Sri Dattatreya Stotram (Kartavirya Arjuna Krutam) – श्री दत्तात्रेय स्तोत्रम् (कार्तवीर्यार्जुन कृतम्)


मोहतमो मम नष्टं त्वद्वचनान्नहि कष्टम् ।
शिष्टमिदं मयि हृष्टं हृत्परमात्मनि तुष्टम् ॥ १ ॥

ज्ञानरविर्हृदि भातः स्वावरणाख्यतमोऽतः ।
क्वापि गतं भवदीक्षासौ खलु का मम दीक्षा ॥ २ ॥

क्लेशरुजां हरणेन त्वच्चरणस्मरणेन ।
अस्मि कृतार्थ इहेश श्रीश परेश महेश ॥ ३ ॥

प्रेमदुघं तव पादं को न भजेदविवादम् ।
दैववशाद्धृदि मेयं दर्शितवानसि मे यम् ॥ ४ ॥

चित्रमिदं सदमेयः सोऽप्यभवद्धृदि मेयः ।
देवसुरर्षिसुगेयः सोऽद्य कथं मम हेयः ॥ ५ ॥

आश्रिततापहरं तं पातकदैन्यहरन्तम् ।
नौमि शिवं भगवन्तं पादमहं तव सन्तम् ॥ ६ ॥

यत्र जगद्भ्रम एषः कल्पित एव सशेषः ।
भ्रान्तिलयेऽद्वय एवावेदि मयाद्य स एव ॥ ७ ॥

शान्तिपदं तव पादं नौमि सुसेव्यमखेदम् ।
स्वार्थदमाद्यमनन्तं हापितकामधनं तम् ॥ ८ ॥

देवो भावो राद्धः सिद्धः सत्यो नित्यो बुद्धः शुद्धः ।
सर्वोऽपूर्वो हर्ता कर्ताऽभिन्नस्त्वं नः पाता माता ॥ ९ ॥

इति श्रीमद्दत्तपुराणे चतुर्थाष्टके तृतीयोऽध्याये कार्तवीर्यार्जुन कृत श्री दत्तात्रेय स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed