Dakaradi Sri Dattatreya Ashtottara Shatanama Stotram – dakārādi śrī dattātrēyāṣṭōttaraśatanāma stōtram


dattaṁ vandē daśātītaṁ dayābdhi dahanaṁ damam |
dakṣaṁ daraghnaṁ dasyughnaṁ darśaṁ darpaharaṁ davam || 1 ||

dātāraṁ dāruṇaṁ dāntaṁ dāsyādaṁ dānatōṣaṇam |
dānaṁ dānapriyaṁ dāvaṁ dāsatraṁ dāravarjitam || 2 ||

dikpaṁ divasapaṁ diksthaṁ divyayōgaṁ digambaram |
divyaṁ diṣṭaṁ dinaṁ diśyaṁ divyāṅgaṁ ditijārcitam || 3 ||

dīnapaṁ dīdhitiṁ dīptaṁ dīrghaṁ dīpaṁ ca dīptagum |
dīnasēvyaṁ dīnabandhuṁ dīkṣādaṁ dīkṣitōttamam || 4 ||

durjñēyaṁ durgrahaṁ durgaṁ durgēśaṁ duḥkhabhañjanam |
duṣṭaghnaṁ dugdhapaṁ duḥkhaṁ durvāsō:’gryaṁ durāsadam || 5 ||

dūtaṁ dūtapriyaṁ dūṣyaṁ dūṣyatraṁ dūradarśipam |
dūraṁ dūratamaṁ dūrvābhaṁ dūrāṅgaṁ ca dūragam || 6 ||

dēvārcyaṁ dēvapaṁ dēvaṁ dēyajñaṁ dēvatōttamam |
dēvajñaṁ dēhinaṁ dēśaṁ dēśikaṁ dēhijīvanam || 7 ||

dainyaṁ dainyaharaṁ daivaṁ dainyadaṁ daivikāntakam |
daityaghnaṁ daivataṁ dairghyaṁ daivajñaṁ daihikārtidam || 8 ||

dōṣaghnaṁ dōṣadaṁ dōṣaṁ dōṣitraṁ dōrdvayānvitam |
dōṣajñaṁ dōhapaṁ dōṣēḍbandhuṁ dōrjñaṁ ca dōhadam || 9 ||

daurātmyaghnaṁ daurmanasyaharaṁ daurbhāgyamōcanam |
dauṣṭatryaṁ dauṣkulyadōṣaharaṁ daurhr̥dyabhañjanam || 10 ||

daṇḍajñaṁ daṇḍinaṁ daṇḍaṁ dambhaghnaṁ dambhiśāsanam |
dantyāsyaṁ danturaṁ daṁśighnaṁ daṇḍyajñaṁ ca daṇḍadam || 11 ||

anantānantanāmāni santi tē:’nantavikrama |
vēdō:’pi cakitō yatra nr̥rvāg hr̥ddūra kā kathā || 12 ||

iti śrīparamahaṁsa parivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ dakārādi dattātrēyāṣṭōttaraśatanāma stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed