Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रातः स्मरामि करुणावरुणालयं तं
श्रीदत्तमार्तवरदं वरदण्डहस्तम् ।
सन्तं निजार्तिशमनं दमनं विनीत
स्वान्तर्गताखिलमलं विमलं प्रशान्तम् ॥ १ ॥
प्रातर्भजामि भजदिष्टवरप्रदं तं
दत्तं प्रसादसदनं वरहीरदं तम् ।
कान्तं मुदाऽत्रितनयं भवमोक्षहेतुं
सेतुं वृषस्य परमं जगदादिहेतुम् ॥ २ ॥
प्रातर्नमामि प्रयतोऽनसूयाः
पुत्रं स्वमित्रं यमितोऽनसूयाः ।
भूयांस आप्तास्तमिहार्तबन्धुं
कारुण्यसिन्धुं प्रणमामि भक्त्या ॥ ३ ॥
लोकत्रयगुरोर्यस्तु श्लोकत्रयमिदं पठेत् ।
श्रीदत्तात्रेय देवस्य तस्य संसारभीः कुतः ॥ ४ ॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्री दत्तात्रेय प्रातः स्मरण स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.