Sri Venkateshwara Divya Varnana Stotram – श्री वेङ्कटेश दिव्य वर्णन स्तोत्रम्


शिरसि वज्रकिरीटं वदने शशिवर्ण प्रकाशं
फाले कस्तूरि श्रीगन्ध तिलकं कर्णे वज्रकुण्डल शोभितम् ।
नासिकायां सुवासिक पुष्पदलं नयने शशिमण्डल प्रकाशं
कण्ठे सुवर्ण पुष्पमालालङ्कृतं हृदये श्रीनिवास मन्दिरम् ॥

करे करुणाऽभयसागरं भुजे शङ्खचक्रगदाधरं
स्कन्धे सुवर्ण यज्ञोपवीत भूषणं सर्वाङ्गे स्वर्णपीताम्बरधरं
पादे परमानन्दरूपं सर्वपापनिवारकं
सर्वं स्वर्णमयं देवं नामितं श्रीवेङ्कटेशं
श्रीनिवासं तिरुमलेशं नमामि श्रीवेङ्कटेशम् ॥


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed