Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīdattātrēya hr̥dayarāja mahāmantrasya kālākarṣaṇa r̥ṣiḥ jagatīcchandaḥ śrīdattātrēyō dēvatā āṁ bījaṁ hrīṁ śaktiḥ krōṁ kīlakaṁ śrīdattātrēya prasādasiddhyarthē japē viniyōgaḥ ||
drāmityādi ṣaḍaṅganyāsaḥ ||
namō namaḥ śrīmunivanditāya
namō namaḥ śrīgururūpakāya |
namō namaḥ śrībhavaharaṇāya
namō namaḥ śrīmanutalpakāya || 1 ||
viśvēśvarō nīlakaṇṭhō mahādēvō mahēśvaraḥ
hariḥ kr̥ṣṇō vāsudēvō mādhavō madhusūdanaḥ |
janakaśca śatānandō vēdavēdyō pitāmahaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 2 ||
pañcānanō mahādēvō gaurīmānasabhāskaraḥ
brahmavādō sukhāsīnō suralōkavarapradaḥ |
vēdānanō vēdarūpō muktimārgaprakāśakaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 3 ||
karpūragauravarṇāṅgō śailajāmanōrañjakaḥ
śyāmābhaḥ śrīnivāsō yō bhaktavāñchitadāyakaḥ |
pītaratnāṅgavarṇāṅgō gāyatryātmapralāpakaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 4 ||
tripañcanayanō rudrō yō mahābhairavāntakaḥ
dvidalākṣō mahākāyō kēśavō mādhavō hariḥ |
aṣṭākṣō vēdasāraṅgō śrīsutō yajñakāraṇaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 5 ||
digbāhumaṇḍitadēvō mr̥ḍānīprāṇavallabhaḥ
sumūrtikr̥tkārtikēyō hr̥ṣīkēśaḥ surēśvaraḥ |
vasuḥ pāṇistapaḥ śāntō brahmaṇyō makhabhūṣaṇaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 6 ||
gaṅgādharō mahēśānō śrīpatirbhavabhañjakaḥ
vāgdēvaḥ kāmaśāntō yō sāvitrī vāgvilāsakaḥ |
brahmarūpō viṣṇuśaktirviśvēśō tripurāntakaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 7 ||
nāgapriyō bhūtanāthō jagatsaṁhārakārakaḥ
bhuvanēśō bhayatrātā mādhavō bhūtapālakaḥ |
vidhātā rajarūpaśca brāhmaṇō:’jakārakaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 8 ||
kr̥ddhakr̥̄rapiśācēśō śāmbhavō śuddhamānasaḥ
śāntō dāntō mahādhīrō gōvindastattvasāgaraḥ |
ardhūsardhūmahābhāgō rajōrūpō maharṣikaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 9 ||
carmāmbaradharō dēvō līlātāṇḍavakauśalaḥ
pītāmbaraparīdhānō māyācakrāntarātmavit |
karmāṅgavastrabhūṣō yō jagatkāraṇakāryadhr̥t
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 10 ||
kapālamālāṁśudharō bhasmabhūṣō śubhapradaḥ
śrīvatsaḥ prītikarō yōgavānyō puruṣōttamaḥ |
yajñasūtrōttarībhūṣō vēdamārgaprabhākaraḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 11 ||
triśūlapāṇiḥ sarvajñō jñānēndriyapriyaṅkaraḥ
gadāpāṇiścārvaṅgō viśvatrātā jagatpatiḥ |
kamaṇḍaludharō dēvō vidhātā vighnanāśanaḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 12 ||
śilānasūnuvaradaścaṇḍāṁśuścaṇḍavikramaḥ
aruṇō virajō dhātā bhaktimānasabōdhakaḥ |
padmāsanō padmavēttā haṁsamānasapañjaraḥ
trimūrtirūpō bhagavān dattātrēyō guruṁ namaḥ || 13 ||
ityēvaṁ dattahr̥dayaṁ ēkabhaktyā paṭhēnnaraḥ |
bhuktimuktipradaṁ lōkē dattasāyujyamāpnuyāt || 14 ||
dhanakāmē putrakāmē nānākāmē ahētukē |
paṭhanātsādhakēbhyaśca sarvakāmaphalapradam || 15 ||
mantramātraṁ samuccārya daśadōṣanivārakaṁ
siddhamantrō bhavatyēvaṁ nātra kāryā vicāraṇā || 16 ||
idaṁ hr̥dayamāhātmyaṁ triṣu lōkēṣu durlabham |
sākṣātkārapradaṁ stōtraṁ satyaṁ satyaṁ vadāmyaham || 17 ||
caturviṁśatikān ślōkān japtvā dvādaśasaṅkhyayā |
tasya dvādaśabhāgēna japtvā caikapuraścaram || 18 ||
sūryasaṅkhyapuraścaryāt kr̥tō vai sādhakōttamaḥ |
tasya pāṭhaprabhāvēna dattadarśanamāpnuyāt || 19 ||
pratyēkaṁ ślōkaślōkē kr̥tvā pāṭhaṁ vicakṣaṇaḥ |
tēna sānnidhyatā śīghraṁ dattātrēyasya jāyatē || 20 ||
iti śrī dattātrēya hr̥dayam ||
See more śrī dattātrēya stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.