Sri Ganesha Ashtakam (Vyasa Krutam) – śrī gaṇēśāṣṭakam (vyāsa kr̥tam)


gaṇapatiparivāraṁ cārukēyūrahāraṁ
giridharavarasāraṁ yōginīcakracāram |
bhavabhayaparihāraṁ duḥkhadāridryadūraṁ
gaṇapatimabhivandē vakratuṇḍāvatāram || 1 ||

akhilamalavināśaṁ pāṇinā hastapāśaṁ
kanakagirinikāśaṁ sūryakōṭiprakāśam |
bhaja bhavagirināśaṁ mālatītīravāsaṁ
gaṇapatimabhivandē mānasē rājahaṁsam || 2 ||

vividhamaṇimayūkhaiḥ śōbhamānaṁ vidūraiḥ
kanakaracitacitraṁ kaṇṭhadēśē vicitram |
dadhati vimalahāraṁ sarvadā yatnasāraṁ
gaṇapatimabhivandē vakratuṇḍāvatāram || 3 ||

duritagajamamandaṁ vāruṇīṁ caiva vēdaṁ
viditamakhilanādaṁ nr̥tyamānandakandam |
dadhati śaśisuvaktraṁ cāṅkuśaṁ yō viśēṣaṁ
gaṇapatimabhivandē sarvadānandakandam || 4 ||

trinayanayutaphālē śōbhamānē viśālē
mukuṭamaṇisuḍhālē mauktikānāṁ ca jālē |
dhavalakusumamālē yasya śīrṣṇaḥ satālē
gaṇapatimabhivandē sarvadā cakrapāṇim || 5 ||

vapuṣi mahati rūpaṁ pīṭhamādau sudīpaṁ
tadupari rasakōṇaṁ tasya cōrdhvaṁ trikōṇam |
gajamitadalapadmaṁ saṁsthitaṁ cāruchadmaṁ
gaṇapatimabhivandē kalpavr̥kṣasya vr̥ndē || 6 ||

varadaviśadaśastaṁ dakṣiṇaṁ yasya hastaṁ
sadayamabhayadaṁ taṁ cintayē cittasaṁstham |
śabalakuṭilaśuṇḍaṁ caikatuṇḍaṁ dvituṇḍaṁ
gaṇapatimabhivandē sarvadā vakratuṇḍam || 7 ||

kalpadrumādhaḥ sthitakāmadhēnuṁ
cintāmaṇiṁ dakṣiṇapāṇiśuṇḍam |
bibhrāṇamatyadbhuta citrarūpaṁ
yaḥ pūjayēttasya samastasiddhiḥ || 8 ||

vyāsāṣṭakamidaṁ puṇyaṁ gaṇēśastavanaṁ nr̥ṇām |
paṭhatāṁ duḥkhanāśāya vidyāṁ saśriyamaśnutē || 9 ||

iti śrīpadmapurāṇē uttarakhaṇḍē vyāsaviracitaṁ gaṇēśāṣṭakam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed