Sri Vayunandana Ashtakam – श्री वायुनन्दनाष्टकम्


एकवीरं महारौद्रं तप्तकाञ्चनकुण्डलम् ।
लम्बवालं स्थूलकायं वन्देऽहं वायुनन्दनम् ॥ १ ॥

महावीर्यं महाशौर्यं महदुग्रं महेश्वरम् ।
महासुरेशनिर्घातं वन्देऽहं वायुनन्दनम् ॥ २ ॥

जानकीशोकहरणं वानरं कुलदीपकम् ।
सुब्रह्मचारिणं श्रेष्ठं वन्देऽहं वायुनन्दनम् ॥ ३ ॥

दशग्रीवस्य दर्पघ्नं श्रीरामपरिसेवकम् ।
दशदुर्दशहन्तारं वन्देऽहं वायुनन्दनम् ॥ ४ ॥

लङ्कानिःशङ्कदहनं सीतासन्तोषकारिणम् ।
समुद्रलङ्घनं चैव वन्देऽहं वायुनन्दनम् ॥ ५ ॥

ब्रह्मकोटिसमं दिव्यं रुद्रकोटिसमप्रभम् ।
वरातीतं महामन्त्रं वन्देऽहं वायुनन्दनम् ॥ ६ ॥

शतकोटिसुचन्द्रार्कमण्डलाकृतिलक्षणम् ।
आञ्जनेयं महातेजं वन्देऽहं वायुनन्दनम् ॥ ७ ॥

शीघ्रकामं चिरञ्जीवि सर्वकामफलप्रदम् ।
हनुमत् स्तुतिमन्त्रेण वन्देऽहं वायुनन्दनम् ॥ ८ ॥

इति श्री वायुनन्दनाष्टकम् ॥


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed