Sri Jagannatha Panchakam – śrī jagannātha pañcakam


raktāmbhōruhadarpabhañjanamahāsaundaryanētradvayaṁ
muktāhāravilambihēmamukuṭaṁ ratnōjjvalatkuṇḍalam |
varṣāmēghasamānanīlavapuṣaṁ graivēyahārānvitaṁ
pārśvē cakradharaṁ prasannavadanaṁ nīlādrināthaṁ bhajē || 1 ||

phullēndīvaralōcanaṁ navaghanaśyāmābhirāmākr̥tiṁ
viśvēśaṁ kamalāvilāsavilasatpādāravindadvayam |
daityāriṁ sakalēndumaṇḍitamukhaṁ cakrābjahastadvayaṁ
vandē śrīpuruṣōttamaṁ pratidinaṁ lakṣmīnivāsālayam || 2 ||

udyannīradanīlasundaratanuṁ pūrṇēndubimbānanaṁ
rājīvōtpalapatranētrayugalaṁ kāruṇyavārāṁnidhim |
bhaktānāṁ sakalārtināśanakaraṁ cintābdhicintāmaṇiṁ
vandē śrīpuruṣōttamaṁ pratidinaṁ nīlādricūḍāmaṇim || 3 ||

nīlādrau śaṅkhamadhyē śatadalakamalē ratnasiṁhāsanasthaṁ
sarvālaṅkārayuktaṁ navaghanaruciraṁ samyutaṁ cāgrajēna |
bhadrāyā vāmabhāgē rathacaraṇayutaṁ brahmarudrēndravandyaṁ
vēdānāṁ sāramīśaṁ sujanaparivr̥taṁ brahmatātaṁ smarāmi || 4 ||

dōrbhyāṁ śōbhitalāṅgalaṁ samusalaṁ kādambarīcañcalaṁ
ratnāḍhyaṁ varakuṇḍalaṁ bhujabalēnākrāntabhūmaṇḍalam |
vajrābhāmalacārugaṇḍayugalaṁ nāgēndracūḍōjjvalaṁ
saṅgrāmē capalaṁ śaśāṅkadhavalaṁ śrīkāmapālaṁ bhajē || 5 ||

iti śrījagannāthapañcakaṁ samāptam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed