Sri Ganesha Kilaka Stotram – śrī gaṇēśa kīlaka stōtram


dakṣa uvāca |
gaṇēśakīlakaṁ brahman vada sarvārthadāyakam |
mantrādīnāṁ viśēṣēṇa siddhidaṁ pūrṇabhāvataḥ || 1 ||

mudgala uvāca |
kīlakēna vihīnāśca mantrā naiva sukhapradāḥ |
ādau kīlakamēvaṁ vai paṭhitvā japamācarēt || 2 ||

tadā vīryayutā mantrā nānāsiddhipradāyakāḥ |
bhavanti nātra sandēhaḥ kathayāmi yathāśrutam || 3 ||

samādiṣṭaṁ cāṅgirasā mahyaṁ guhyatamaṁ param |
siddhidaṁ vai gaṇēśasya kīlakaṁ śr̥ṇu mānada || 4 ||

asya śrīgaṇēśakīlakasya śiva r̥ṣiḥ | anuṣṭupchandaḥ | śrīgaṇapatirdēvatā | ōṁ gaṁ yōgāya svāhā | ōṁ gaṁ bījam | vidyā:’vidyāśaktigaṇapati prītyarthē japē viniyōgaḥ | chandar̥ṣyādinyāsāṁśca kuryādādau tathā parān | ēkākṣarasyaiva dakṣa ṣaḍaṅgānācarēt sudhīḥ || 5 ||

tatō dhyāyēdgaṇēśānaṁ jyōtīrūpadharaṁ param |
manōvāṇīvihīnaṁ ca caturbhujavirājitam || 6 ||

śuṇḍādaṇḍamukhaṁ pūrṇaṁ draṣṭuṁ naiva praśakyatē |
vidyā:’vidyāsamāyuktaṁ vibhūtibhirupāsitam || 7 ||

ēvaṁ dhyātvā gaṇēśānaṁ mānasaiḥ pūjayētpr̥thak |
pañcōpacārakairdakṣa tatō japaṁ samācarēt || 8 ||

ēkaviṁśativāraṁ tu japaṁ kuryātprajāpatē |
tataḥ stōtraṁ samuccārya paścātsarvaṁ samācarēt || 9 ||

rūpaṁ balaṁ śriyaṁ dēhi yaśō vīryaṁ gajānana |
mēdhāṁ prajñāṁ tathā kīrtiṁ vighnarāja namō:’stu tē || 10 ||

yadā dēvādayaḥ sarvē kuṇṭhitā daityapaiḥ kr̥tāḥ |
tadā tvaṁ tānnihatya sma karōṣi vīryasamyutān || 11 ||

tathā mantrā gaṇēśāna kuṇṭhitāśca durātmabhiḥ |
śāpaiśca tān savīryāṁstē kuruṣva tvaṁ namō namaḥ || 12 ||

śaktayaḥ kuṇṭhitāḥ sarvāḥ smaraṇēna tvayā prabhō |
jñānayuktāḥ savīryāśca kr̥tā vighnēśa tē namaḥ || 13 ||

carācaraṁ jagatsarvaṁ sattāhīnaṁ yadā bhavēt |
tvayā sattāyutaṁ ḍhuṇḍhē smaraṇēna kr̥taṁ ca tē || 14 ||

tattvāni vīryahīnāni yadā jātāni vighnapa |
smr̥tyā tē vīryayuktāni punarjātāni tē namaḥ || 15 ||

brahmāṇi yōgahīnāni jātāni smaraṇēna tē |
yadā punargaṇēśāna yōgayuktāni tē namaḥ || 16 ||

ityādi vividhaṁ sarvaṁ smaraṇēna ca tē prabhō |
sattāyuktaṁ babhūvaiva vighnēśāya namō namaḥ || 17 ||

tathā mantrā gaṇēśāna vīryahīnā babhūvirē |
smaraṇēna punarḍhuṇḍhē vīryayuktān kuruṣva tē || 18 ||

sarvaṁ sattāsamāyuktaṁ mantrapūjādikaṁ prabhō |
mama nāmnā bhavatu tē vakratuṇḍāya tē namaḥ || 19 ||

utkīlaya mahāmantrān japēna stōtrapāṭhataḥ |
sarvasiddhipradā mantrā bhavantu tvatprasādataḥ || 20 ||

gaṇēśāya namastubhyaṁ hērambāyaikadantinē |
svānandavāsinē tubhyaṁ brahmaṇaspatayē namaḥ || 21 ||

gaṇēśakīlakamidaṁ kathitaṁ tē prajāpatē |
śivaprōktaṁ tu mantrāṇāmutkīlanakaraṁ param || 22 ||

yaḥ paṭhiṣyati bhāvēna japtvā tē mantramuttamam |
sa sarvasiddhimāpnōti nānāmantrasamudbhavām || 23 ||

ēnaṁ tyaktvā gaṇēśasya mantraṁ japati nityadā |
sa sarvaphalahīnaśca jāyatē nātra saṁśayaḥ || 24 ||

sarvasiddhipradaṁ prōktaṁ kīlakaṁ paramādbhutam |
purānēna svayaṁ śambhurmantrajāṁ siddhimālabhat || 25 ||

viṣṇubrahmādayō dēvā munayō yōginaḥ parē |
anēna mantrasiddhiṁ tē lēbhirē ca prajāpatē || 26 ||

ailaḥ kīlakamādyaṁ vai kr̥tvā mantraparāyaṇaḥ |
gataḥ svānandapūryāṁ sa bhaktarājō babhūva ha || 27 ||

sastrīkō jaḍadēhēna brahmāṇḍamavalōkya tu |
gaṇēśadarśanēnaiva jyōtīrūpō babhūva ha || 28 ||

dakṣa uvāca |
ailō jaḍaśarīrasthaḥ kathaṁ dēvādikairyutam |
brahmāṇḍaṁ sa dadarśaiva tanmē vada kutūhalam || 29 ||

puṇyarāśiḥ svayaṁ sākṣānnarakādīn mahāmatē |
apaśyacca kathaṁ sō:’pi pāpidarśanayōgyakān || 30 ||

mudgalavāca |
vimānasthaḥ svayaṁ rājā kr̥payā tān dadarśa ha |
gāṇēśānāṁ jaḍasthaśca śivaviṣṇumukhān prabhō || 31 ||

svānandagē vimānē yē saṁsthitāstē śubhāśubhē |
yōgarūpatayā sarvē dakṣa paśyanti cāñjasā || 32 ||

ētattē kathitaṁ sarvamailasya caritaṁ śubham |
yaḥ śr̥ṇōti sa vai martyaḥ bhuktiṁ muktiṁ labhēddhruvam || 33 ||

iti śrīmudgalamahāpurāṇē pañcamēkhaṇḍē lambōdaracaritē śravaṇamāhātmyavarṇanaṁ nāma pañcacatvāriṁśattamō:’dhyāyē śrīgaṇēśakīlakastōtraṁ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed