Sri Dattatreya Stotram (Alarka Krutam) – śrī dattātrēya stōtram (alarka kr̥tam)


vandē dēvaṁ hētvātmānaṁ saccidrūpaṁ sarvātmānam |
viśvādhāraṁ munyākāraṁ svēcchācāraṁ vāg-hr̥ddūram || 1 ||

māyōpādhyā yō brahmēśō vidyōpādhyāpyātmānīśaḥ |
tattvajñānānmāyānāśē tarhyēkastvaṁ nēśō:’nīśaḥ || 2 ||

rajjvajñānāt sarpastatra bhrāntyā bhātī śaivaṁ hyatra |
jīvabhrāntistvēṣā mithyā sā mēdhāraṁ naṣṭāprōktyā || 3 ||

dhanyō:’smyadya tvaddr̥kpūtō jātō:’smyadya brahmībhūtaḥ |
tvaṁ brahmaivāsīśō rūpō māyāyōgānnānārūpaḥ || 4 ||

dattātrēyaḥ prajñāmēyō vēdairgēyō yōgidhyēyaḥ |
tvaṁ viśvātmā kastvāmīśa stōtuṁ dhyātuṁ jñātuṁ vēśaḥ || 5 ||

vr̥ddhaḥ kvāpi prauḍhaḥ kvāpi bālaḥ kvāpi brahmaḥ kvāpi |
aṅgī bhōgī rāgī kvāpi tyāgī yōgī saṅgī kvāpi || 6 ||

sa tvaṁ buddhaḥ siddhaḥ śuddhaḥ śraddhābaddhōpyanyāviddhaḥ |
śrīśō māyādhīśō dhīśō vijñānēśō nirvāṇēśaḥ || 7 ||

dharmādharmātītō gītō vēdairbhēdairhīnō nūnaḥ |
tvāṁ taṁ santaṁ bhaktyā muktyā īśaṁ trīśaṁ vandē vandē || 8 ||

iti śrīmaddattapurāṇē pañcamāṣṭakē saptamō:’dhyāyē alarka kr̥ta śrī dattātrēya stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed