Sri Tara Kavacham – śrī tārā kavacam


īśvara uvāca |
kōṭitantrēṣu gōpyā hi vidyātibhayamōcinī |
divyaṁ hi kavacaṁ tasyāḥ śr̥ṇuṣva sarvakāmadam || 1 ||

asya śrītārākavacasya akṣōbhya r̥ṣiḥ triṣṭup chandaḥ bhagavatī tārā dēvatā sarvamantrasiddhi samr̥ddhayē japē viniyōgaḥ |

kavacam |
praṇavō mē śiraḥ pātu brahmarūpā mahēśvarī |
lalāṭē pātu hrīṅkārō bījarūpā mahēśvarī || 2 ||

strīṅkārō vadanē nityaṁ lajjārūpā mahēśvarī |
hūṅkāraḥ pātu hr̥dayē bhavānīrūpaśaktidhr̥k || 3 ||

phaṭkāraḥ pātu sarvāṅgē sarvasiddhiphalapradā |
kharvā māṁ pātu dēvēśī gaṇḍayugmē bhayāpahā || 4 ||

nimnōdarī sadā skandhayugmē pātu mahēśvarī |
vyāghracarmāvr̥tā kaṭyāṁ pātu dēvī śivapriyā || 5 ||

pīnōnnatastanī pātu pārśvayugmē mahēśvarī |
raktavartulanētrā ca kaṭidēśē sadā:’vatu || 6 ||

lalajjihvā sadā pātu nābhau māṁ bhuvanēśvarī |
karālāsyā sadā pātu liṅgē dēvī harapriyā || 7 ||

piṅgōgraikajaṭā pātu jaṅghāyāṁ vighnanāśinī |
prētakharparabhr̥ddēvī jānucakrē mahēśvarī || 8 ||

nīlavarṇā sadā pātu jānunī sarvadā mama |
nāgakuṇḍaladhartrī ca pātu pādayugē tataḥ || 9 ||

nāgahāradharā dēvī sarvāṅgaṁ pātu sarvadā |
nāgakaṅkadharā dēvī pātu prāntaradēśataḥ || 10 ||

caturbhujā sadā pātu gamanē śatrunāśinī |
khaḍgahastā mahādēvī śravaṇē pātu sarvadā || 11 ||

nīlāmbaradharā dēvī pātu māṁ vighnanāśinī |
kartrihastā sadā pātu vivādē śatrumadhyataḥ || 12 ||

brahmarūpadharā dēvī saṅgrāmē pātu sarvadā |
nāgakaṅkaṇadhartrī ca bhōjanē pātu sarvadā || 13 ||

śavakarṇā mahādēvī śayanē pātu sarvadā |
vīrāsanadharā dēvī nidrāyāṁ pātu sarvadā || 14 ||

dhanurbāṇadharā dēvī pātu māṁ vighnasaṅkulē |
nāgāñcitakaṭī pātu dēvī māṁ sarvakarmasu || 15 ||

chinnamuṇḍadharā dēvī kānanē pātu sarvadā |
citāmadhyasthitā dēvī māraṇē pātu sarvadā || 16 ||

dvīpicarmadharā dēvī putradāradhanādiṣu |
alaṅkārānvitā dēvī pātu māṁ haravallabhā || 17 ||

rakṣa rakṣa nadīkuñjē hūṁ hūṁ phaṭ susamanvitē |
bījarūpā mahādēvī parvatē pātu sarvadā || 18 ||

maṇibhr̥dvajriṇī dēvī mahāpratisarē tathā |
rakṣa rakṣa sadā hūṁ hūṁ ōṁ hrīṁ svāhā mahēśvarī || 19 ||

puṣpakēturajārhēti kānanē pātu sarvadā |
ōṁ hrīṁ vajrapuṣpaṁ huṁ phaṭ prāntarē sarvakāmadā || 20 ||

ōṁ puṣpē puṣpē mahāpuṣpē pātu putrānmahēśvarī |
hūṁ svāhā śaktisamyuktā dārān rakṣatu sarvadā || 21 ||

ōṁ āṁ hūṁ svāhā mahēśānī pātu dyūtē harapriyā |
ōṁ hrīṁ sarvavighnōtsāriṇī dēvī vighnānmāṁ sadā:’vatu || 22 ||

ōṁ pavitravajrabhūmē huṁ phaṭ svāhā samanvitā |
pūrikā pātu māṁ dēvī sarvavighnavināśinī || 23 ||

ōṁ āḥ surēkhē vajrarēkhē huṁ phaṭ svāhā samanvitā |
pātālē pātu sā dēvī lākinī nāmasañjñikā || 24 ||

hrīṅkārī pātu māṁ pūrvē śaktirūpā mahēśvarī |
strīṅkārī pātu dēvēśī vadhūrūpā mahēśvarī || 25 ||

hūṁsvarūpā mahādēvī pātu māṁ krōdharūpiṇī |
phaṭ svarūpā mahāmāyā uttarē pātu sarvadā || 26 ||

paścimē pātu māṁ dēvī phaṭ svarūpā harapriyā |
madhyē māṁ pātu dēvēśī hūṁ svarūpā nagātmajā || 27 ||

nīlavarṇā sadā pātu sarvatō vāgbhavā sadā |
bhavānī pātu bhavanē sarvaiśvaryapradāyinī || 28 ||

vidyādānaratā dēvī vaktrē nīlasarasvatī |
śāstrē vādē ca saṅgrāmē jalē ca viṣamē girau || 29 ||

bhīmarūpā sadā pātu śmaśānē bhayanāśinī |
bhūtaprētālayē ghōrē durgamā śrīghanā:’vatu || 30 ||

pātu nityaṁ mahēśānī sarvatra śivadūtikā |
kavacasya māhātmyaṁ nāhaṁ varṣaśatairapi || 31 ||

śaknōmi gadituṁ dēvi bhavēttasya phalaṁ ca yat |
putradārēṣu bandhūnāṁ sarvadēśē ca sarvadā || 32 ||

na vidyatē bhayaṁ tasya nr̥papūjyō bhavēcca saḥ |
śucirbhūtvā:’śucirvāpi kavacaṁ sarvakāmadam || 33 ||

prapaṭhan vā smaranmartyō duḥkhaśōkavivarjitaḥ |
sarvaśāstrē mahēśāni kavirāḍbhavati dhruvam || 34 ||

sarvavāgīśvarō martyō lōkavaśyō dhanēśvaraḥ |
raṇē dyūtē vivādē ca jayastatra bhavēddhruvam || 35 ||

putrapautrānvitō martyō vilāsī sarvayōṣitām |
śatravō dāsatāṁ yānti sarvēṣāṁ vallabhaḥ sadā || 36 ||

garvī kharvī bhavatyēva vādī skhalati darśanāt |
mr̥tyuśca vaśyatāṁ yāti dāsāstasyāvanībhujaḥ || 37 ||

prasaṅgātkathitaṁ sarvaṁ kavacaṁ sarvakāmadam |
prapaṭhanvā smaranmartyaḥ śāpānugrahaṇē kṣamaḥ || 38 ||

ānandavr̥ndasindhūnāmadhipaḥ kavirāḍbhavēt |
sarvavāgīśvarō martyō lōkavaśyaḥ sadā sukhī || 39 ||

gurōḥ prasādamāsādya vidyāṁ prāpya sugōpitām |
tatrāpi kavacaṁ dēvi durlabhaṁ bhuvanatrayē || 40 ||

gururdēvō haraḥ sākṣāttatpatnī tu harapriyā |
abhēdēna bhajēdyastu tasya siddhiradūrataḥ || 41 ||

mantrācārā mahēśāni kathitāḥ pūrvavatpriyē |
nābhau jyōtistathā raktaṁ hr̥dayōpari cintayēt || 42 ||

aiśvaryaṁ sukavitvaṁ ca mahāvāgīśvarō nr̥paḥ |
nityaṁ tasya mahēśāni mahilāsaṅgamaṁ carēt || 43 ||

pañcācāraratō martyaḥ siddhō bhavati nānyathā |
śaktiyuktō bhavēnmartyaḥ siddhō bhavati nānyathā || 44 ||

brahmā viṣṇuśca rudraśca yē dēvāsuramānuṣāḥ |
taṁ dr̥ṣṭvā sādhakaṁ dēvi lajjāyuktā bhavanti tē || 45 ||

svargē martyē ca pātālē yē dēvāḥ siddhidāyakāḥ |
praśaṁsanti sadā dēvi taṁ dr̥ṣṭvā sādhakōttamam || 46 ||

vighnātmakāśca yē dēvāḥ svargē martyē rasātalē |
praśaṁsanti sadā sarvē taṁ dr̥ṣṭvā sādhakōttamam || 47 ||

iti tē kathitaṁ dēvi mayā samyakprakīrtitam |
bhuktimuktikaraṁ sākṣātkalpavr̥kṣasvarūpakam || 48 ||

āsādyādyaguruṁ prasādya ya idaṁ kalpadrumālambanaṁ
mōhēnāpi madēna cāpi rahitō jāḍyēna vā yujyatē |
siddhō:’sau bhuvi sarvaduḥkhavipadāṁ pāraṁ prayātyantakē
mitraṁ tasya nr̥pāśca dēvi vipadō naśyanti tasyāśu ca || 49 ||

tadgātraṁ prāpya śastrāṇi brahmāstrādīni vai bhuvi |
tasya gēhē sthirā lakṣmīrvāṇī vaktrē vasēddhruvam || 50 ||

idaṁ kavacamajñātvā tārāṁ yō bhajatē naraḥ |
alpāyurnirdhanō mūrkhō bhavatyēva na saṁśayaḥ || 51 ||

likhitvā dhārayēdyastu kaṇṭhē vā mastakē bhujē |
tasya sarvārthasiddhiḥ syādyadyanmanasi vartatē || 52 ||

gōrōcanā kuṅkumēna raktacandanakēna vā |
yāvakairvā mahēśāni likhēnmantraṁ samāhitaḥ || 53 ||

aṣṭamyāṁ maṅgaladinē caturdaśyāmathāpi vā |
sandhyāyāṁ dēvadēvēśi likhēdyantraṁ samāhitaḥ || 54 ||

maghāyāṁ śravaṇē vāpi rēvatyāṁ vā viśēṣataḥ |
siṁharāśau gatē candrē karkaṭasthē divākarē || 55 ||

mīnarāśau gurau yātē vr̥ścikasthē śanaiścarē |
likhitvā dhārayēdyastu uttarābhimukhō bhavēt || 56 ||

śmaśānē prāntarē vāpi śūnyāgārē viśēṣataḥ |
niśāyāṁ vā likhēnmantraṁ tasya siddhiracañcalā || 57 ||

bhūrjapatrē likhēnmantraṁ guruṇā ca mahēśvari |
dhyāna dhāraṇa yōgēna dhārayēdyastu bhaktitaḥ |
acirāttasya siddhiḥ syānnātra kāryā vicāraṇā || 58 ||

iti śrīrudrayāmalē tantrē ugratārākavacaṁ sampūrṇam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed