Devi Chatushasti Upachara Puja Stotram – dēvī catuḥṣaṣṭyupacārapūjā stōtram


uṣasi māgadhamaṅgalagāyanai-
-rjhaṭiti jāgr̥hi jāgr̥hi jāgr̥hi |
atikr̥pārdrakaṭākṣanirīkṣaṇai-
-rjagadidaṁ jagadamba sukhīkuru || 1 ||

kanakamayavitardiśōbhamānaṁ
diśi diśi pūrṇasuvarṇakumbhayuktam |
maṇimayamaṇṭapamadhyamēhi māta-
-rmayi kr̥payāśu samarcanaṁ grahītum || 2 ||

kanakakalaśaśōbhamānaśīrṣaṁ
jaladharalambi samullasatpatākam |
bhagavati tava saṁnivāsahētō-
-rmaṇimayamandiramētadarpayāmi || 3 ||

tapanīyamayī sutūlikā
kamanīyā mr̥dulōttaracchadā |
navaratnavibhūṣitā mayā
śibikēyaṁ jagadamba tē:’rpitā || 4 ||

kanakamayavitardisthāpitē tūlikāḍhyē
vividhakusumakīrṇē kōṭibālārkavarṇē |
bhagavati ramaṇīyē ratnasiṁhāsanē:’smi-
-nnupaviśa padayugmaṁ hēmapīṭhē nidhāya || 5 ||

maṇimauktikanirmitaṁ mahāntaṁ
kanakastambhacatuṣṭayēna yuktam |
kamanīyatamaṁ bhavāni tubhyaṁ
navamullōcamahaṁ samarpayāmi || 6 ||

dūrvayā sarasijānvitaviṣṇu-
-krāntayā ca sahitaṁ kusumāḍhyam |
padmayugmasadr̥śē padayugmē
pādyamētadurarīkuru mātaḥ || 7 ||

gandhapuṣpayavasarṣapadūrvā-
-samyutaṁ tilakuśākṣatamiśram |
hēmapātranihitaṁ saha ratnai-
-rarghyamētadurarīkuru mātaḥ || 8 ||

jalajadyutinā karēṇa jātī-
-phalatakkōlalavaṅgagandhayuktaiḥ |
amr̥tairamr̥tairivātiśītai-
-rbhagavatyācamanaṁ vidhīyatām || 9 ||

nihitaṁ kanakasya sampuṭē
pihitaṁ ratnapidhānakēna yat |
tadidaṁ jagadamba tē:’rpitaṁ
madhuparkaṁ janani pragr̥hyatām || 10 ||

ētaccampakatailamamba vividhaiḥ puṣpairmuhurvāsitaṁ
nyastaṁ ratnamayē suvarṇacaṣakē bhr̥ṅgairbhramadbhirvr̥tam |
sānandaṁ surasundarībhirabhitō hastairdhr̥taṁ tē mayā
kēśēṣu bhramarabhramēṣu sakalēṣvaṅgēṣu cālipyatē || 11 ||

mātaḥ kuṅkumapaṅkanirmitamidaṁ dēhē tavōdvartanaṁ
bhaktyāhaṁ kalayāmi hēmarajasā saṁmiśritaṁ kēsaraiḥ |
kēśānāmalakairviśōdhya viśadānkastūrikōdañcitaiḥ
snānaṁ tē navaratnakumbhasahitaiḥ saṁvāsitōṣṇōdakaiḥ || 12 ||

dadhidugdhaghr̥taiḥ samākṣikaiḥ
sitayā śarkarayā samanvitaiḥ |
snapayāmi tavāhamādarā-
-jjanani tvāṁ punaruṣṇavāribhiḥ || 13 ||

ēlōśīrasuvāsitaiḥ sakusumairgaṅgāditīrthōdakai-
-rmāṇikyāmalamauktikāmr̥tarasaiḥ svacchaiḥ suvarṇōdakaiḥ |
mantrānvaidikatāntrikānparipaṭhansānandamatyādarā-
-tsnānaṁ tē parikalpayāmi janani snēhāttvamaṅgīkuru || 14 ||

bālārkadyuti dāḍimīyakusumapraspardhi sarvōttamaṁ
mātastvaṁ paridhēhi divyavasanaṁ bhaktyā mayā kalpitam |
muktābhirgrathitaṁ sukañcukamidaṁ svīkr̥tya pītaprabhaṁ
taptasvarṇasamānavarṇamatulaṁ prāvarṇamaṅgīkuru || 15 ||

navaratnamayē mayārpitē
kamanīyē tapanīyapādukē |
savilāsamidaṁ padadvayaṁ
kr̥payā dēvi tayōrnidhīyatām || 16 ||

bahubhiragarudhūpaiḥ sādaraṁ dhūpayitvā
bhagavati tava kēśāṅkaṅkatairmārjayitvā |
surabhibhiraravindaiścampakaiścārcayitvā
jhaṭiti kanakasūtrairjūṭayanvēṣṭayāmi || 17 ||

sauvīrāñjanamidamamba cakṣuṣōstē
vinyastaṁ kanakaśalākayā mayā yat |
tannyūnaṁ malinamapi tvadakṣisaṅgāt
brahmēndrādyabhilaṣaṇīyatāmiyāya || 18 ||

mañjīrē padayōrnidhāya rucirāṁ vinyasya kāñcīṁ kaṭau
muktāhāramurōjayōranupamāṁ nakṣatramālāṁ galē |
kēyūrāṇi bhujēṣu ratnavalayaśrēṇīṁ karēṣu kramā-
-ttāṭaṅkē tava karṇayōrvinidadhē śīrṣē ca cūḍāmaṇim || 19 ||

dhammillē tava dēvi hēmakusumānyādhāya phālasthalē
muktārājivirājamānatilakaṁ nāsāpuṭē mauktikam |
mātarmauktikajālikāṁ ca kucayōḥ sarvāṅgulīṣūrmikāḥ
kaṭyāṁ kāñcanakiṅkiṇīrvinidadhē ratnāvataṁsaṁ śrutau || 20 ||

mātaḥ phālatalē tavātivimalē kāśmīrakastūrikā-
-karpūrāgarubhiḥ karōmi tilakaṁ dēhē:’ṅgarāgaṁ tataḥ |
vakṣōjādiṣu yakṣakardamarasaṁ siktvā ca puṣpadravaṁ
pādau candanalēpanādibhirahaṁ sampūjayāmi kramāt || 21 ||

ratnākṣataistvāṁ paripūjayāmi
muktāphalairvā rucirairaviddhaiḥ |
akhaṇḍitairdēvi yavādibhirvā
kāśmīrapaṅkāṅkitataṇḍulairvā || 22 ||

janani campakatailamidaṁ purō
mr̥gamadōpayutaṁ paṭavāsakam |
surabhigandhamidaṁ ca catuḥsamaṁ
sapadi sarvamidaṁ parigr̥hyatām || 23 ||

sīmantē tē bhagavati mayā sādaraṁ nyastamēta-
-tsindūraṁ mē hr̥dayakamalē harṣavarṣaṁ tanōti |
bālādityadyutiriva sadā lōhitā yasya kāntī-
-rantardhvāntaṁ harati sakalaṁ cētasā cintayaiva || 24 ||

mandārakundakaravīralavaṅgapuṣpai-
-stvāṁ dēvi santatamahaṁ paripūjayāmi |
jātījapāvakulacampakakētakādi-
-nānāvidhāni kusumāni ca tē:’rpayāmi || 25 ||

mālatīvakulahēmapuṣpikā-
-kāñcanārakaravīrakaitakaiḥ |
karṇikāragirikarṇikādibhiḥ
pūjayāmi jagadamba tē vapuḥ || 26 ||

pārijātaśatapatrapāṭalai-
-rmallikāvakulacampakādibhiḥ |
ambujaiḥ sukusumaiśca sādaraṁ
pūjayāmi jagadamba tē vapuḥ || 27 ||

lākṣāsaṁmilitaiḥ sitābhrasahitaiḥ śrīvāsasaṁmiśritaiḥ
karpūrākalitaiḥ śirairmadhuyutairgōsarpiṣā lōḍitaiḥ |
śrīkhaṇḍāgarugugguluprabhr̥tibhirnānāvidhairvastubhi-
-rdhūpaṁ tē parikalpayāmi janani snēhāttvamaṅgīkuru || 28 ||

ratnālaṅkr̥tahēmapātranihitairgōsarpiṣā lōḍitai-
-rdīpairdīrghatarāndhakārabhidurairbālārkakōṭiprabhaiḥ |
ātāmrajvaladujjvalapravilasadratnapradīpaistathā
mātastvāmahamādarādanudinaṁ nīrājayāmyuccakaiḥ || 29 ||

mātastvāṁ dadhidugdhapāyasamahāśālyannasantānikāḥ
sūpāpūpasitāghr̥taiḥ savaṭakaiḥ sakṣaudrarambhāphalaiḥ |
ēlājīrakahiṅgunāgaraniśākustumbharīsaṁskr̥taiḥ
śākaiḥ sākamahaṁ sudhādhikarasaiḥ santarpayāmyarcayan || 30 ||

sāpūpasūpadadhidugdhasitāghr̥tāni
susvādubhaktaparamānnapuraḥsarāṇi |
śākōllasanmaricijīrakabāhlikāni
bhakṣyāṇi bhuṅkṣva jagadamba mayārpitāni || 31 ||

kṣīramētadidamuttamōttamaṁ
prājyamājyamidamujjvalaṁ madhu |
mātarētadamr̥tōpamaṁ payaḥ
sambhramēṇa paripīyatāṁ muhuḥ || 32 ||

uṣṇōdakaiḥ pāṇiyugaṁ mukhaṁ ca
prakṣālya mātaḥ kaladhautapātrē |
karpūramiśrēṇa sakuṅkumēna
hastau samudvartaya candanēna || 33 ||

atiśītamuśīravāsitaṁ
tapanīyē kalaśē nivēśitam |
paṭapūtamidaṁ jitāmr̥taṁ
śuci gaṅgājalamamba pīyatām || 34 ||

jambvāmrarambhāphalasamyutāni
drākṣāphalakṣaudrasamanvitāni |
sanārikēlāni sadāḍimāni
phalāni tē dēvi samarpayāmi || 35 ||

kūśmāṇḍakōśātakisamyutāni
jambīranāraṅgasamanvitāni |
sabījapūrāṇi sabādarāṇi
phalāni tē dēvi samarpayāmi || 36 ||

karpūrēṇa yutairlavaṅgasahitaistakkōlacūrṇānvitaiḥ
susvādukramukaiḥ sagaurakhadiraiḥ susnigdhajātīphalaiḥ |
mātaḥ kaitakapatrapāṇḍurucibhistāmbūlavallīdalaiḥ
sānandaṁ mukhamaṇḍanārthamatulaṁ tāmbūlamaṅgīkuru || 37 ||

ēlālavaṅgādisamanvitāni
takkōlakarpūravimiśritāni |
tāmbūlavallīdalasamyutāni
pūgāni tē dēvi samarpayāmi || 38 ||

tāmbūlanirjitasutaptasuvarṇavarṇaṁ
svarṇāktapūgaphalamauktikacūrṇayuktam |
sauvarṇapātranihitaṁ khadirēna sārdhaṁ
tāmbūlamamba vadanāmburuhē gr̥hāṇa || 39 ||

mahati kanakapātrē sthāpayitvā viśālān
ḍamarusadr̥śarūpānbaddhagōdhūmadīpān |
bahughr̥tamatha tēṣu nyasya dīpānprakr̥ṣṭā-
-nbhuvanajanani kurvē nityamārārtikaṁ tē || 40 ||

savinayamatha datvā jānuyugmaṁ dharaṇyāṁ
sapadi śirasi dhr̥tvā pātramārārtikasya |
mukhakamalasamīpē tē:’mba sārthaṁ trivāraṁ
bhramayati mayi bhūyāttē kr̥pārdraḥ kaṭākṣaḥ || 41 ||

atha bahumaṇimiśrairmauktikaistvāṁ vikīrya
tribhuvanakamanīyaiḥ pūjayitvā ca vastraiḥ |
militavividhamuktāṁ divyamāṇikyayuktāṁ
janani kanakavr̥ṣṭiṁ dakṣiṇāṁ tē:’rpayāmi || 42 ||

mātaḥ kāñcanadaṇḍamaṇḍitamidaṁ pūrṇēndubimbaprabhaṁ
nānāratnaviśōbhihēmakalaśaṁ lōkatrayāhlādakam |
bhāsvanmauktikajālikāparivr̥taṁ prītyātmahastē dhr̥taṁ
chatraṁ tē parikalpayāmi śirasi tvaṣṭrā svayaṁ nirmitam || 43 ||

śaradindumarīcigauravarṇai-
-rmaṇimuktāvilasatsuvarṇadaṇḍaiḥ |
jagadamba vicitracāmaraistvā-
-mahamānandabharēṇa vījayāmi || 44 ||

mārtāṇḍamaṇḍalanibhō jagadamba yō:’yaṁ
bhaktyā mayā maṇimayō mukurō:’rpitastē |
pūrṇēndubimbaruciraṁ vadanaṁ svakīya-
-masminvilōkaya vilōlavilōcanē tvam || 45 ||

indrādayō natinatairmakuṭapradīpai-
-rnīrājayanti satataṁ tava pādapīṭham |
tasmādahaṁ tava samastaśarīramēta-
-nnīrājayāmi jagadamba sahasradīpaiḥ || 46 ||

priyagatiratituṅgō ratnapalyāṇayuktaḥ
kanakamayavibhūṣaḥ snigdhagambhīraghōṣaḥ |
bhagavati kalitō:’yaṁ vāhanārthaṁ mayā tē
turagaśatasamētō vāyuvēgasturaṅgaḥ || 47 ||

madhukaravr̥takumbhanyastasindūrarēṇuḥ
kanakakalitaghaṇṭākiṅkaṇīśōbhikaṇṭhaḥ |
śravaṇayugalacañcaccāmarō mēghatulyō
janani tava mudē syānmattamātaṅga ēṣaḥ || 48 ||

drutataraturagairvirājamānaṁ
maṇimayacakracatuṣṭayēna yuktam |
kanakamayamamuṁ vitānavantaṁ
bhagavati tē hi rathaṁ samarpayāmi || 49 ||

hayagajarathapattiśōbhamānaṁ
diśi diśi dundubhimēghanādayuktam |
atibahu caturaṅgasainyamēta-
-dbhagavati bhaktibharēṇa tē:’rpayāmi || 50 ||

parighīkr̥tasaptasāgaraṁ
bahusampatsahitaṁ mayāmba tē vipulam |
prabalaṁ dharaṇītalābhidhaṁ
dr̥ḍhadurgaṁ nikhilaṁ samarpayāmi || 51 ||

śatapatrayutaiḥ svabhāvaśītai-
-ratisaurabhyayutaiḥ parāgapītaiḥ |
bhramarīmukharīkr̥tairanantai-
-rvyajanaistvāṁ jagadamba vījayāmi || 52 ||

bhramaralulitalōlakuntalālī-
-vigalitamālyavikīrṇaraṅgabhūmiḥ |
iyamatirucirā naṭī naṭantī
tava hr̥dayē mudamātanōtu mātaḥ || 53 ||

mukhanayanavilāsalōlavēṇī-
-vilasitanirjitalōlabhr̥ṅgamālāḥ |
yuvajanasukhakāricārulīlā
bhagavati tē puratō naṭanti bālāḥ || 54 ||

bhramadalikulatulyālōladhammillabhārāḥ
smitamukhakamalōdyaddivyalāvaṇyapūrāḥ |
anupamitasuvēṣā vārayōṣā naṭanti
parabhr̥takalakaṇṭhyō dēvi dainyaṁ dhunōtu || 55 ||

ḍamaruḍiṇḍimajarjharajhallarī-
-mr̥duravadragaḍaddragaḍādayaḥ |
jhaṭiti jhāṅkr̥tajhāṅkr̥tajhāṅkr̥tai-
-rbahudayaṁ hr̥dayaṁ sukhayantu tē || 56 ||

vipañcīṣu saptasvarānvādayantya-
-stava dvāri gāyanti gandharvakanyāḥ |
kṣaṇaṁ sāvadhānēna cittēna mātaḥ
samākarṇaya tvaṁ mayā prārthitāsi || 57 ||

abhinayakamanīyairnartanairnartakīnāṁ
kṣaṇamapi ramayitvā cēta ētattvadīyam |
svayamahamaticitrairnr̥ttavāditragītai-
-rbhagavati bhavadīyaṁ mānasaṁ rañjayāmi || 58 ||

tava dēvi guṇānuvarṇanē
caturā nō caturānanādayaḥ |
tadihaikamukhēṣu jantuṣu
stavanaṁ kastava kartumīśvaraḥ || 59 ||

padē padē yatparipūjakēbhyaḥ
sadyō:’śvamēdhādiphalaṁ dadāti |
tatsarvapāpakṣaya hētubhūtaṁ
pradakṣiṇaṁ tē paritaḥ karōmi || 60 ||

raktōtpalāraktalatāprabhābhyāṁ
dhvajōrdhvarēkhākuliśāṅkitābhyām |
aśēṣabr̥ndārakavanditābhyāṁ
namō bhavānīpadapaṅkajābhyām || 61 ||

caraṇanalinayugmaṁ paṅkajaiḥ pūjayitvā
kanakakamalamālāṁ kaṇṭhadēśē:’rpayitvā |
śirasi vinihitō:’yaṁ ratnapuṣpāñjalistē
hr̥dayakamalamadhyē dēvi harṣaṁ tanōtu || 62 ||

atha maṇimayamañcakābhirāmē
kanakamayavitānarājamānē |
prasaradagarudhūpadhūpitē:’smi-
-nbhagavati bhavanē:’stu tē nivāsaḥ || 63 ||

ētasminmaṇikhacitē suvarṇapīṭhē
trailōkyābhayavaradau nidhāya hastau |
vistīrṇē mr̥dulatarōttaracchadē:’smi-
-nparyaṅkē kanakamayē niṣīda mātaḥ || 64 ||

tava dēvi sarōjacihnayōḥ
padayōrnirjitapadmarāgayōḥ |
atiraktatarairalaktakaiḥ
punaruktāṁ racayāmi raktatām || 65 ||

atha mātaruśīravāsitaṁ
nijatāmbūlarasēna rañjitam |
tapanīyamayē hi paṭ-ṭakē
mukhagaṇḍūṣajalaṁ vidhīyatām || 66 ||

kṣaṇamatha jagadamba mañcakē:’smi-
-nmr̥dutalatūlikayā virājamānē |
atirahasi mudā śivēna sārdhaṁ
sukhaśayanaṁ kuru tatra māṁ smarantī || 67 ||

muktākundēndugaurāṁ maṇimayamakuṭāṁ ratnatāṭaṅkayuktā-
-makṣasrakpuṣpahastāmabhayavarakarāṁ candracūḍāṁ trinētrām |
nānālaṅkārayuktāṁ suramakuṭamaṇidyōtitasvarṇapīṭhāṁ
sānandāṁ suprasannāṁ tribhuvanajananīṁ cētasā cintayāmi || 68 ||

ēṣā bhaktyā tava viracitā yā mayā dēvi pūjā
svīkr̥tyaināṁ sapadi sakalānmē:’parādhān kṣamasva |
nyūnaṁ yattattava karuṇayā pūrṇatāmētu sadyaḥ
sānandaṁ mē hr̥dayakamalē tē:’stu nityaṁ nivāsaḥ || 69 ||

pūjāmimāṁ yaḥ paṭhati prabhātē
madhyāhnakālē yadi vā pradōṣē |
dharmārthakāmānpuruṣō:’bhyupaiti
dēhāvasānē śivabhāvamēti || 70 ||

pūjāmimāṁ paṭhēnnityaṁ pūjāṁ kartumanīśvaraḥ |
pūjāphalamavāpnōti vāñchitārthaṁ ca vindati || 71 ||

pratyahaṁ bhaktisamyuktō yaḥ pūjanamidaṁ paṭhēt |
vāgvādinyāḥ prasādēna vatsarātsa kavirbhavēt || 72 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau dēvī catuḥṣaṣṭyupacārapūjā stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed