Audumbara Paduka Stotram – audumbara pādukā stōtram


vandē vāṅmanasātītaṁ nirguṇaṁ saguṇaṁ gurum |
dattamātrēyamānandakandaṁ bhaktēṣṭapūrakam || 1 ||

namāmi satataṁ dattamaudumbaranivāsinam |
yatīndrarūpaṁ ca sadā nijānandaprabōdhanam || 2 ||

kr̥ṣṇā yadagrē bhuvanēśānī vidyānidhistathā |
audumbarāḥ kalpavr̥kṣāḥ sarvataḥ sukhadāḥ sadā || 3 ||

bhaktabr̥ndān darśanataḥ puruṣārthacatuṣṭayam |
dadāti bhagavān bhūmā saccidānandavigrahaḥ || 4 ||

jāgarti guptarūpēṇa gōptā dhyānasamādhitaḥ |
brahmabr̥ndaṁ brahmasukhaṁ dadāti samadr̥ṣṭitaḥ || 5 ||

kr̥ṣṇā tr̥ṣṇāharā yatra sukhadā bhuvanēśvarī |
yatra mōkṣadarāḍdattapādukā tāṁ namāmyaham || 6 ||

pādukārūpiyatirāṭ śrīnr̥siṁhasarasvatī |
rājatē rājarājaśrīdattaśrīpādavallabhaḥ || 7 ||

namāmi gurumūrtē taṁ tāpatrayaharaṁ harim |
ānandamayamātmānaṁ navabhaktyā sukhapradam || 8 ||

karavīrasthaviduṣamūḍhaputraṁ vininditam |
chinnajihvaṁ budhaṁ cakrē tadvanmayi kr̥pāṁ kuru || 9 ||

iti śrīmatparamahaṁsa parivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ audumbara pādukā stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed