Sri Dattatreya Hrudayam 2 – śrī dattātrēya hr̥dayam 2


asya śrīdattātrēya hr̥dayarāja mahāmantrasya kālākarṣaṇa r̥ṣiḥ jagatīcchandaḥ śrīdattātrēyō dēvatā āṁ bījaṁ hrīṁ śaktiḥ krōṁ kīlakaṁ śrīdattātrēya prasādasiddhyarthē japē viniyōgaḥ ||

drāmityādi ṣaḍaṅganyāsaḥ ||

namō namaḥ śrīmunivanditāya
namō namaḥ śrīgururūpakāya |
namō namaḥ śrībhavaharaṇāya
namō namaḥ śrīmanutalpakāya || 1 ||

viśvēśvarō nīlakaṇṭhō mahādēvō mahēśvaraḥ
hariḥ kr̥ṣṇō vāsudēvō mādhavō madhusūdanaḥ |
janakaśca śatānandō vēdavēdyō pitāmahaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 2 ||

pañcānanō mahādēvō gaurīmānasabhāskaraḥ
brahmavādō sukhāsīnō suralōkavarapradaḥ |
vēdānanō vēdarūpō muktimārgaprakāśakaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 3 ||

karpūragauravarṇāṅgō śailajāmanōrañjakaḥ
śyāmābhaḥ śrīnivāsō yō bhaktavāñchitadāyakaḥ |
pītaratnāṅgavarṇāṅgō gāyatryātmapralāpakaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 4 ||

tripañcanayanō rudrō yō mahābhairavāntakaḥ
dvidalākṣō mahākāyō kēśavō mādhavō hariḥ |
aṣṭākṣō vēdasāraṅgō śrīsutō yajñakāraṇaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 5 ||

digbāhumaṇḍitadēvō mr̥ḍānīprāṇavallabhaḥ
sumūrtikr̥tkārtikēyō hr̥ṣīkēśaḥ surēśvaraḥ |
vasuḥ pāṇistapaḥ śāntō brahmaṇyō makhabhūṣaṇaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 6 ||

gaṅgādharō mahēśānō śrīpatirbhavabhañjakaḥ
vāgdēvaḥ kāmaśāntō yō sāvitrī vāgvilāsakaḥ |
brahmarūpō viṣṇuśaktirviśvēśō tripurāntakaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 7 ||

nāgapriyō bhūtanāthō jagatsaṁhārakārakaḥ
bhuvanēśō bhayatrātā mādhavō bhūtapālakaḥ |
vidhātā rajarūpaśca brāhmaṇō:’jakārakaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 8 ||

kr̥ddhakr̥̄rapiśācēśō śāmbhavō śuddhamānasaḥ
śāntō dāntō mahādhīrō gōvindastattvasāgaraḥ |
ardhūsardhūmahābhāgō rajōrūpō maharṣikaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 9 ||

carmāmbaradharō dēvō līlātāṇḍavakauśalaḥ
pītāmbaraparīdhānō māyācakrāntarātmavit |
karmāṅgavastrabhūṣō yō jagatkāraṇakāryadhr̥t
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 10 ||

kapālamālāṁśudharō bhasmabhūṣō śubhapradaḥ
śrīvatsaḥ prītikarō yōgavānyō puruṣōttamaḥ |
yajñasūtrōttarībhūṣō vēdamārgaprabhākaraḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 11 ||

triśūlapāṇiḥ sarvajñō jñānēndriyapriyaṅkaraḥ
gadāpāṇiścārvaṅgō viśvatrātā jagatpatiḥ |
kamaṇḍaludharō dēvō vidhātā vighnanāśanaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 12 ||

śilānasūnuvaradaścaṇḍāṁśuścaṇḍavikramaḥ
aruṇō virajō dhātā bhaktimānasabōdhakaḥ |
padmāsanō padmavēttā haṁsamānasapañjaraḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 13 ||

ityēvaṁ dattahr̥dayaṁ ēkabhaktyā paṭhēnnaraḥ |
bhuktimuktipradaṁ lōkē dattasāyujyamāpnuyāt || 14 ||

dhanakāmē putrakāmē nānākāmē ahētukē |
paṭhanātsādhakēbhyaśca sarvakāmaphalapradam || 15 ||

mantramātraṁ samuccārya daśadōṣanivārakaṁ
siddhamantrō bhavatyēvaṁ nātra kāryā vicāraṇā || 16 ||

idaṁ hr̥dayamāhātmyaṁ triṣu lōkēṣu durlabham |
sākṣātkārapradaṁ stōtraṁ satyaṁ satyaṁ vadāmyaham || 17 ||

caturviṁśatikān ślōkān japtvā dvādaśasaṅkhyayā |
tasya dvādaśabhāgēna japtvā caikapuraścaram || 18 ||

sūryasaṅkhyapuraścaryāt kr̥tō vai sādhakōttamaḥ |
tasya pāṭhaprabhāvēna dattadarśanamāpnuyāt || 19 ||

pratyēkaṁ ślōkaślōkē kr̥tvā pāṭhaṁ vicakṣaṇaḥ |
tēna sānnidhyatā śīghraṁ dattātrēyasya jāyatē || 20 ||

iti śrī dattātrēya hr̥dayam ||


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed