Audumbara Paduka Stotram – औदुम्बर पादुका स्तोत्रम्


वन्दे वाङ्मनसातीतं निर्गुणं सगुणं गुरुम् ।
दत्तमात्रेयमानन्दकन्दं भक्तेष्टपूरकम् ॥ १ ॥

नमामि सततं दत्तमौदुम्बरनिवासिनम् ।
यतीन्द्ररूपं च सदा निजानन्दप्रबोधनम् ॥ २ ॥

कृष्णा यदग्रे भुवनेशानी विद्यानिधिस्तथा ।
औदुम्बराः कल्पवृक्षाः सर्वतः सुखदाः सदा ॥ ३ ॥

भक्तबृन्दान् दर्शनतः पुरुषार्थचतुष्टयम् ।
ददाति भगवान् भूमा सच्चिदानन्दविग्रहः ॥ ४ ॥

जागर्ति गुप्तरूपेण गोप्ता ध्यानसमाधितः ।
ब्रह्मबृन्दं ब्रह्मसुखं ददाति समदृष्टितः ॥ ५ ॥

कृष्णा तृष्णाहरा यत्र सुखदा भुवनेश्वरी ।
यत्र मोक्षदराड्दत्तपादुका तां नमाम्यहम् ॥ ६ ॥

पादुकारूपियतिराट् श्रीनृसिंहसरस्वती ।
राजते राजराजश्रीदत्तश्रीपादवल्लभः ॥ ७ ॥

नमामि गुरुमूर्ते तं तापत्रयहरं हरिम् ।
आनन्दमयमात्मानं नवभक्त्या सुखप्रदम् ॥ ८ ॥

करवीरस्थविदुषमूढपुत्रं विनिन्दितम् ।
छिन्नजिह्वं बुधं चक्रे तद्वन्मयि कृपां कुरु ॥ ९ ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं औदुम्बर पादुका स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed