Sri Dattatreya Chaturdasa Nama Stotram – śrī dattātrēya caturdaśanāma stōtram


varadaḥ kārtavīryādirājarājyapradō:’naghaḥ |
viśvaślāghyō:’mitācārō dattātrēyō munīśvaraḥ || 1 ||

parāśaktipadāśliṣṭō yōgānandaḥ sadōnmadaḥ |
samastavairitējōhr̥t paramāmr̥tasāgaraḥ || 2 ||

anasūyāgarbharatnaṁ bhōgamōkṣasukhapradaḥ |
nāmānyētāni dēvasya caturdaśa jagadgurōḥ |
harēḥ dattābhidhānasya japtavyāni dinē dinē || 3 ||

iti śrī dattātrēya caturdaśanāma stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed