Sri Venkatesha Mangalashtakam – śrī vēṅkaṭēśa maṅgalāṣṭakam


śrīkṣōṇyau ramaṇīyugaṁ suramaṇīputrō:’pi vāṇīpatiḥ
pautraścandraśirōmaṇiḥ phaṇipatiḥ śayyā surāḥ sēvakāḥ |
tārkṣyō yasya rathō mahaśca bhavanaṁ brahmāṇḍamādyaḥ pumān
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 1 ||

yattējō ravikōṭikōṭikiraṇān dhikkr̥tya jējīyatē
yasya śrīvadanāmbujasya suṣamā rākēndukōṭīrapi |
saundaryaṁ ca manōbhavānapi bahūn kāntiśca kādambinīṁ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 2 ||

nānāratna kirīṭakuṇḍalamukhairbhūṣāgaṇairbhūṣitaḥ
śrīmatkaustubharatna bhavyahr̥dayaḥ śrīvatsasallāñchanaḥ |
vidyudvarṇasuvarṇavastrarucirō yaḥ śaṅkhacakrādibhiḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 3 ||

yatphālē mr̥ganābhicārutilakō nētrē:’bjapatrāyatē
kastūrīghanasārakēsaramilacchrīgandhasārō dravaiḥ |
gandhairliptatanuḥ sugandhasumanōmālādharō yaḥ prabhuḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 4 ||

ētaddivyapadaṁ mamāsti bhuvi tatsampaśyatētyādarā-
-dbhaktēbhyaḥ svakarēṇa darśayati yaddr̥ṣṭyā:’tisaukhyaṁ gataḥ |
ētadbhaktimatō mahānapi bhavāmbhōdhirnadīti spr̥śan
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 5 ||

yaḥ svāmī sarasastaṭē viharatō śrīsvāmināmnaḥ sadā
sauvarṇālayamandirō vidhimukhairbarhirmukhaiḥ sēvitaḥ |
yaḥ śatrūn hanayan nijānavati ca śrībhūvarāhātmakaḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 6 ||

yō brahmādisurān munīṁśca manujān brahmōtsavāyāgatān
dr̥ṣṭvā hr̥ṣṭamanā babhūva bahuśastairarcitaḥ saṁstutaḥ |
tēbhyō yaḥ pradadādvarān bahuvidhān lakṣmīnivāsō vibhuḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 7 ||

yō dēvō bhuvi vartatē kaliyugē vaikuṇṭhalōkasthitō
bhaktānāṁ paripālanāya satataṁ kāruṇyavārāṁ nidhiḥ |
śrīśēṣākhyamahīndhramastakamaṇirbhaktaikacintāmaṇiḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 8 ||

śēṣādriprabhumaṅgalāṣṭakamidaṁ tuṣṭēna yasyēśituḥ
prītyarthaṁ racitaṁ ramēśacaraṇadvandvaikaniṣṭhāvatā |
vaivāhyādiśubhakriyāsu paṭhitaṁ yaiḥ sādhu tēṣāmapi
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 9 ||

iti śrī vēṅkaṭēśa maṅgalāṣṭakam |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed