Sri Anagha Devi Ashtottara Shatanama Stotram – śrī anaghādēvi aṣṭōttaraśatanāma stōtram


anaghāyai mahādēvyai mahālakṣmyai namō namaḥ |
anaghasvāmipatnyai ca yōgēśāyai namō namaḥ || 1 ||

trividhāghavidāriṇyai triguṇāyai namō namaḥ |
aṣṭaputrakuṭumbinyai siddhasēvyapadē namaḥ || 2 ||

ātrēyagr̥hadīpāyai vinītāyai namō namaḥ |
anasūyāprītidāyai manōjñāyai namō namaḥ || 3 ||

yōgaśaktisvarūpiṇyai yōgātītahr̥dē namaḥ |
bhartr̥śuśrūṣaṇōtkāyai matimatyai namō namaḥ || 4 ||

tāpasīvēṣadhāriṇyai tāpatrayanudē namaḥ |
citrāsanōpaviṣṭāyai padmāsanayujē namaḥ || 5 ||

ratnāṅgulīyakalasatpadāṅgulyai namō namaḥ |
padmagarbhōpamānāṅghritalāyai ca namō namaḥ || 6 ||

haridrāñcatprapādāyai mañjīrakalajatravē |
śucivalkaladhāriṇyai kāñcīdāmayujē namaḥ || 7 ||

galēmāṅgalyasūtrāyai graivēyālīdhr̥tē namaḥ |
kvaṇatkaṅkaṇayuktāyai puṣpālaṅkr̥tayē namaḥ || 8 ||

abhītimudrāhastāyai līlāmbhōjadhr̥tē namaḥ |
tāṭaṅkayugadīprāyai nānāratnasudīptayē || 9 ||

dhyānasthirākṣyai phālāñcattilakāyai namō namaḥ |
mūrdhābaddhajaṭārājatsumadāmālayē namaḥ || 10 ||

bhartrājñāpālanāyai ca nānāvēṣadhr̥tē namaḥ |
pañcaparvānvitā:’vidyārūpikāyai namō namaḥ || 11 ||

sarvāvaraṇaśīlāyai svabalā:’:’vr̥tavēdhasē |
viṣṇupatnyai vēdamātrē svacchaśaṅkhadhr̥tē namaḥ || 12 ||

mandahāsamanōjñāyai mantratattvavidē namaḥ |
dattapārśvanivāsāyai rēṇukēṣṭakr̥tē namaḥ || 13 ||

mukhaniḥsr̥taśampā:’:’bhatrayīdīptyai namō namaḥ |
vidhātr̥vēdasandhātryai sr̥ṣṭiśaktyai namō namaḥ || 14 ||

śāntilakṣmai gāyikāyai brāhmaṇyai ca namō namaḥ |
yōgacaryāratāyai ca nartikāyai namō namaḥ || 15 ||

dattavāmāṅkasaṁsthāyai jagadiṣṭakr̥tē namaḥ |
śūbhāyai cārusarvāṅgyai candrāsyāyai namō namaḥ || 16 ||

durmānasakṣōbhakaryai sādhuhr̥cchāntayē namaḥ |
sarvāntaḥsaṁsthitāyai ca sarvāntargatayē namaḥ || 17 ||

pādasthitāyai padmāyai gr̥hadāyai namō namaḥ |
sakthisthitāyai sadratnavastradāyai namō namaḥ || 18 ||

guhyasthānasthitāyai ca patnīdāyai namō namaḥ |
krōḍasthāyai putradāyai vaṁśavr̥ddhikr̥tē namaḥ || 19 ||

hr̥dgatāyai sarvakāmapūraṇāyai namō namaḥ |
kaṇṭhasthitāyai hārādibhūṣādātryai namō namaḥ || 20 ||

pravāsibandhusamyōgadāyikāyai namō namaḥ |
miṣṭānnadāyai vākchaktidāyai brāhmyai namō namaḥ || 21 ||

ājñābalapradātryai ca sarvaiśvaryakr̥tē namaḥ |
mukhasthitāyai kavitāśaktidāyai namō namaḥ || 22 ||

śirōgatāyai nirdāhakaryai raudryai namō namaḥ |
jambhāsuravidāhinyai jambhavaṁśahr̥tē namaḥ || 23 ||

dattāṅkasaṁsthitāyai ca vaiṣṇavyai ca namō namaḥ |
indrarājyapradāyinyai dēvaprītikr̥tē namaḥ || 24 ||

nahuṣā:’:’tmajadātryai ca lōkamātrē namō namaḥ |
dharmakīrtisubōdhinyai śāstramātrē namō namaḥ || 25 ||

bhārgavakṣipratuṣṭāyai kālatrayavidē namaḥ |
kārtavīryavrataprītamatayē śucayē namaḥ || 26 ||

kārtavīryaprasannāyai sarvasiddhikr̥tē namaḥ |
ityēvamanaghādēvyā dattapatnyā manōharam |
vēdantapratipādyāyā nāmnāmaṣṭōttaraṁ śatam || 27 ||

iti śrī anaghādēvi aṣṭōttaraśatanāma stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed