Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ततोऽहं तुलसीदासः स्मरामि रघुन्दनम् ।
हनूमन्तं तत्पुरस्ताद्रक्षार्थे भक्तरक्षकम् ॥ १ ॥
हनूमन्नञ्जनासूनो वायुपुत्र महाबल ।
महालाङ्गूलनिक्षेपनिहताखिलराक्षस ॥ २ ॥
अक्षवक्षोविनिक्षेपकुलिशाग्रनखाञ्चित ।
श्रीरामहृदयानन्द विपत्तौ शरणं भव ॥ ३ ॥
उल्लङ्घ्य सागरं येन छायाग्राही निपातिता ।
सिंहनादहतामित्र विपत्तौ शरणं भव ॥ ४ ॥
लक्ष्मणे निहते भूमावानीय ह्यचलं ततः ।
यया जीवितवानद्य तां शक्तिं प्रकटी कुरु ॥ ५ ॥
येन लङ्केश्वरो वीरो निःशङ्कं विजितः स्वयम् ।
दुर्निरीक्ष्योऽपि देवानां तद्बलं दर्शयाधुना ॥ ६ ॥
यया लङ्कां प्रविश्य त्वं ज्ञातवान् जानकीं स्वयम् ।
रावणान्तःपुरेऽत्युग्रे तां बुद्धिं प्रकटी कुरु ॥ ७ ॥
रुद्रावतार भक्तार्तिविमोचन महाभुज ।
कपिराज प्रपन्नस्त्वां शरणं भव रक्ष माम् ॥ ८ ॥
इत्यष्टकं हनुमतो यः पठेच्छ्रद्धयान्वितः ।
सर्वकष्टविनिर्मुक्तो लभते वाञ्छितं फलम् ॥ ९ ॥
इति श्रीगोस्वामितुलसीदास कृत सङ्कटमोचनं नाम श्रीहनुमदष्टकम् ॥
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.