Sri Venkateshwara Ashtottara Shatanamavali 3 – श्री वेङ्कटेश्वर अष्टोत्तरशतनामावली – ३


ओं श्रीवेङ्कटेश्वराय नमः ।
ओं अव्यक्ताय नमः ।
ओं श्रीश्रीनिवासाय नमः ।
ओं कटिहस्ताय नमः ।
ओं लक्ष्मीपतये नमः ।
ओं वरप्रदाय नमः ।
ओं अनामयाय नमः ।
ओं अनेकात्मने नमः ।
ओं अमृताम्शाय नमः । ९

ओं दीनबन्धवे नमः ।
ओं जगद्वन्द्याय नमः ।
ओं आर्तलोकाभयप्रदाय नमः ।
ओं गोविन्दाय नमः ।
ओं आकाशराजवरदाय नमः ।
ओं शाश्वताय नमः ।
ओं योगिहृत्पद्ममन्दिराय नमः ।
ओं प्रभवे नमः ।
ओं दामोदराय नमः । १८

ओं शेषाद्रिनिलयाय नमः ।
ओं जगत्पालाय नमः ।
ओं देवाय नमः ।
ओं पापघ्नाय नमः ।
ओं केशवाय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं मधुसूदनाय नमः ।
ओं त्रिविक्रमाय नमः ।
ओं अमृताय नमः । २७

ओं शिम्शुमाराय नमः ।
ओं माधवाय नमः ।
ओं जटामकुटशोभिताय नमः ।
ओं कृष्णाय नमः ।
ओं शङ्खमध्योल्लसन्मञ्जुकिङ्किण्याढ्यकन्धराय नमः ।
ओं श्रीहरये नमः ।
ओं नीलमेघश्यामतनवे नमः ।
ओं ज्ञानपञ्जराय नमः ।
ओं बिल्वपत्रार्चनप्रियाय नमः । ३६

ओं श्रीवत्सवक्षसे नमः ।
ओं जगद्व्यापिने नमः ।
ओं सर्वेशाय नमः ।
ओं जगत्कर्त्रे नमः ।
ओं गोपालाय नमः ।
ओं जगत्साक्षिणे नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं जगत्पतये नमः ।
ओं गोपीश्वराय नमः । ४५

ओं चिन्तितार्थप्रदायकाय नमः ।
ओं परञ्ज्योतिषे नमः ।
ओं जिष्णवे नमः ।
ओं वैकुण्ठपतये नमः ।
ओं दाशार्हाय नमः ।
ओं अव्ययाय नमः ।
ओं दशरूपवते नमः ।
ओं सुधातनवे नमः ।
ओं देवकीनन्दनाय नमः । ५४ ।

ओं यादवेन्द्राय नमः ।
ओं शौरये नमः ।
ओं नित्ययौवनरूपवते नमः ।
ओं हयग्रीवाय नमः ।
ओं चतुर्वेदात्मकाय नमः ।
ओं जनार्दनाय नमः ।
ओं विष्णवे नमः ।
ओं कन्याश्रवणतारेड्याय नमः ।
ओं अच्युताय नमः । ६३

ओं पीताम्बरधराय नमः ।
ओं पद्मिनीप्रियाय नमः ।
ओं अनघाय नमः ।
ओं धरापतये नमः ।
ओं वनमालिने नमः ।
ओं सुरपतये नमः ।
ओं पद्मनाभाय नमः ।
ओं निर्मलाय नमः ।
ओं मृगयासक्तमानसाय नमः । ७२

ओं देवपूजिताय नमः ।
ओं अश्वारूढाय नमः ।
ओं चतुर्भुजाय नमः ।
ओं खड्गधारिणे नमः ।
ओं चक्रधराय नमः ।
ओं धनार्जनसमुत्सुकाय नमः ।
ओं त्रिधाम्ने नमः ।
ओं घनसारलसन्मध्यकस्तूरीतिलकोज्ज्वलाय नमः ।
ओं त्रिगुणाश्रयाय नमः । ८१

ओं सच्चिदानन्दरूपाय नमः ।
ओं निर्विकल्पाय नमः ।
ओं जगन्मङ्गलदायकाय नमः ।
ओं निष्कलङ्काय नमः ।
ओं यज्ञरूपाय नमः ।
ओं निरातङ्काय नमः ।
ओं यज्ञभोक्त्रे नमः ।
ओं निरञ्जनाय नमः ।
ओं चिन्मयाय नमः । ९०

ओं निराभासाय नमः ।
ओं परमेश्वराय नमः ।
ओं नित्यतृप्ताय नमः ।
ओं परमार्थप्रदाय नमः ।
ओं निरूपद्रवाय नमः ।
ओं शान्ताय नमः ।
ओं निर्गुणाय नमः ।
ओं श्रीमते नमः ।
ओं गदाधराय नमः । ९९

ओं दोर्दण्डविक्रमाय नमः ।
ओं शार्ङ्गपाणये नमः ।
ओं परात्पराय नमः ।
ओं नन्दकिने नमः ।
ओं परब्रह्मणे नमः ।
ओं शङ्खधारकाय नमः ।
ओं श्रीविभवे नमः ।
ओं अनेकमूर्तये नमः ।
ओं जगदीश्वराय नमः । १०८

इति श्री वेङ्कटेश्वर अष्टोत्तरशतनामावली ।


इतर १०८, ३००, १००० नामावल्यः पश्यतु । इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed