Sri Dattatreya Hrudayam 2 – श्री दत्तात्रेय हृदयम् २


अस्य श्रीदत्तात्रेय हृदयराज महामन्त्रस्य कालाकर्षण ऋषिः जगतीच्छन्दः श्रीदत्तात्रेयो देवता आं बीजं ह्रीं शक्तिः क्रों कीलकं श्रीदत्तात्रेय प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

द्रामित्यादि षडङ्गन्यासः ॥

नमो नमः श्रीमुनिवन्दिताय
नमो नमः श्रीगुरुरूपकाय ।
नमो नमः श्रीभवहरणाय
नमो नमः श्रीमनुतल्पकाय ॥ १ ॥

विश्वेश्वरो नीलकण्ठो महादेवो महेश्वरः
हरिः कृष्णो वासुदेवो माधवो मधुसूदनः ।
जनकश्च शतानन्दो वेदवेद्यो पितामहः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ २ ॥

पञ्चाननो महादेवो गौरीमानसभास्करः
ब्रह्मवादो सुखासीनो सुरलोकवरप्रदः ।
वेदाननो वेदरूपो मुक्तिमार्गप्रकाशकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ३ ॥

कर्पूरगौरवर्णाङ्गो शैलजामनोरञ्जकः
श्यामाभः श्रीनिवासो यो भक्तवाञ्छितदायकः ।
पीतरत्नाङ्गवर्णाङ्गो गायत्र्यात्मप्रलापकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ४ ॥

त्रिपञ्चनयनो रुद्रो यो महाभैरवान्तकः
द्विदलाक्षो महाकायो केशवो माधवो हरिः ।
अष्टाक्षो वेदसारङ्गो श्रीसुतो यज्ञकारणः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ५ ॥

दिग्बाहुमण्डितदेवो मृडानीप्राणवल्लभः
सुमूर्तिकृत्कार्तिकेयो हृषीकेशः सुरेश्वरः ।
वसुः पाणिस्तपः शान्तो ब्रह्मण्यो मखभूषणः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ६ ॥

गङ्गाधरो महेशानो श्रीपतिर्भवभञ्जकः
वाग्देवः कामशान्तो यो सावित्री वाग्विलासकः ।
ब्रह्मरूपो विष्णुशक्तिर्विश्वेशो त्रिपुरान्तकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ७ ॥

नागप्रियो भूतनाथो जगत्संहारकारकः
भुवनेशो भयत्राता माधवो भूतपालकः ।
विधाता रजरूपश्च ब्राह्मणोऽजकारकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ८ ॥

कृद्धकॄरपिशाचेशो शाम्भवो शुद्धमानसः
शान्तो दान्तो महाधीरो गोविन्दस्तत्त्वसागरः ।
अर्धूसर्धूमहाभागो रजोरूपो महर्षिकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ९ ॥

चर्माम्बरधरो देवो लीलाताण्डवकौशलः
पीताम्बरपरीधानो मायाचक्रान्तरात्मवित् ।
कर्माङ्गवस्त्रभूषो यो जगत्कारणकार्यधृत्
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ १० ॥

कपालमालांशुधरो भस्मभूषो शुभप्रदः
श्रीवत्सः प्रीतिकरो योगवान्यो पुरुषोत्तमः ।
यज्ञसूत्रोत्तरीभूषो वेदमार्गप्रभाकरः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ११ ॥

त्रिशूलपाणिः सर्वज्ञो ज्ञानेन्द्रियप्रियङ्करः
गदापाणिश्चार्वङ्गो विश्वत्राता जगत्पतिः ।
कमण्डलुधरो देवो विधाता विघ्ननाशनः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ १२ ॥

शिलानसूनुवरदश्चण्डांशुश्चण्डविक्रमः
अरुणो विरजो धाता भक्तिमानसबोधकः ।
पद्मासनो पद्मवेत्ता हंसमानसपञ्जरः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ १३ ॥

इत्येवं दत्तहृदयं एकभक्त्या पठेन्नरः ।
भुक्तिमुक्तिप्रदं लोके दत्तसायुज्यमाप्नुयात् ॥ १४ ॥

धनकामे पुत्रकामे नानाकामे अहेतुके ।
पठनात्साधकेभ्यश्च सर्वकामफलप्रदम् ॥ १५ ॥

मन्त्रमात्रं समुच्चार्य दशदोषनिवारकं
सिद्धमन्त्रो भवत्येवं नात्र कार्या विचारणा ॥ १६ ॥

इदं हृदयमाहात्म्यं त्रिषु लोकेषु दुर्लभम् ।
साक्षात्कारप्रदं स्तोत्रं सत्यं सत्यं वदाम्यहम् ॥ १७ ॥

चतुर्विंशतिकान् श्लोकान् जप्त्वा द्वादशसङ्ख्यया ।
तस्य द्वादशभागेन जप्त्वा चैकपुरश्चरम् ॥ १८ ॥

सूर्यसङ्ख्यपुरश्चर्यात् कृतो वै साधकोत्तमः ।
तस्य पाठप्रभावेन दत्तदर्शनमाप्नुयात् ॥ १९ ॥

प्रत्येकं श्लोकश्लोके कृत्वा पाठं विचक्षणः ।
तेन सान्निध्यता शीघ्रं दत्तात्रेयस्य जायते ॥ २० ॥

इति श्री दत्तात्रेय हृदयम् ॥


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed