Sri Datta Prarthana Taravali – śrī datta prārthanā tārāvalī


dattātrēya mahāmāya vēdagēya hatāmaya |
anasūyātritanaya mamāpāyaṁ nivāraya || 1 ||

namō namastē jagadēkanātha
namō namastē supavitragātha |
namō namastē jagatāmadhīśa
namō namastē:’stu parāvarēśa || 2 ||

tvattō:’khilaṁ jātamidaṁ hi viśvaṁ
tvamēva sarvaṁ paripāsi viśvam |
tvaṁ śaktitō dhārayasīha viśvaṁ
tvamēva bhō saṁharasīśa viśvam || 3 ||

tvaṁ jīvarūpēṇa hi sarva viśvaṁ
praviśya sañcēṣṭayasē na viśvam |
svatantramatrākhilalōkabandhō
kāruṇyasindhō parabōdhasindhō || 4 ||

yō brahmarūpēṇa sr̥jatyaśēṣaṁ
yō viṣṇurūpēṇa ca pātyaśēṣam |
yō rudrarūpēṇa ca hantyaśēṣaṁ
durgādirūpaiḥ śamayatyaśēṣam || 5 ||

yō dēvatārūpadharō:’tti bhāgaṁ
yō vēdarūpō:’pi bibharti yāgam |
yō:’dhīśarūpēṇa dadāti bhōgaṁ
yō maunirūpēṇa tanōti yōgam || 6 ||

gāyanti yaṁ nityamaśēṣavēdāḥ
yajanti nityaṁ munayō:’stabhēdāḥ |
brahmādidēvā api yaṁ namanti
sarvē:’pi tē labdhahitā bhavanti || 7 ||

yō dharmasētūn sudr̥ḍhān bibharti
naikāvatārān samayē bibharti |
hatvā khalān yō:’pi satō bibharti
yō bhaktakāryaṁ svayamātanōti || 8 ||

sa tvaṁ nūnaṁ dēvadēvarṣigēyō
dattātrēyō bhāvagamyō:’syamēyaḥ |
dhyēyaḥ sarvairyōgibhiḥ sarvamānyaḥ
kō:’nyastrātā tārakō:’dhīśa dhanyaḥ || 9 ||

sajalajaladanīlō yō:’nasūyātribālō
vinihatanijakālō yō:’malō divyalīlaḥ |
amalavipulakīrtiḥ saccidānandamūrti-
-rhr̥tanijabhajakārtiḥ pātvasau divyamūrtiḥ || 10 ||

bhaktānāṁ varadaḥ satāṁ ca paradaḥ pāpātmanāṁ daṇḍada-
-strastānāmabhayapradaḥ kr̥tadhiyāṁ sannyāsināṁ mōkṣadaḥ |
rugṇānāmagadaḥ parākr̥tamadaḥ svargārthināṁ svargadaḥ
svacchandaśca vadōvadaḥ paramudō dadyāt sa nō bandhadaḥ || 11 ||

nijakr̥pārdrakaṭākṣanirīkṣaṇā-
-ddharati yō nijaduḥkhamapi kṣaṇāt |
sa varadō varadōṣaharō harō
jayati yō yatiyōgigatiḥ parā || 12 ||

ajñaḥ prājñō bhavati bhavati nyastadhīścēt kṣaṇēna
prājñō:’pyajñō bhavati bhavati vyastadhīścēt kṣaṇēna |
martyō:’martyō bhavati bhavataḥ satkr̥pāvīkṣaṇēna
dhanyō mānyastrijagati samaḥ śambhunā trīkṣaṇēna || 13 ||

tvattō bhītō dēva vātō:’tra vāti
tvattō bhītō bhāskarō:’trāpyudēti |
tvattō bhītō varṣatīndrōdavāha-
-stvattō bhītō:’gnistathā havyavāhaḥ || 14 ||

bhītastvattō dhāvatīśāntakō:’tra
bhītastvattō:’nyē:’pi tiṣṭhanti kō:’tra |
martyō:’martyō:’nyē:’pi vā śāsanaṁ tē
pātālē vā:’nyatra vā:’tikramantē || 15 ||

agnirēkaṁ tr̥ṇaṁ dagdhuṁ na śaśāka tvayārpitam |
vātō:’pi tr̥ṇamādātuṁ na śaśāka tvayārpitam || 16 ||

vinā tavājñāṁ na ca vr̥kṣaparṇaṁ
calatyahō kō:’pi nimēṣamēkam |
kartuṁ samarthō bhuvanē kimarthaṁ
karōtyahantāṁ manujō:’vaśastām || 17 ||

pāṣāṇē kr̥ṣṇavarṇē kathamapi paritaśchidrahīnē na jānē
maṇḍūkaṁ jīvayasyapratihatamahimācintyasacchaktijānē |
kāṣṭhāśmādyutthavr̥kṣāṁstryudarakuharagān jāravītāṁśca garbhā-
-nnūnaṁ viśvambharēśāvasi kr̥tapayasā dantahīnāṁstathā:’rbhān || 18 ||

karōti sarvasya bhavānapēkṣā
kathaṁ bhavattō:’sya bhavēdupēkṣā |
athāpi mūḍhaḥ prakarōti tucchāṁ
sēvāṁ tavōjjhitya ca jīvitēcchām || 19 ||

dvēṣyaḥ priyō vā na ca tē:’sti kaścit
tvaṁ vartasē sarvasamō:’tha duścit |
tvāmanyathā bhāvayati svadōṣā-
-nnirdōṣatāyāṁ tava vēdaghōṣaḥ || 20 ||

gr̥hṇāsi nō kasyacidīśa puṇyaṁ
gr̥hṇāsi nō kasyacidapyapuṇyam |
kriyāphalaṁ mā:’sya ca kartr̥bhāvaṁ
sr̥jasyavidvētti na ca svabhāvam || 21 ||

mātuḥ śiśōrdurguṇanāśanāya
na tāḍanē nirdayatā na dōṣaḥ |
tathā niyanturguṇadōṣayōstē
na duṣṭahatyā:’dayatā na dōṣaḥ || 22 ||

durgādirūpairmahiṣāsurādyān
rāmādirūpairapi rāvaṇādyān |
anēkahiṁsādikapāpayuktān
krūrān sadācārakathāviyuktān || 23 ||

svapāpanāśārthamanēkakalpā-
-nyāsyanta ētānnirayānakalpān |
svakīyamuktau nijaśastrakr̥ttān
kr̥tvā bhavān dyāmanayat supūtān || 24 ||

yā:’pāyayat stanyamiṣādviṣaṁ sā
lēbhē gatiṁ mātrucitāṁ dayāluḥ |
tvattōparaḥ kō nijakāryasakta-
-stvamēva nityaṁ hyabhimānamuktaḥ || 25 ||

nō kāryaṁ karaṇaṁ ca tē paragatē liṅgaṁ kalā nāpi tē
vijñātā tvadamēya nānya iti tē tattvaṁ prasiddhaṁ śrutēḥ |
nēśastē janitādhikaḥ sama utānyaḥ kaścanāsti prabhu-
-rdattātrēya gurō nijāmaratarō tvaṁ satyamēkō vibhuḥ || 26 ||

bhōgārthaṁ sr̥jasīti kō:’pi vadati krīḍārthamitthaṁ parē
tē kēcchāsti samāptakāma mahimānaṁ nō vidurhītarē |
kē:’pīdaṁ sadasadvadantvitarathā vāmāstu mētatkathā-
-panthā mē śrutidarśitastava padaprāptyai sukhō:’nyē vr̥thā || 27 ||

sō:’nanyabhaktō:’sya tu paryupāsakō
nityābhiyuktō yamupaityabhēdataḥ |
tatprītayē:’sau bhavatātsamarthanā
tārāvalī tatpadabhaktibhāvanā || 28 ||

iti śrīmatparamahaṁsa parivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ śrī datta prārthanā tārāvalī |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed