Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
raktāmbhōruhadarpabhañjanamahāsaundaryanētradvayaṁ
muktāhāravilambihēmamukuṭaṁ ratnōjjvalatkuṇḍalam |
varṣāmēghasamānanīlavapuṣaṁ graivēyahārānvitaṁ
pārśvē cakradharaṁ prasannavadanaṁ nīlādrināthaṁ bhajē || 1 ||
phullēndīvaralōcanaṁ navaghanaśyāmābhirāmākr̥tiṁ
viśvēśaṁ kamalāvilāsavilasatpādāravindadvayam |
daityāriṁ sakalēndumaṇḍitamukhaṁ cakrābjahastadvayaṁ
vandē śrīpuruṣōttamaṁ pratidinaṁ lakṣmīnivāsālayam || 2 ||
udyannīradanīlasundaratanuṁ pūrṇēndubimbānanaṁ
rājīvōtpalapatranētrayugalaṁ kāruṇyavārāṁnidhim |
bhaktānāṁ sakalārtināśanakaraṁ cintābdhicintāmaṇiṁ
vandē śrīpuruṣōttamaṁ pratidinaṁ nīlādricūḍāmaṇim || 3 ||
nīlādrau śaṅkhamadhyē śatadalakamalē ratnasiṁhāsanasthaṁ
sarvālaṅkārayuktaṁ navaghanaruciraṁ samyutaṁ cāgrajēna |
bhadrāyā vāmabhāgē rathacaraṇayutaṁ brahmarudrēndravandyaṁ
vēdānāṁ sāramīśaṁ sujanaparivr̥taṁ brahmatātaṁ smarāmi || 4 ||
dōrbhyāṁ śōbhitalāṅgalaṁ samusalaṁ kādambarīcañcalaṁ
ratnāḍhyaṁ varakuṇḍalaṁ bhujabalairākrāntabhūmaṇḍalam |
vajrābhāmalacārugaṇḍayugalaṁ nāgēndracūḍōjjvalaṁ
saṅgrāmē capalaṁ śaśāṅkadhavalaṁ śrīkāmapālaṁ bhajē || 5 ||
iti śrī jagannātha pañcakam ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.