dr̥kpūtagamanō dr̥gīṭ || 58 ||

dr̥giṣṭō dr̥ṣṭyaviṣamō dr̥ṣṭihēturdr̥ṣattanuḥ |
dr̥glabhyō dr̥ktrayayutō dr̥gbāhulyavirājitaḥ || 59 ||

dyupatirdyupadr̥gdyusthō dyumaṇirdyupravartakaḥ |
dyudēhō dyugamō dyusthō dyubhūrdyurdyulayō dyumān || 60 ||

dyuniḍgati dyuti dyūnasthānadōṣaharō dyubhuk |
dyūtakr̥ddyūtahr̥ddyūtadōṣahr̥ddyūtadūragaḥ || 61 ||

dr̥ptō dr̥ptārdanō dyōsthō dyōpālō dyōnivāsakr̥t |
drāvitārirdrāvitālpamr̥tyurdrāvitaraitavaḥ || 62 ||

dyāvābhūmisandhidarśī dyāvābhūmidharō dyudr̥k |
dyōtakr̥ddyōtahr̥ddyōtī dyōtākṣō dyōtadīpanaḥ || 63 ||

dyōtamūlō dyōtitātmā dyōtōdyaurdyōtitākhilaḥ |
dvayavādimatadvēṣī dvayavādimatāntakaḥ || 64 ||

dvayavādijayī dīkṣādvayavādinivr̥ntanaḥ |
dvyaṣṭavarṣavayā dvyaṣṭanr̥pavandyō dviṣaṭkriyaḥ || 65 ||

dviṣatkalānidhirdvīpicarmadhr̥gdvyaṣṭajātikr̥t |
dvyaṣṭōpacāradayitō dvyaṣṭasvaratanurdvibhit || 66 ||

dvyakṣarākhyō dvyaṣṭakōṭisvajapīṣṭārthapūrakaḥ |
dvipāddvyātmā dvigurdvīśō dvyatītō dviprakāśakaḥ || 67 ||

dvaitībhūtātmakō dvaitībhūtaciddvaidhaśāmakaḥ |
dvisaptabhuvanādhārō dvisaptabhuvanēśvaraḥ || 68 ||

dvisaptabhuvanāntasthō dvisaptabhuvanātmakaḥ |
dvisaptalōkakartā dvisaptalōkādhipō dviṣaḥ || 69 ||

dvisaptavidyābhijñō dvisaptavidyāprakāśakaḥ |
dvisaptavidyāvibhavō dvisaptēndrapadapradaḥ || 70 ||

dvisaptamanumānyaśca dvisaptamanupūjitaḥ |
dvisaptamanudēvō dvisaptamanvantararthikr̥t || 71 ||

dvicatvāriṁśaduddhartā dvicatvārikalāstutaḥ |
dvistanīgōrasāspr̥gdvihāyanīpālakō dvibhuk || 72 ||

dvisr̥ṣṭirdvividhō dvīḍyō dvipathō dvijadharmakr̥t |
dvijō dvijātimānyaśca dvijadēvō dvijātikr̥t || 73 ||

dvijaprēṣṭhō dvijaśrēṣṭhō dvijarājasubhūṣaṇaḥ |
dvijarājāgrajō dviḍdvīḍdvijānanasubhōjanaḥ || 74 ||

dvijāsyō dvijabhaktō dvijātabhr̥ddvijasatkr̥taḥ |
dvividhō dvyāvr̥tirdvandvavāraṇō dvimukhādhanaḥ || 75 ||

dvijapālō dvijagururdvijarājāsanō dvipāt |
dvijihvasūtrō dvijihvaphaṇacchatrō dvijihvabhr̥t || 76 ||

dvādaśātmā dvāparadr̥gdvādaśādityarūpakaḥ |
dvādaśīśō dvādaśāracakradr̥gdvādaśākṣaraḥ || 77 ||

dvādaśīpāraṇō dvādaccaryō dvādaśaṣaḍbalaḥ |
dvāsaptatisahasrāṅganāḍīgativicakṣaṇaḥ || 78 ||

dvandvadō dvandvadō dvandvabībhatsō dvandvatāpanaḥ |
dvandvārtihr̥ddvandvasahō dvayā dvandvātigō dvigaḥ || 79 ||

dvāradō dvāraviddvā(ra)sthō dvāradhr̥gdvārikāpriyaḥ |
dvārakr̥ddvāragō dvāranirgamakramamuktidaḥ || 80 ||

dvārabhr̥ddvāranavakagatisaṁskr̥tidarśakaḥ |
dvaimāturō dvaitahīnō dvaitāraṇyavinōdanaḥ || 81 ||

dvaitāspr̥gdvaitagō dvaitādvaitamārgaviśāradaḥ |
dātā dātr̥priyō dāvō dāruṇō dāradāśanaḥ || 82 ||

dānadō dāruvasatirdāsyajñō dāsasēvitaḥ |
dānapriyō dānatōṣō dānajñō dānavigrahaḥ || 83 ||

dāsyapriyō dāsapālō dāsyadō dāsatōṣaṇaḥ |
dāvōṣṇahr̥ddāntasēvyō dāntajñō dāntavallabhaḥ || 84 ||

dātadōṣō dātakēśō dāvacārī ca dāvapaḥ |
dāyakr̥ddāyabhugdārasvīkāravidhidarśakaḥ || 85 ||

dāramānyō dārahīnō dāramēdhisupūjitaḥ |
dānavān dānavārātirdānavābhijanāntakaḥ || 86 ||

dāmōdarō dāmakarō dārasnēhāttacētanaḥ |
darvīlēpō dāramōhō dārikākautukānvitaḥ || 87 ||

dārikādōddhārakaśca dātadārukasārathiḥ |
dāhakr̥ddāhaśāntijñō dākṣāyaṇyadhidaivataḥ || 88 ||

drāmbījō drāṁmanurdāntaśāntōparatavīkṣitaḥ |
divyakr̥ddivyaviddivyō divispr̥gdivijārthataḥ || 89 ||

dikpō dikpatipō digviddigantaraluṭhadyaśaḥ |
digdarśanakarō diṣṭō diṣṭātmā diṣṭabhāvanaḥ || 90 ||

dr̥ṣṭō dr̥ṣṭāntadō dr̥ṣṭātigō dr̥ṣṭāntavarjitaḥ |
diṣṭaṁ diṣṭaparicchēdahīnō diṣṭaniyāmakaḥ || 91 ||

diṣṭāspr̥ṣṭagatirdiṣṭēḍdiṣṭakr̥ddiṣṭacālakaḥ |
diṣṭadātā diṣṭahantā durdiṣṭaphalaśāmakaḥ || 92 ||

diṣṭavyāptajagaddiṣṭaśaṁsakō diṣṭayatnavān |
ditipriyō ditistutyō ditipūjyō ditīṣṭadaḥ || 93 ||

ditipākhaṇḍadāvō digdinacaryāparāyaṇaḥ |
digambarō divyakāntirdivyagandhō:’pi divyabhuk || 94 ||

divyabhāvō dīdivikr̥ddōṣahr̥ddīptalōcanaḥ |
dīrghajīvī dīrghadr̥ṣṭirdīrghāṅgō dīrghabāhukaḥ || 95 ||

dīrghaśravā dīrghagatirdīrghavakṣāśca dīrghapāt |
dīnasēvyō dīnabandhurdīnapō dīpitāntaraḥ || 96 ||

dīnōddhartā dīptakāntirdīprakṣurasamāyanaḥ |
dīvyaddīkṣitasampūjyō dīkṣādō dīkṣitōttamaḥ || 97 ||

dīkṣaṇīyēṣṭikr̥ddīkṣā:’dīkṣādvayavicakṣaṇaḥ |
dīkṣāśī dīkṣitānnāśī dīkṣākr̥ddīkṣitādaraḥ || 98 ||

dīkṣitārthyō dīkṣitādyō dīkṣitābhīṣṭapūrakaḥ |
dīkṣāpaṭurdīkṣitātmā dīdyaddīkṣitagarvahr̥t || 99 ||

duṣkarmahā duṣkr̥tajñō duṣkr̥dduṣkr̥tipāvanaḥ |
duṣkr̥tsākṣī duṣkr̥tahr̥dduṣkr̥ddhā duṣkr̥dārtidaḥ || 100 ||

duṣkriyāntō duṣkarakr̥dduṣkriyāghanivārakaḥ |
duṣkulatyājakō duṣkr̥tpāvanō duṣkulāntakaḥ || 101 ||

duṣkulāṣuharō duṣkr̥dgatidō duṣkarakriyaḥ |
duṣkalaṅkavināśī duṣkōpō duṣkaṇṭakārdanaḥ || 102 ||

duṣkārī duṣkaratapā duḥkhadō duḥkhahētukaḥ |
duḥkhatrayaharō duḥkhatrayadō duḥkhaduḥkhadaḥ || 103 ||

duḥkhatrayārtividduḥkhipūjitō duḥkhaśāmakaḥ |
duḥkhahīnō duḥkhahīnabhaktō duḥkhaviśōdhanaḥ || 104 ||

duḥkhakr̥dduḥkhadamanō duḥkhitāriśca duḥkhanut |
duḥkhātigō duḥkhalahā duḥkhēṭārtinivāraṇaḥ || 105 ||

duḥkhēṭadr̥ṣṭidōṣaghnō duḥkhagāriṣṭanāśakaḥ |
duḥkhēcaradaśārtighnō duṣṭakhēṭānukūlyakr̥t || 106 ||

duḥkhōdarkācchādakō duḥkhōdarkagatisūcakaḥ |
duḥkhōdarkārthasantyāgī duḥkhōdarkārthadōṣadr̥k || 107 ||

durgā durgārtihr̥ddurgī durgēśō durgasaṁsthitaḥ |
durgamō durgamagatirdurgārāmaśca durgabhūḥ || 108 ||

durgānavakasampūjyō durgānavakasaṁstutaḥ |
durgabhiddurgatirdurgamārgagō durgamārthadaḥ || 109 ||

durgatighnō durgatidō durgrahō durgrahārtihr̥t |
durgrahāvēśahr̥dduṣṭagrahanigrahakārakaḥ || 110 ||

durgrahōccāṭakō duṣṭagrahajiddurgamādaraḥ |
durdr̥ṣṭibādhāśamanō durdr̥ṣṭibhayahāpakaḥ || 111 ||

durguṇō durguṇātītō durguṇātītavallabhaḥ |
durgandhanāśō durghātō durghaṭō durghaṭakriyaḥ || 112 ||

duścaryō duścaritrārirduścikitsyagadāntakaḥ |
duścittāhlādakō duścicchāstā duścēṣṭaśikṣakaḥ || 113 ||

duścintāśamanō duścidduśchandavinivartakaḥ |
durjayō durjarō durjijjayī durjēyacittajit || 114 ||

durjāpyahartā durvārtāśāntirdurjātidōṣahr̥t |
durjanārirduścavanō durjanaprāntahāpakaḥ || 115 ||

durjanārtō durjanārtiharō durjaladōṣahr̥t |
durjīvahā duṣṭahantā duṣṭārtaparipālakaḥ || 116 ||

duṣṭavidrāvaṇō duṣṭamārgabhidduṣṭasaṅgahr̥t |
durjīvahatyāsantōṣō durjanānanakīlanaḥ || 117 ||

durjīvavairahr̥dduṣṭōccāṭakō dustarōddharaḥ |
duṣṭadaṇḍō duṣṭakhaṇḍō duṣṭadhr̥gduṣṭamuṇḍanaḥ || 118 ||

duṣṭabhāvōpaśamanō duṣṭavidduṣṭaśōdhanaḥ |
dustarkahr̥ddustarkārirdustāpapariśāntikr̥t || 119 ||

durdaivahr̥ddundubhighnō dundubhyāghātaharṣakr̥t |
durdhīharō durnayahr̥dduḥpakṣidhvanidōṣahr̥t || 120 ||

duṣprayōgōpaśamanō duṣpratigrahadōṣahr̥t |
durbalāptō durbōdhātmā durbandhacchidduratyayaḥ || 121 ||

durbādhāhr̥ddurbhayahr̥ddurbhradōpaśamātmakaḥ |
durbhikṣahr̥dduryaśōhr̥ddurutpātōpaśāmakaḥ || 122 ||

durmantrayantratantracchiddurmitraparitāpanaḥ |
duryōgahr̥ddurādharṣō durārādhyō durāsadaḥ || 123 ||

duratyayasvamāyābdhitārakō duravagrahaḥ |
durlabhō durlabhatamō durālāpāghaśāmakaḥ || 124 ||

durnāmahr̥ddurācārapāvanō durapōhanaḥ |
durāśramāghahr̥ddurgapathalabhyacidātmakaḥ || 125 ||

duradhvapāradō durbhukpāvanō duritārtihā |
durāślēṣāghahartā durmaithunainōnibarhaṇaḥ || 126 ||

durāmayāntō durvairahartā durvyasanāntakr̥t |
duḥsahō duḥśakunahr̥dduḥśīlaparivartanaḥ || 127 ||

duḥśōkahr̥dduḥśaṅkāhr̥dduḥsaṅgabhayavāraṇaḥ |
duḥsahābhō duḥsahadr̥gduḥsvapnabhayanāśanaḥ || 128 ||

duḥsaṅgadōṣasañjātadurmanīṣāviśōdhanaḥ |
duḥsaṅgipāpadahanō duḥkṣaṇāghanivartanaḥ || 129 ||

duḥkṣētrapāvanō duḥkṣudbhayahr̥dduḥkṣayārtihr̥t |
duḥkṣatrahr̥cca durjñēyō durjñānapariśōdhanaḥ || 130 ||

dūtō dūtērakō dūtapriyō dūraśca dūradr̥k |
dūnacittāhlādakaśca dūrvābhō dūṣyapāvanaḥ || 131 ||

dēdīpyamānanayanō dēvō dēdīpyamānabhaḥ |
dēdīpyamānaradanō dēśyō dēdīpyamānadhīḥ || 132 ||

dēvēṣṭō dēvagō dēvī dēvatā dēvatārcitaḥ |
dēvamātr̥priyō dēvapālakō dēvavardhakaḥ || 133 ||

dēvamānyō dēvavandyō dēvalōkapriyaṁvadaḥ |
dēvāriṣṭaharō dēvābhīṣṭadō dēvatātmakaḥ || 134 ||

dēvabhaktapriyō dēvahōtā dēvakulādr̥taḥ |
dēvatanturdēvasaṁsaddēvadrōhisuśikṣakaḥ || 135 ||

dēvātmakō dēvamayō dēvapūrvaśca dēvabhūḥ |
dēvamārgapradō dēvaśikṣakō dēvagarvahr̥t || 136 ||

dēvamārgāntarāyaghnō dēvayajñādidharmadhr̥k |
dēvapakṣī dēvasākṣī dēvadēvēśabhāskaraḥ || 137 ||

dēvārātiharō dēvadūtō daivatadaivataḥ |
dēvabhītiharō dēvagēyō dēvahavirbhujaḥ || 138 ||

dēvaśrāvyō dēvadr̥śyō dēvarṇī dēvabhōgyabhuk |
dēvīśō dēvyabhīṣṭārthō dēvīḍyō dēvyabhīṣṭakr̥t || 139 ||

dēvīpriyō dēvakījō dēśikō dēśikārcitaḥ |
dēśikēḍyō dēśikātmā dēvamātr̥kadēśapaḥ || 140 ||

dēhakr̥ddēhadhr̥gdēhī dēhagō dēhabhāvanaḥ |
dēhapō dēhadō dēhacatuṣṭayavihārakr̥t || 141 ||

dēhītiprārthanīyaśca dēhabījanikr̥ntanaḥ |
dēvanāspr̥gdēvanakr̥ddēhāspr̥gdēhabhāvanaḥ || 142 ||

dēvadattō dēvadēvō dēhātītō:’pi dēhabhr̥t |
dēhadēvālayō dēhāsaṅgō dēharathēṣṭagaḥ || 143 ||

dēhadharmā dēhakarmā dēhasambandhapālakaḥ |
dēyātmā dēyaviddēśāparicchinnaśca dēśakr̥t || 144 ||

dēśapō dēśavān dēśī dēśajñō dēśikāgamaḥ |
dēśabhāṣāparijñānī dēśabhūrdēśapāvanaḥ || 145 ||

dēśyapūjyō dēvakr̥tōpasarganivartakaḥ |
diviṣadvihitāvarṣātivr̥ṣṭyādītiśāmakaḥ || 146 ||

daivīgāyatrikājāpī daivasampattipālakaḥ |
daivīsampattisampannamuktikr̥ddaivabhāvagaḥ || 147 ||

daivasampattyasampannachāyāspr̥gdaityabhāvahr̥t |
daivadō daivaphaladō daivāditrikriyēśvaraḥ || 148 ||

daivānumōdanō dainyaharō daivajñadēvataḥ |
daivajñō daivavitpūjyō daivikō dainyakāraṇaḥ || 149 ||

dainyāñjanahr̥tastambhō dōṣatrayaśamapradaḥ |
dōṣahartā daivabhiṣagdōṣadō dōrdvayānvitaḥ || 150 ||

dōṣajñō dōhadāśaṁsī dōgdhā dōṣyantitōṣitaḥ |
daurātmyadūrō daurātmyahr̥ddaurātmyārtiśāntikr̥t || 151 ||

daurātmyadōṣasaṁhartā daurātmyapariśōdhanaḥ |
daurmanasyaharō dautyakr̥ddautyōpāstaśaktikaḥ || 152 ||

daurbhāgyadō:’pi daurbhāgyahr̥ddaurbhāgyārtiśāntikr̥t |
dauṣṭyatryō dauṣkulyadōṣahr̥ddauṣkulyādhiśāmakaḥ || 153 ||

dandaśūkapariṣkārō dandaśūkakr̥tāyudhaḥ |
danticarmaparidhānō danturō danturārihr̥t || 154 ||

danturaghnō daṇḍadhārī daṇḍanītiprakāśakaḥ |
dāmpatyārthapradō dampatyarcyō dampatyabhīṣṭadaḥ || 155 ||

dampatidvēṣaśamanō dampatiprītivardhanaḥ |
dantōlūkhalakō daṁṣṭrī dantyāsyō dantipūrvagaḥ || 156 ||

dambhōlibhr̥ddambhahartā daṇḍyaviddaṁśavāraṇaḥ |
dandramyamāṇaśaraṇō dantyaśvarathapattidaḥ || 157 ||

dandramyamāṇalōkārtikarō daṇḍatrayāśritaḥ |
daṇḍapāṇyarcapaddaṇḍivāsudēvastutō:’vatu || 158 ||

iti śrīmaddakārādi dattanāmasahasrakam |
paṭhatāṁ śr̥ṇvatāṁ vā:’pi parānandapadapradam || 159 ||

iti śrīparamahaṁsa parivrājakācārya
śrīvāsudēvānandasarasvatī viracitaṁ dakārādi śrī datta sahasranāma stōtram ||


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed