Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīkṣōṇyau ramaṇīyugaṁ suramaṇīputrō:’pi vāṇīpatiḥ
pautraścandraśirōmaṇiḥ phaṇipatiḥ śayyā surāḥ sēvakāḥ |
tārkṣyō yasya rathō mahaśca bhavanaṁ brahmāṇḍamādyaḥ pumān
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 1 ||
yattējō ravikōṭikōṭikiraṇān dhikkr̥tya jējīyatē
yasya śrīvadanāmbujasya suṣamā rākēndukōṭīrapi |
saundaryaṁ ca manōbhavānapi bahūn kāntiśca kādambinīṁ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 2 ||
nānāratna kirīṭakuṇḍalamukhairbhūṣāgaṇairbhūṣitaḥ
śrīmatkaustubharatna bhavyahr̥dayaḥ śrīvatsasallāñchanaḥ |
vidyudvarṇasuvarṇavastrarucirō yaḥ śaṅkhacakrādibhiḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 3 ||
yatphālē mr̥ganābhicārutilakō nētrē:’bjapatrāyatē
kastūrīghanasārakēsaramilacchrīgandhasārō dravaiḥ |
gandhairliptatanuḥ sugandhasumanōmālādharō yaḥ prabhuḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 4 ||
ētaddivyapadaṁ mamāsti bhuvi tatsampaśyatētyādarā-
-dbhaktēbhyaḥ svakarēṇa darśayati yaddr̥ṣṭyā:’tisaukhyaṁ gataḥ |
ētadbhaktimatō mahānapi bhavāmbhōdhirnadīti spr̥śan
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 5 ||
yaḥ svāmī sarasastaṭē viharatō śrīsvāmināmnaḥ sadā
sauvarṇālayamandirō vidhimukhairbarhirmukhaiḥ sēvitaḥ |
yaḥ śatrūn hanayan nijānavati ca śrībhūvarāhātmakaḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 6 ||
yō brahmādisurān munīṁśca manujān brahmōtsavāyāgatān
dr̥ṣṭvā hr̥ṣṭamanā babhūva bahuśastairarcitaḥ saṁstutaḥ |
tēbhyō yaḥ pradadādvarān bahuvidhān lakṣmīnivāsō vibhuḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 7 ||
yō dēvō bhuvi vartatē kaliyugē vaikuṇṭhalōkasthitō
bhaktānāṁ paripālanāya satataṁ kāruṇyavārāṁ nidhiḥ |
śrīśēṣākhyamahīndhramastakamaṇirbhaktaikacintāmaṇiḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 8 ||
śēṣādriprabhumaṅgalāṣṭakamidaṁ tuṣṭēna yasyēśituḥ
prītyarthaṁ racitaṁ ramēśacaraṇadvandvaikaniṣṭhāvatā |
vaivāhyādiśubhakriyāsu paṭhitaṁ yaiḥ sādhu tēṣāmapi
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 9 ||
iti śrī vēṅkaṭēśa maṅgalāṣṭakam |
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.