Sri Dattatreya Pratah Smarana Stotram – श्री दत्तात्रेय प्रातः स्मरण स्तोत्रम्


प्रातः स्मरामि करुणावरुणालयं तं
श्रीदत्तमार्तवरदं वरदण्डहस्तम् ।
सन्तं निजार्तिशमनं दमनं विनीत
स्वान्तर्गताखिलमलं विमलं प्रशान्तम् ॥ १ ॥

प्रातर्भजामि भजदिष्टवरप्रदं तं
दत्तं प्रसादसदनं वरहीरदं तम् ।
कान्तं मुदाऽत्रितनयं भवमोक्षहेतुं
सेतुं वृषस्य परमं जगदादिहेतुम् ॥ २ ॥

प्रातर्नमामि प्रयतोऽनसूयाः
पुत्रं स्वमित्रं यमितोऽनसूयाः ।
भूयांस आप्तास्तमिहार्तबन्धुं
कारुण्यसिन्धुं प्रणमामि भक्त्या ॥ ३ ॥

लोकत्रयगुरोर्यस्तु श्लोकत्रयमिदं पठेत् ।
श्रीदत्तात्रेय देवस्य तस्य संसारभीः कुतः ॥ ४ ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्री दत्तात्रेय प्रातः स्मरण स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed