Sri Venkateshwara Divya Varnana Stotram – śrī vēṅkaṭēśa divya varṇana stōtram


śirasi vajrakirīṭaṁ vadanē śaśivarṇa prakāśaṁ
phālē kastūri śrīgandha tilakaṁ karṇē vajrakuṇḍala śōbhitam |
nāsikāyāṁ suvāsika puṣpadalaṁ nayanē śaśimaṇḍala prakāśaṁ
kaṇṭhē suvarṇa puṣpamālālaṅkr̥taṁ hr̥dayē śrīnivāsa mandiram ||

karē karuṇā:’bhayasāgaraṁ bhujē śaṅkhacakragadādharaṁ
skandhē suvarṇa yajñōpavīta bhūṣaṇaṁ sarvāṅgē svarṇapītāmbaradharaṁ
pādē paramānandarūpaṁ sarvapāpanivārakaṁ
sarvaṁ svarṇamayaṁ dēvaṁ nāmitaṁ śrīvēṅkaṭēśaṁ
śrīnivāsaṁ tirumalēśaṁ namāmi śrīvēṅkaṭēśam ||


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed