Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
skanda uvāca |
namastē yōgarūpāya samprajñānaśarīriṇē |
asamprajñānamūrdhnē tē tayōryōgamayāya ca || 1 ||
vāmāṅgabhrāntirūpā tē siddhiḥ sarvapradā prabhō |
bhrāntidhārakarūpā vai buddhistē dakṣiṇāṅgakē || 2 ||
māyāsiddhistathā dēvō māyikō buddhisañjñitaḥ |
tayōryōgē gaṇēśāna tvaṁ sthitō:’si namō:’stu tē || 3 ||
jagadrūpō gakāraśca ṇakārō brahmavācakaḥ |
tayōryōgē hi gaṇapō nāma tubhyaṁ namō namaḥ || 4 ||
caturvidhaṁ jagatsarvaṁ brahma tatra tadātmakam |
hastāścatvāra ēvaṁ tē caturbhuja namō:’stu tē || 5 ||
svasaṁvēdyaṁ ca yadbrahma tatra khēlakarō bhavān |
tēna svānandavāsī tvaṁ svānandapatayē namaḥ || 6 ||
dvandvaṁ carasi bhaktānāṁ tēṣāṁ hr̥di samāsthitaḥ |
cauravattēna tē:’bhūdvai mūṣakō vāhanaṁ prabhō || 7 ||
jagati brahmaṇi sthitvā bhōgānbhuṅkṣi svayōgagaḥ |
jagadbhirbrahmabhistēna cēṣṭitaṁ jñāyatē na ca || 8 ||
cauravadbhōgakartā tvaṁ tēna tē vāhanaṁ param |
mūṣakō mūṣakārūḍhō hērambāya namō namaḥ || 9 ||
kiṁ staumi tvāṁ gaṇādhīśa yōgaśāntidharaṁ param |
vēdādayō yayuḥ śāntimatō dēvaṁ namāmyaham || 10 ||
iti stōtraṁ samākarṇya gaṇēśastamuvāca ha |
varaṁ vr̥ṇu mahābhāga dāsyāmi durlabhaṁ hyapi || 11 ||
tvayā kr̥tamidaṁ stōtraṁ yōgaśāntipradaṁ bhavēt |
mayi bhaktikaraṁ skanda sarvasiddhipradaṁ tathā || 12 ||
yaṁ yamicchasi taṁ taṁ vai dāsyāmi stōtrayantritaḥ |
paṭhatē śr̥ṇvatē nityaṁ kārtikēya viśēṣataḥ || 13 ||
iti śrīmudgalapurāṇē manōrathasiddhipradaṁ nāma gaṇēśastōtraṁ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.