Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मैत्रेय उवाच ।
कथमाराध्यते चित्ते हनुमान् मारुतात्मजः ।
कीदृशैरुपचारैर्वा वद मे विस्तरान्मुने ॥ १ ॥
श्रीपराशर उवच ।
हनुमन्तं महात्मानं पिङ्गाक्षं हेमसन्निभम् ।
मन्दस्मितं सुखासीनं ध्यायेदीप्सितसिद्धये ॥ २ ॥
तापत्रयपरिव्याप्तं चित्तं कृत्वा सुनिर्मलम् ।
भावयेन्मनसा देवं भवशापविमुक्तये ॥ ३ ॥
प्रातःकाले समुत्थाय हनूमन्तं हृदिस्मरन् ।
शुचौदेशे समासीनः कृत प्राभातकीक्रियाः ॥ ४ ॥
विजनं देशमाश्रित्य कदलीवनमध्यगः ।
चित्तविक्षेपरहितः पूजाविधिमुपक्रमेत् ॥ ५ ॥
पूजा च पञ्चधाज्ञेया कपीन्द्रस्य महात्मनः ।
जले च प्रतिमायां च शिलायां सूर्यमण्डले ।
निश्चले मानसे वापि पूजयेज्जगतां पतिम् ॥ ६ ॥
आद्ये सर्वोपचारान् वै जलेनैव प्रकल्पयेत् ।
द्वितीये तु यथाशास्त्रं तथा द्रव्यं निवेदयेत् ॥ ७ ॥
तृतीये न विशेषोऽस्ति द्वितीय इव पूजयेत् ।
तुरीये निश्चलां दृष्टिं कृत्वा भास्करमण्डले ॥ ८ ॥
पूजाद्रव्यं समानीय चक्षुषा सन्निधापयेत् ।
पञ्चमी मानसीपूजा सर्वेषामुत्तमोत्तमम् ॥ ९ ॥
तत्तद्रव्याणि सर्वाणि पूजायाः साधनानि वै ।
निश्चले नान्तरङ्गेण कपीन्द्राय निवेदयेत् ॥ १० ॥
दलैर्द्वादशभिर्युक्तं हैमं हृदयपङ्कजम् ।
भावये द्विकचं रम्यं कर्णिका केसरान्वितम् ॥ ११ ॥
तत्र सिंहासनं तत्र हैमं भास्करसन्निभम् ।
निरस्तान्तस्तमस्तोमं कल्पयेन्मुनिपुङ्गव ॥ १२ ॥
आवाहयेद्धनूमन्तं तत्र सिंहासने सुधीः ।
अथ ध्यायेत् कपिश्रेष्ठं चतुरावरणान्वितम् ॥ १३ ॥
वामभागस्थितां पत्नीं सूर्यपुत्रीं सुवर्चलाम् ।
पश्यन्तं स्निग्धया दृष्ट्या स्मितयुक्त मुखाम्बुजाम् ॥ १४ ॥
छत्रचामरसम्युक्तं विनताद्यैः सुसेवितम् ।
युक्तहार गणोपेतं तत्र कुण्डलभूषितम् ॥ १५ ॥
ग्रैवेयभूषितग्रीवं कनकाङ्गदधारिणम् ।
नानामणिसमुत्कीर्णं किरीटोज्ज्वलशेखरम् ॥ १६ ॥
मेखलादामसंवीतं मणिनूपुरशोभितम् ।
रत्नकङ्कणविद्योतं पाणिं रक्ताम्बुजद्वयम् ॥ १७ ॥
क्वथित स्वर्णवर्णाङ्गमुष्ट्रध्वजसमन्वितम् ।
पद्मासने समासीनं पीताम्बरसमन्वितम् ॥ १८ ॥
चतुर्भुजधरं शान्तं सर्वव्यापिनमीश्वरम् ।
सर्वदेव परीवारं सर्वाभीष्टफलप्रदम् ॥ १९ ॥
(आवाहनाद्युपचार प्रारम्भः)
आवाहयामि सर्वेशं सूर्यपुत्रीप्रियं प्रभुम् ।
अञ्जनातनयं देवं मायातीतं जगद्गुरुम् ॥ २० ॥
देवदेव जगन्नाथ केसरिप्रियनन्दन ।
रत्नसिंहासनं तुभ्यं दास्यामि हनुमत् प्रभो ॥ २१ ॥
आगच्छ हनुमन् देव त्वं सुवर्चलया सह ।
पूजा समाप्तिपर्यन्तं भव सन्निहितो मुदा ॥ २२ ॥
भीमाग्रज महाप्राज्ञ त्वं ममाभिमुखो भव ।
सुवर्चलापते श्रीमन् प्रसीद जगतां पते ॥ २३ ॥
योगिध्येयाङ्घ्रिपद्माय जगतां पतये नमः ।
पाद्यं मयार्पितं देव गृहाण पुरुषोत्तम ॥ २४ ॥
लक्ष्मणप्राणसंरक्ष सीताशोकविनाशन ।
गृहाणार्घ्यं मया दत्तं पार्वती प्रियनन्दन ॥ २५ ॥
बालाग्र सेतुबन्धाय शताननवधाय च ।
तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते ॥ २६ ॥
अर्जुनध्वजसंवास दशानन मदापह ।
मधुपर्कं प्रदास्यामि हनुमन् प्रतिगृह्यताम् ॥ २७ ॥
गङ्गादि सर्वतीर्थेभ्यः समानीतैर्नवोदकैः ।
भवन्त स्नापयिष्यामि कपिनायक गृह्यताम् ॥ २८ ॥
पीताम्बरमिदं तुभ्यं तप्तहाटकसन्निभम् ।
दास्यामि वानरश्रेष्ठ सङ्गृहाण नमोऽस्तु ते ॥ २९ ॥
ब्रह्मसूत्रमिदं भव्यं मुक्तादामोपशोभितम् ।
स्वीकुरुष्वाञ्जनापुत्र भक्तरक्षण तत्पर ॥ ३० ॥
उत्तरीयं तु दास्यामि संसारोत्तारकारण ।
गृहाण परमप्रीत्या नतोऽस्मि तव पादयोः ॥ ३१ ॥
भूषणानि महार्हाणि किरीट प्रमुखान्यहम् ।
तुभ्यं दास्यामि सर्वेश गृहाण कपिनायक ॥ ३२ ॥
कस्तूरीकुङ्कुमोन्मिश्रं कर्पूरागरुवासितम् ।
श्रीचन्दनं तु दास्यामि गृह्यतां हनुमत् प्रभो ॥ ३३ ॥
सुगन्धीनि सुरूपाणि वन्यानि विविधानि च ।
चम्पकादीनि पुष्पाणि कमलान्युत्पलानि च ॥ ३४ ॥
तुलसीदलमादीनि मनसा कल्पयामि ते ।
गृहाण हनुमद्देव प्रणतोऽस्मि पदाम्बुजे ॥ ३५ ॥
शालीयानक्षतान्रम्यान् पद्मरागसमप्रभान् ।
अखण्डान् खण्डितध्वान्त स्वीकुरुष्व दयानिधे ॥ ३६ ॥
कपिलाघृतसम्युक्तः कृष्णागरुसमुद्भवः ।
मया समर्पितो धूपः हनुमन् प्रतिगृह्यताम् ॥ ३७ ॥
निरस्ताज्ञानतिमिरतेजोराशे जगत्पते ।
दीपं गृहाण देवेश गोघृतात्तं दशान्वितम् ॥ ३८ ॥
इदं दिव्यान्नममृतं सूपशाकफलान्वितम् ।
साज्यं सदधि सक्षीरं शर्करामधुसम्युतम् ॥ ३९ ॥
भक्ष्यं भोज्यं च लेह्यं च चोष्यं चापि चतुर्विधम् ।
गृहाण हनुमन् भक्त्या स्वर्णपात्रे निवेदितम् ॥ ४० ॥
समर्पयामि पानीयं मध्येमध्ये सुधोपमम् ।
सच्चिदानन्दरूपाय सृष्टिस्थित्यन्तहेतवे ॥ ४१ ॥
पूगीफलैः समायुक्तं कर्पूरादिसमन्वितम् ।
स्वर्णवर्णदलोपेतं ताम्बूलं गृह्यतां हरे ॥ ४२ ॥
नीराजनमिदं दिव्यं मङ्गलार्थं कपि प्रभो ।
मया समर्पितं तात गृहाण वरदो भव ॥ ४३ ॥
नृत्यं गीतं च वाद्यं च कृतं गन्धर्वसत्तमैः ।
प्रकल्पयामि मनसा रामदूताय ते नमः ॥ ४४ ॥
राजोपचारैः सततं पुराणपठनादिभिः ।
सन्तुष्टो भव सर्वात्मन् सर्वलिङ्गमयात्मक ॥ ४५ ॥
मेरावण महाप्राज्ञ प्राणवायु बिलेशय ।
पुनरर्घ्यं प्रदास्यामि पवनात्मज गृह्यताम् ॥ ४६ ॥
मन्दारपारिजातादि पुष्पाञ्जलिमिमं प्रभो ।
स्वर्णपुष्पसमाकीर्णमुष्ट्रध्वज गृहाण वै ॥ ४७ ॥
प्रदक्षिणनमस्कारान् साष्टाङ्गान् पञ्चसङ्ख्यया ।
दास्यामि कपिनाथाय गृहाणाभीष्टदायक ॥ ४८ ॥
देवदेव जगन्नाथ पुराणपुरुषोत्तम ।
अनेन पूजाविधिना सुप्रीतो भव सर्वदा ॥ ४९ ॥
सुवर्चलासमेतस्त्वं चतुरावरणान्वितम् ।
हंसतूलिकयोपेते मम हृत्पङ्कजे वस ॥ ५० ॥
श्रीपराशर उवाच ।
इत्येवं मानसीपूजा सर्वाभीष्टप्रदायिनी ।
शङ्करेण पुरा गौर्याः कथिता विस्तरान्मुने ॥ ५१ ॥
प्रातर्मध्याह्नयोश्चापि सायङ्काल निशीथयोः ।
यदा कदापि पूजेयं मानसी सर्वदोत्तमा ॥ ५१ ॥
एतस्य पूजनविधैः पठनेनापि मानवः ।
सर्वान् कामानवाप्नोति श्रवणेन विशेषतः ॥ ५२ ॥
ब्रह्म क्षत्र विशां स्त्रीणां बालानां च शुभावहम् ।
इदं पवित्रं पापघ्नं भुक्तिमुक्तिफलप्रदम् ॥ ५३ ॥
इति श्रीपराशरसंहितायां श्रीपराशरमैत्रेय संवादे श्री हनुमान् मासिक पूजा नाम द्विपञ्चाशत्पटलः ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.