Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmanvr̥ṣabhaśailēśa vardhatāṁ vijayī bhavān |
divyaṁ tvadīyamaiśvaryaṁ nirmaryādaṁ vijr̥mbhatām || 1 ||
dēvībhūṣāyudhairnityairmuktairmōkṣaikalakṣaṇaiḥ |
sattvōttaraistvadīyaiśca saṅgaḥ stātsarasastava || 2 ||
prākāragōpuravaraprāsādamaṇimaṇṭapāḥ |
śālimudgatilādīnāṁ śālāḥ śailakulōjjvalāḥ || 3 ||
ratnakāñcanakauśēyakṣaumakramukaśālikāḥ |
śayyāgr̥hāṇi paryaṅkavaryāḥ sthūlāsanāni ca || 4 ||
kanatkanakabhr̥ṅgārapatadgrahakalācikāḥ |
chatracāmaramukhyāśca santu nityāḥ paricchadāḥ || 5 ||
astu nistulamavyagraṁ nityamabhyarcanaṁ tava |
pakṣēpakṣē vivardhantāṁ māsimāsi mahōtsavāḥ || 6 ||
maṇikāñcanacitrāṇi bhūṣaṇānyambarāṇi ca |
kāśmīrasārakastūrīkarpūrādyanulēpanam || 7 ||
kōmalāni ca dāmāni kusumaiḥ saurabhōtkaraiḥ |
dhūpāḥ karpūradīpāśca santu santatamēva tē || 8 ||
nr̥ttagītayutaṁ vādyaṁ nityamatra vivardhatām |
śrōtrēṣu sudhādhārāḥ kalpantāṁ kāhalīsvanāḥ || 9 ||
kandamūlaphalōdagraṁ kālēkālē caturvidham |
sūpāpūpaghr̥takṣīraśarkarāsahitaṁ haviḥ || 10 ||
ghanasāraśilōdagraiḥ kramukāṣṭadalaiḥ saha |
vimalāni ca tāmbūlīdalāni svīkuru prabhō || 11 ||
prītibhītiyutō bhūyādbhūyān parijanastava |
bhaktimantō bhajantu tvāṁ paurā jānapadāstathā || 12 ||
dharaṇīdhanaratnāni vitarantu ciraṁ tava |
kaiṅkaryamakhilaṁ sarvē kurvantu kṣōṇipālakāḥ || 13 ||
prēmadigdhadr̥śaḥ svairaṁ prēkṣamāṇāstvadānanam |
mahāntaḥ santataṁ santō maṅgalāni prayuñjatām || 14 ||
ēvamēva bhavēnnityaṁ pālayan kuśalī bhavān |
māmahīramaṇa śrīmān vardhatāmabhivardhatām || 15 ||
patyuḥ pratyahamitthaṁ yaḥ prārthayēta samucchrayam |
prasādasumukhaḥ śrīmān paśyatyēnaṁ paraḥ pumān || 16 ||
iti r̥ddhistavaḥ |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.