Sri Dattatreya Pratah Smarana Stotram – śrī dattātrēya prātaḥ smaraṇa stōtram


prātaḥ smarāmi karuṇāvaruṇālayaṁ taṁ
śrīdattamārtavaradaṁ varadaṇḍahastam |
santaṁ nijārtiśamanaṁ damanaṁ vinīta
svāntargatākhilamalaṁ vimalaṁ praśāntam || 1 ||

prātarbhajāmi bhajadiṣṭavarapradaṁ taṁ
dattaṁ prasādasadanaṁ varahīradaṁ tam |
kāntaṁ mudā:’tritanayaṁ bhavamōkṣahētuṁ
sētuṁ vr̥ṣasya paramaṁ jagadādihētum || 2 ||

prātarnamāmi prayatō:’nasūyāḥ
putraṁ svamitraṁ yamitō:’nasūyāḥ |
bhūyāṁsa āptāstamihārtabandhuṁ
kāruṇyasindhuṁ praṇamāmi bhaktyā || 3 ||

lōkatrayagurōryastu ślōkatrayamidaṁ paṭhēt |
śrīdattātrēya dēvasya tasya saṁsārabhīḥ kutaḥ || 4 ||

iti śrīmatparamahaṁsa parivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ śrī dattātrēya prātaḥ smaraṇa stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed