Manoratha Siddhiprada Ganesha Stotram – manōrathasiddhiprada gaṇēśa stōtram


skanda uvāca |
namastē yōgarūpāya samprajñānaśarīriṇē |
asamprajñānamūrdhnē tē tayōryōgamayāya ca || 1 ||

vāmāṅgabhrāntirūpā tē siddhiḥ sarvapradā prabhō |
bhrāntidhārakarūpā vai buddhistē dakṣiṇāṅgakē || 2 ||

māyāsiddhistathā dēvō māyikō buddhisañjñitaḥ |
tayōryōgē gaṇēśāna tvaṁ sthitō:’si namō:’stu tē || 3 ||

jagadrūpō gakāraśca ṇakārō brahmavācakaḥ |
tayōryōgē hi gaṇapō nāma tubhyaṁ namō namaḥ || 4 ||

caturvidhaṁ jagatsarvaṁ brahma tatra tadātmakam |
hastāścatvāra ēvaṁ tē caturbhuja namō:’stu tē || 5 ||

svasaṁvēdyaṁ ca yadbrahma tatra khēlakarō bhavān |
tēna svānandavāsī tvaṁ svānandapatayē namaḥ || 6 ||

dvandvaṁ carasi bhaktānāṁ tēṣāṁ hr̥di samāsthitaḥ |
cauravattēna tē:’bhūdvai mūṣakō vāhanaṁ prabhō || 7 ||

jagati brahmaṇi sthitvā bhōgānbhuṅkṣi svayōgagaḥ |
jagadbhirbrahmabhistēna cēṣṭitaṁ jñāyatē na ca || 8 ||

cauravadbhōgakartā tvaṁ tēna tē vāhanaṁ param |
mūṣakō mūṣakārūḍhō hērambāya namō namaḥ || 9 ||

kiṁ staumi tvāṁ gaṇādhīśa yōgaśāntidharaṁ param |
vēdādayō yayuḥ śāntimatō dēvaṁ namāmyaham || 10 ||

iti stōtraṁ samākarṇya gaṇēśastamuvāca ha |
varaṁ vr̥ṇu mahābhāga dāsyāmi durlabhaṁ hyapi || 11 ||

tvayā kr̥tamidaṁ stōtraṁ yōgaśāntipradaṁ bhavēt |
mayi bhaktikaraṁ skanda sarvasiddhipradaṁ tathā || 12 ||

yaṁ yamicchasi taṁ taṁ vai dāsyāmi stōtrayantritaḥ |
paṭhatē śr̥ṇvatē nityaṁ kārtikēya viśēṣataḥ || 13 ||

iti śrīmudgalapurāṇē manōrathasiddhipradaṁ nāma gaṇēśastōtraṁ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed