Sri Datta Nama Bhajanam – śrī datta nāma bhajanam


vēdapādanutatōṣita datta |
śrāvitaśāstravirōdhaka datta |
sammatavēdaśirōmata datta |
sampr̥ṣṭēśvarasatkriya datta |
karmēṭtattvajñāpaka datta |
smr̥titaḥ sannidhikāraka datta |
sahyamahīdharavāsin datta |
kāśīgaṅgāsnāyin datta |
kamalāpattanabhikṣuka datta |
śāṇḍilyānugrāhaka datta |
yōgāṣṭāṅgajñēśvara datta |
yōgaphalābhijñēśvara datta || 1 ||

śikṣitapātañjalaprada datta |
arpitasāyujyāmr̥ta datta |
vikṣēpāvr̥tivarjita datta |
asaṅga akriya avikr̥ta datta |
svāśrayaśaktyudbōdhaka datta |
svaikāṁśāhitaviśvaka datta |
jīvēśvaratāsvīkr̥ta datta |
vyaṣṭisamaṣṭyantargata datta |
guṇatōrūpatrayadhara datta |
nānākarmagatiprada datta |
svabhaktamāyānāśaka datta |
anasūyātryāhlādaka datta |
matsyādyavatārātmaka datta |
prahlādānugrāhaka datta |
asurasurōragaśikṣaka datta |
jñānakāṇḍasandarśaka datta || 2 ||

navavidhabhaktiparāyaṇa datta |
svamantrajāpakatāraka datta |
yōgabhraṣṭadvijanuta datta |
satīmāhātmyapramudita datta |
satyanasūyātryarbhaka datta |
kr̥tavīryānugrāhaka datta |
jambhākhyāsuraghātaka datta |
dēvēndrābhīṣṭārpaka datta |
arjunahr̥dyavaraprada datta |
mōkṣēcchvarjunasaṁstuta datta |
śilpajñōdgatiśaṁsaka datta |
kāmaśāstravijñāpaka datta |
saptagrahavidrāvaka datta |
viṣṇudattavaradāyaka datta |
karmavipākākhyāpaka datta |
jhuṭiṅgapīḍāhāraka datta |
bhītaprājñāhlādaka datta || 3 ||

śravaṇādividhidyōtaka datta |
sayōgavijñānārpaka datta |
vimuktacaryājalpaka datta |
śaktabhaktahitayōjaka datta |
bhārgavarāmāhlādaka datta |
arjunasāyujyaprada datta |
rēṇukābhīṣṭārthaprada datta |
pātitabhūpakadambaka datta || 4 ||

r̥tadhvajānugrāhaka datta |
madālasānugrāhaka datta |
alarkarājyōtkarṣaka datta |
alarkarājyatyājaka datta |
yōgasiddhisandarśaka datta |
yōgasucaryābhāṣaka datta |
mr̥tyulakṣmasañjalpaka datta |
alarkagītōttamaguṇa datta |
vihitālarkanr̥pāśraya datta || 5 ||

āyurājavaraprada datta |
nahuṣāśēṣāriṣṭada datta |
āyuḥśōkadrāvaka datta |
indumatīhr̥ddharṣaka datta |
prakaṭitanahuṣasutējō datta |
ghātitahuṇḍāsurabala datta |
āyurlipsāpūraka datta |
yadurājānugrāhaka datta |
bahugurutattvagrāhaka datta |
śrīyaduvaṁśāhlādaka datta |
manvantarasatkīrtiga datta |
saptadvīpakṣmāpriya datta |
dinakaravaṁśōtkarṣaka datta |
himakaravaṁśōddhāraka datta |
pūritabhaktamanōratha datta |
upāsanākāṇḍapriya datta || 6 ||

dēhādhrauvyōdbōdhaka datta |
śarīradōṣādarśaka datta |
tanusāphalyadyōtaka datta |
r̥cīkatapa ākhyāpaka datta |
bhāṣitasundāsuramr̥ta datta |
jalpitavaiśyōttamagata datta |
abhihitaviṭsutadurgata datta |
nānādharmadyōtaka datta |
niṣēdhavidhisandarśaka datta |
vaiṣṇavadharmādarśaka datta |
sanmāhātmyadyōtaka datta |
māghasnānakhyāpaka datta |
bhāṣitarākṣasamōcana datta |
sukr̥tōtsukajanarōcaka datta || 7 ||

sōmakīrtinr̥patāraka datta |
adharmasādhvasahāraka datta |
varṇāśramavr̥ṣakāraka datta |
brahmacārivr̥ṣabōdhaka datta |
gr̥hasthadharmadyōtaka datta |
śrāddhasupaddhatidarśaka datta |
darśitasattithinirṇaya datta |
kr̥taduṣkarmavinirṇaya datta |
prāyaścittasthāpaka datta |
karmavipākajñāpaka datta |
satsaṁsāradyōtaka datta |
vanasthatapa ādarśaka datta |
pañcapralayāsaṅgata datta |
sammatasannyāsāśrama datta || 8 ||

(svabhaktacittāhlādaka datta |
sukarmayōgasthāpaka datta |)

iti dattapurāṇē śrī datta bhajanam |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed