Sri Dattatreya Stotram (Kartavirya Arjuna Krutam) – śrī dattātrēya stōtram (kārtavīryārjuna kr̥tam)


mōhatamō mama naṣṭaṁ tvadvacanānnahi kaṣṭam |
śiṣṭamidaṁ mayi hr̥ṣṭaṁ hr̥tparamātmani tuṣṭam || 1 ||

jñānaravirhr̥di bhātaḥ svāvaraṇākhyatamō:’taḥ |
kvāpi gataṁ bhavadīkṣāsau khalu kā mama dīkṣā || 2 ||

klēśarujāṁ haraṇēna tvaccaraṇasmaraṇēna |
asmi kr̥tārtha ihēśa śrīśa parēśa mahēśa || 3 ||

prēmadughaṁ tava pādaṁ kō na bhajēdavivādam |
daivavaśāddhr̥di mēyaṁ darśitavānasi mē yam || 4 ||

citramidaṁ sadamēyaḥ sō:’pyabhavaddhr̥di mēyaḥ |
dēvasurarṣisugēyaḥ sō:’dya kathaṁ mama hēyaḥ || 5 ||

āśritatāpaharaṁ taṁ pātakadainyaharantam |
naumi śivaṁ bhagavantaṁ pādamahaṁ tava santam || 6 ||

yatra jagadbhrama ēṣaḥ kalpita ēva saśēṣaḥ |
bhrāntilayē:’dvaya ēvāvēdi mayādya sa ēva || 7 ||

śāntipadaṁ tava pādaṁ naumi susēvyamakhēdam |
svārthadamādyamanantaṁ hāpitakāmadhanaṁ tam || 8 ||

dēvō bhāvō rāddhaḥ siddhaḥ satyō nityō buddhaḥ śuddhaḥ |
sarvō:’pūrvō hartā kartā:’bhinnastvaṁ naḥ pātā mātā || 9 ||

iti śrīmaddattapurāṇē caturthāṣṭakē tr̥tīyō:’dhyāyē kārtavīryārjuna kr̥ta śrī dattātrēya stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed