Sri Anagha Deva Ashtottara Shatanama Stotram – śrī anaghadēva aṣṭōttaraśatanāma stōtram


dattātrēyāyā:’naghāya trividhāghavidāriṇē |
lakṣmīrūpā:’naghēśāya yōgādhīśāya tē namaḥ || 1 ||

drāmbījadhyānagamyāya vijñēyāya namō namaḥ |
garbhāditāraṇāyā:’stu dattātrēyāya tē namaḥ || 2 ||

bījasthavaṭatulyāya caikārṇamanugāminē |
ṣaḍarṇamanupālāya yōgasampatkarāya tē || 3 ||

aṣṭārṇamanugamyāya pūrṇā:’:’nandavapuṣmatē |
dvādaśākṣaramantrasthāyā:’:’tmasāyujyadāyinē || 4 ||

ṣōḍaśārṇamanusthāya saccidānandaśālinē |
dattātrēyāya harayē kr̥ṣṇāyā:’stu namō namaḥ || 5 ||

unmattāyā:’:’nandadāyakāya tē:’stu namō namaḥ |
digambarāya munayē bālāyā:’stu namō namaḥ || 6 ||

piśācāya ca tē jñānasāgarāya ca tē namaḥ |
ābrahmajanmadōṣaughapraṇāśāya namō namaḥ || 7 ||

sarvōpakāriṇē mōkṣadāyinē tē namō namaḥ |
ōṁrūpiṇē bhagavatē dattātrēyāya tē namaḥ || 8 ||

smr̥timātrasutuṣṭāya mahābhayanivāriṇē |
mahājñānapradāyā:’stu cidānandā:’:’tmanē namaḥ || 9 ||

bālōnmattapiśācādivēṣāya ca namō namaḥ |
namō mahāyōginē cāpyavadhūtāya tē namaḥ || 10 ||

anasūyā:’:’nandadāya cā:’triputrāya tē namaḥ |
sarvakāmaphalānīkapradātrē tē namō namaḥ || 11 ||

praṇavākṣaravēdyāya bhavabandhavimōcinē |
hrīmbījākṣarapārāya sarvaiśvaryapradāyinē || 12 ||

krōmbījajapatuṣṭāya sādhyākarṣaṇadāyinē |
saurbījaprītamanasē manaḥsaṅkṣōbhahāriṇē || 13 ||

aimbījaparituṣṭāya vākpradāya namō namaḥ |
klīmbījasamupāsyāya trijagadvaśyakāriṇē || 14 ||

śrīmupāsanatuṣṭāya mahāsampatpradāya ca |
glaumakṣarasuvēdyāya bhūsāmrājyapradāyinē || 15 ||

drāmbījākṣaravāsāya mahatē cirajīvinē |
nānābījākṣarōpāsya nānāśaktiyujē namaḥ || 16 ||

samastaguṇasampannāyā:’ntaḥśatruvidāhinē |
bhūtagrahōccāṭanāya sarvavyādhiharāya ca || 17 ||

parābhicāraśamanāyā:’:’dhivyādhinivāriṇē |
duḥkhatrayaharāyā:’stu dāridryadrāviṇē namaḥ || 18 ||

dēhadārḍhyābhipōṣāya cittasantōṣakāriṇē |
sarvamantrasvarūpāya sarvayantrasvarūpiṇē || 19 ||

sarvatantrā:’:’tmakāyā:’stu sarvapallavarūpiṇē |
śivāyōpaniṣadvēdyāyā:’stu dattāya tē namaḥ || 20 ||

namō bhagavatē tē:’stu dattātrēyāya tē namaḥ |
mahāgambhīrarūpāya vaikuṇṭhavāsinē namaḥ || 21 ||

śaṅkhacakragadāśūladhāriṇē vēṇunādinē |
duṣṭasaṁhārakāyā:’tha śiṣṭasampālakāya ca || 22 ||

nārāyaṇāyā:’stradharāyā:’stu cidrūpiṇē namaḥ |
prajñārūpāya cā:’:’nandarūpiṇē brahmarūpiṇē || 23 ||

mahāvākyaprabōdhāya tattvāyā:’stu namō namaḥ |
namaḥ sakalakarmaughanirmitāya namō namaḥ || 24 ||

namastē saccidānandarūpāya ca namō namaḥ |
namaḥ sakalalōkaughasañcārāya namō namaḥ || 25 ||

namaḥ sakaladēvaughavaśīkr̥tikarāya ca |
kuṭumbavr̥ddhidāyā:’stu guḍapānakatōṣiṇē || 26 ||

pañcakarjāya suprītāyā:’stu kandaphalādinē |
namaḥ sadguravē śrīmaddattātrēyāya tē namaḥ || 27 ||

ityēvamanaghēśasya dattātrēyasya sadgurōḥ |
vēdāntapratipādyasya nāmnāmaṣṭōttaraṁ śatam || 28 ||

iti śrī anaghadēva aṣṭōttaraśatanāma stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed