Sri Dattatreya Mantratmaka Shlokah – śrī dattātrēya mantrātmaka ślōkāḥ


anasūyātrisambhūtō dattātrēyō digambaraḥ |
smartr̥gāmī svabhaktānāmuddhartā bhava saṅkaṭāt || 1 ||

daridravipragēhē yaḥ śākaṁ bhuktvōttamaśriyam |
dadau śrīdattadēvaḥ sa dāridryācchrīpradō:’vatu || 2 ||

dūrīkr̥tya piśācārtiṁ jīvayitvā mr̥taṁ sutam |
yō:’bhūdabhīṣṭadaḥ pātu sa naḥ santānavr̥ddhikr̥t || 3 ||

jīvayāmāsa bhartāraṁ mr̥taṁ satyā hi mr̥tyuhā |
mr̥tyuñjayaḥ sa yōgīndraḥ saubhāgyaṁ mē prayacchatu || 4 ||

atrērātmapradānēna yō muktō bhagavān r̥ṇāt |
dattātrēyaṁ tamīśānaṁ namāmi r̥ṇamuktayē || 5 ||

japēcchlōkamimaṁ dēvapitrarṣipunnr̥ṇāpaham |
sō:’nr̥ṇō dattakr̥payā parambrahmādhigacchati || 6 ||

atriputrō mahātējō dattātrēyō mahāmuniḥ |
tasya smaraṇamātrēṇa sarvapāpaiḥ pramucyatē || 7 ||

namastē bhagavan dēva dattātrēya jagatprabhō |
sarvabādhāpraśamanaṁ kuru śāntiṁ prayaccha mē || 8 ||

anasūyāsuta śrīśa janapātakanāśana |
digambara namō nityaṁ tubhyaṁ mē varadō bhava || 9 ||

śrīviṣṇōravatārō:’yaṁ dattātrēyō digambaraḥ |
mālākamaṇḍalūcchūlaḍamarūśaṅkhacakradhr̥k || 10 ||

namastē śāradē dēvi sarasvati matipradē |
vasa tvaṁ mama jihvāgrē sarvavidyāpradā bhava || 11 ||

dattātrēyaṁ prapadyē śaraṇamanudinaṁ dīnabandhuṁ mukundaṁ
nairguṇyē sanniviṣṭaṁ pathi paramapadaṁ bōdhayantaṁ munīnām |
bhasmābhyaṅgaṁ jaṭābhiḥ sulalitamukuṭaṁ dikpaṭaṁ divyarūpaṁ
sahyādrau nityavāsaṁ pramuditamamalaṁ sadguruṁ cāruśīlam || 12 ||

iti śrīmatparamahaṁsa parivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ śrī dattātrēya mantrātmaka ślōkāḥ |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed