Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अनघायै महादेव्यै महालक्ष्म्यै नमो नमः ।
अनघस्वामिपत्न्यै च योगेशायै नमो नमः ॥ १ ॥
त्रिविधाघविदारिण्यै त्रिगुणायै नमो नमः ।
अष्टपुत्रकुटुम्बिन्यै सिद्धसेव्यपदे नमः ॥ २ ॥
आत्रेयगृहदीपायै विनीतायै नमो नमः ।
अनसूयाप्रीतिदायै मनोज्ञायै नमो नमः ॥ ३ ॥
योगशक्तिस्वरूपिण्यै योगातीतहृदे नमः ।
भर्तृशुश्रूषणोत्कायै मतिमत्यै नमो नमः ॥ ४ ॥
तापसीवेषधारिण्यै तापत्रयनुदे नमः ।
चित्रासनोपविष्टायै पद्मासनयुजे नमः ॥ ५ ॥
रत्नाङ्गुलीयकलसत्पदाङ्गुल्यै नमो नमः ।
पद्मगर्भोपमानाङ्घ्रितलायै च नमो नमः ॥ ६ ॥
हरिद्राञ्चत्प्रपादायै मञ्जीरकलजत्रवे ।
शुचिवल्कलधारिण्यै काञ्चीदामयुजे नमः ॥ ७ ॥
गलेमाङ्गल्यसूत्रायै ग्रैवेयालीधृते नमः ।
क्वणत्कङ्कणयुक्तायै पुष्पालङ्कृतये नमः ॥ ८ ॥
अभीतिमुद्राहस्तायै लीलाम्भोजधृते नमः ।
ताटङ्कयुगदीप्रायै नानारत्नसुदीप्तये ॥ ९ ॥
ध्यानस्थिराक्ष्यै फालाञ्चत्तिलकायै नमो नमः ।
मूर्धाबद्धजटाराजत्सुमदामालये नमः ॥ १० ॥
भर्त्राज्ञापालनायै च नानावेषधृते नमः ।
पञ्चपर्वान्विताऽविद्यारूपिकायै नमो नमः ॥ ११ ॥
सर्वावरणशीलायै स्वबलाऽऽवृतवेधसे ।
विष्णुपत्न्यै वेदमात्रे स्वच्छशङ्खधृते नमः ॥ १२ ॥
मन्दहासमनोज्ञायै मन्त्रतत्त्वविदे नमः ।
दत्तपार्श्वनिवासायै रेणुकेष्टकृते नमः ॥ १३ ॥
मुखनिःसृतशम्पाऽऽभत्रयीदीप्त्यै नमो नमः ।
विधातृवेदसन्धात्र्यै सृष्टिशक्त्यै नमो नमः ॥ १४ ॥
शान्तिलक्ष्मै गायिकायै ब्राह्मण्यै च नमो नमः ।
योगचर्यारतायै च नर्तिकायै नमो नमः ॥ १५ ॥
दत्तवामाङ्कसंस्थायै जगदिष्टकृते नमः ।
शूभायै चारुसर्वाङ्ग्यै चन्द्रास्यायै नमो नमः ॥ १६ ॥
दुर्मानसक्षोभकर्यै साधुहृच्छान्तये नमः ।
सर्वान्तःसंस्थितायै च सर्वान्तर्गतये नमः ॥ १७ ॥
पादस्थितायै पद्मायै गृहदायै नमो नमः ।
सक्थिस्थितायै सद्रत्नवस्त्रदायै नमो नमः ॥ १८ ॥
गुह्यस्थानस्थितायै च पत्नीदायै नमो नमः ।
क्रोडस्थायै पुत्रदायै वंशवृद्धिकृते नमः ॥ १९ ॥
हृद्गतायै सर्वकामपूरणायै नमो नमः ।
कण्ठस्थितायै हारादिभूषादात्र्यै नमो नमः ॥ २० ॥
प्रवासिबन्धुसम्योगदायिकायै नमो नमः ।
मिष्टान्नदायै वाक्छक्तिदायै ब्राह्म्यै नमो नमः ॥ २१ ॥
आज्ञाबलप्रदात्र्यै च सर्वैश्वर्यकृते नमः ।
मुखस्थितायै कविताशक्तिदायै नमो नमः ॥ २२ ॥
शिरोगतायै निर्दाहकर्यै रौद्र्यै नमो नमः ।
जम्भासुरविदाहिन्यै जम्भवंशहृते नमः ॥ २३ ॥
दत्ताङ्कसंस्थितायै च वैष्णव्यै च नमो नमः ।
इन्द्रराज्यप्रदायिन्यै देवप्रीतिकृते नमः ॥ २४ ॥
नहुषाऽऽत्मजदात्र्यै च लोकमात्रे नमो नमः ।
धर्मकीर्तिसुबोधिन्यै शास्त्रमात्रे नमो नमः ॥ २५ ॥
भार्गवक्षिप्रतुष्टायै कालत्रयविदे नमः ।
कार्तवीर्यव्रतप्रीतमतये शुचये नमः ॥ २६ ॥
कार्तवीर्यप्रसन्नायै सर्वसिद्धिकृते नमः ।
इत्येवमनघादेव्या दत्तपत्न्या मनोहरम् ।
वेदन्तप्रतिपाद्याया नाम्नामष्टोत्तरं शतम् ॥ २७ ॥
इति श्री अनघादेवि अष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.