Sri Anagha Devi Ashtottara Shatanama Stotram – श्री अनघादेवि अष्टोत्तरशतनाम स्तोत्रम्


अनघायै महादेव्यै महालक्ष्म्यै नमो नमः ।
अनघस्वामिपत्न्यै च योगेशायै नमो नमः ॥ १ ॥

त्रिविधाघविदारिण्यै त्रिगुणायै नमो नमः ।
अष्टपुत्रकुटुम्बिन्यै सिद्धसेव्यपदे नमः ॥ २ ॥

आत्रेयगृहदीपायै विनीतायै नमो नमः ।
अनसूयाप्रीतिदायै मनोज्ञायै नमो नमः ॥ ३ ॥

योगशक्तिस्वरूपिण्यै योगातीतहृदे नमः ।
भर्तृशुश्रूषणोत्कायै मतिमत्यै नमो नमः ॥ ४ ॥

तापसीवेषधारिण्यै तापत्रयनुदे नमः ।
चित्रासनोपविष्टायै पद्मासनयुजे नमः ॥ ५ ॥

रत्नाङ्गुलीयकलसत्पदाङ्गुल्यै नमो नमः ।
पद्मगर्भोपमानाङ्घ्रितलायै च नमो नमः ॥ ६ ॥

हरिद्राञ्चत्प्रपादायै मञ्जीरकलजत्रवे ।
शुचिवल्कलधारिण्यै काञ्चीदामयुजे नमः ॥ ७ ॥

गलेमाङ्गल्यसूत्रायै ग्रैवेयालीधृते नमः ।
क्वणत्कङ्कणयुक्तायै पुष्पालङ्कृतये नमः ॥ ८ ॥

अभीतिमुद्राहस्तायै लीलाम्भोजधृते नमः ।
ताटङ्कयुगदीप्रायै नानारत्नसुदीप्तये ॥ ९ ॥

ध्यानस्थिराक्ष्यै फालाञ्चत्तिलकायै नमो नमः ।
मूर्धाबद्धजटाराजत्सुमदामालये नमः ॥ १० ॥

भर्त्राज्ञापालनायै च नानावेषधृते नमः ।
पञ्चपर्वान्विताऽविद्यारूपिकायै नमो नमः ॥ ११ ॥

सर्वावरणशीलायै स्वबलाऽऽवृतवेधसे ।
विष्णुपत्न्यै वेदमात्रे स्वच्छशङ्खधृते नमः ॥ १२ ॥

मन्दहासमनोज्ञायै मन्त्रतत्त्वविदे नमः ।
दत्तपार्श्वनिवासायै रेणुकेष्टकृते नमः ॥ १३ ॥

मुखनिःसृतशम्पाऽऽभत्रयीदीप्त्यै नमो नमः ।
विधातृवेदसन्धात्र्यै सृष्टिशक्त्यै नमो नमः ॥ १४ ॥

शान्तिलक्ष्मै गायिकायै ब्राह्मण्यै च नमो नमः ।
योगचर्यारतायै च नर्तिकायै नमो नमः ॥ १५ ॥

दत्तवामाङ्कसंस्थायै जगदिष्टकृते नमः ।
शूभायै चारुसर्वाङ्ग्यै चन्द्रास्यायै नमो नमः ॥ १६ ॥

दुर्मानसक्षोभकर्यै साधुहृच्छान्तये नमः ।
सर्वान्तःसंस्थितायै च सर्वान्तर्गतये नमः ॥ १७ ॥

पादस्थितायै पद्मायै गृहदायै नमो नमः ।
सक्थिस्थितायै सद्रत्नवस्त्रदायै नमो नमः ॥ १८ ॥

गुह्यस्थानस्थितायै च पत्नीदायै नमो नमः ।
क्रोडस्थायै पुत्रदायै वंशवृद्धिकृते नमः ॥ १९ ॥

हृद्गतायै सर्वकामपूरणायै नमो नमः ।
कण्ठस्थितायै हारादिभूषादात्र्यै नमो नमः ॥ २० ॥

प्रवासिबन्धुसम्योगदायिकायै नमो नमः ।
मिष्टान्नदायै वाक्छक्तिदायै ब्राह्म्यै नमो नमः ॥ २१ ॥

आज्ञाबलप्रदात्र्यै च सर्वैश्वर्यकृते नमः ।
मुखस्थितायै कविताशक्तिदायै नमो नमः ॥ २२ ॥

शिरोगतायै निर्दाहकर्यै रौद्र्यै नमो नमः ।
जम्भासुरविदाहिन्यै जम्भवंशहृते नमः ॥ २३ ॥

दत्ताङ्कसंस्थितायै च वैष्णव्यै च नमो नमः ।
इन्द्रराज्यप्रदायिन्यै देवप्रीतिकृते नमः ॥ २४ ॥

नहुषाऽऽत्मजदात्र्यै च लोकमात्रे नमो नमः ।
धर्मकीर्तिसुबोधिन्यै शास्त्रमात्रे नमो नमः ॥ २५ ॥

भार्गवक्षिप्रतुष्टायै कालत्रयविदे नमः ।
कार्तवीर्यव्रतप्रीतमतये शुचये नमः ॥ २६ ॥

कार्तवीर्यप्रसन्नायै सर्वसिद्धिकृते नमः ।
इत्येवमनघादेव्या दत्तपत्न्या मनोहरम् ।
वेदन्तप्रतिपाद्याया नाम्नामष्टोत्तरं शतम् ॥ २७ ॥

इति श्री अनघादेवि अष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed