Riddhi Stava – r̥ddhi stavaḥ


śrīmanvr̥ṣabhaśailēśa vardhatāṁ vijayī bhavān |
divyaṁ tvadīyamaiśvaryaṁ nirmaryādaṁ vijr̥mbhatām || 1 ||

dēvībhūṣāyudhairnityairmuktairmōkṣaikalakṣaṇaiḥ |
sattvōttaraistvadīyaiśca saṅgaḥ stātsarasastava || 2 ||

prākāragōpuravaraprāsādamaṇimaṇṭapāḥ |
śālimudgatilādīnāṁ śālāḥ śailakulōjjvalāḥ || 3 ||

ratnakāñcanakauśēyakṣaumakramukaśālikāḥ |
śayyāgr̥hāṇi paryaṅkavaryāḥ sthūlāsanāni ca || 4 ||

kanatkanakabhr̥ṅgārapatadgrahakalācikāḥ |
chatracāmaramukhyāśca santu nityāḥ paricchadāḥ || 5 ||

astu nistulamavyagraṁ nityamabhyarcanaṁ tava |
pakṣēpakṣē vivardhantāṁ māsimāsi mahōtsavāḥ || 6 ||

maṇikāñcanacitrāṇi bhūṣaṇānyambarāṇi ca |
kāśmīrasārakastūrīkarpūrādyanulēpanam || 7 ||

kōmalāni ca dāmāni kusumaiḥ saurabhōtkaraiḥ |
dhūpāḥ karpūradīpāśca santu santatamēva tē || 8 ||

nr̥ttagītayutaṁ vādyaṁ nityamatra vivardhatām |
śrōtrēṣu sudhādhārāḥ kalpantāṁ kāhalīsvanāḥ || 9 ||

kandamūlaphalōdagraṁ kālēkālē caturvidham |
sūpāpūpaghr̥takṣīraśarkarāsahitaṁ haviḥ || 10 ||

ghanasāraśilōdagraiḥ kramukāṣṭadalaiḥ saha |
vimalāni ca tāmbūlīdalāni svīkuru prabhō || 11 ||

prītibhītiyutō bhūyādbhūyān parijanastava |
bhaktimantō bhajantu tvāṁ paurā jānapadāstathā || 12 ||

dharaṇīdhanaratnāni vitarantu ciraṁ tava |
kaiṅkaryamakhilaṁ sarvē kurvantu kṣōṇipālakāḥ || 13 ||

prēmadigdhadr̥śaḥ svairaṁ prēkṣamāṇāstvadānanam |
mahāntaḥ santataṁ santō maṅgalāni prayuñjatām || 14 ||

ēvamēva bhavēnnityaṁ pālayan kuśalī bhavān |
māmahīramaṇa śrīmān vardhatāmabhivardhatām || 15 ||

patyuḥ pratyahamitthaṁ yaḥ prārthayēta samucchrayam |
prasādasumukhaḥ śrīmān paśyatyēnaṁ paraḥ pumān || 16 ||

iti r̥ddhistavaḥ |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed